User Tools


<?xml version='1.0' encoding='UTF-8'?>

Provisional edition

The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon

Edited by Ryan Conlon

Published in 2022 by in Universität.

  • Siglum: EdC

This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.

More ▾
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent .
History
Date of production 2020 CE
Place of origin Germany

  • EdC
deśayatu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubham |
bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ || 1 ||
homaṃ kṛtvā yathāproktaṃ vartayitvā tu maṇḍalam |
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikam || 2 ||
gaganasthān sarvabuddhān vai pratimāhṛdaye praveśayet |
sveṣṭadevatasamāyogī prekṣako mantrapāragaḥ || 3 ||
oṁ vajrapuṣpe āḥ hūṁ svāhā |
oṁ vajradhūpe āḥ hūṁ svāhā |
oṁ vajradīpe āḥ hūṁ svāhā |
oṁ vajragandhe āḥ hūṁ svāhā |
oṁ vajranaivedye āḥ hūṁ svāhā || 4 ||
nānāhūṁkāraniṣpannān puṣpādyāṃs tu ḍhaukayet |
arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ || 5 ||
śāntike vartulaṃ kuṇḍaṃ caturasraṃ tu pauṣṭike |
trikoṇaṃ māraṇe proktaṃ śeṣān atraiva sādhayet || 6 ||
ekahastārdhahastaṃ vā adhordhve śāntikaṃ bhavet |
dvihastam ekahastaṃ ca adhordhve pauṣṭikaṃ matam || 7 ||
viṃśatyaṅgulam ardhaṃ vā adhordhve ca māraṇam |
śuklavarṇaṃ bhavec chāntau pītaṃ pauṣṭike tathā || 8 ||
māraṇe kṛṣṇavarṇaṃ ca vaśye raktaṃ prakīrtitam |
yathā vaśye tathākṛṣṭau dveṣādau yathā māraṇe || 9 ||
tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakaṃ tathā |
dveṣādau kaṇṭakaṃ proktaṃ vaśyākṛṣṭau ca utpalam || 10 ||
oṁ agnaye mahātejā sarvakāmārthaprasādhakaḥ |
kāruṇyakṛtasattvārthaḥ asmin sannihito bhava ||
agnyāvāhanam || 11 ||
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite |
nānāratnadharī dhātrī amuko 'haṃ maṇḍalaṃ likhe || 12 ||
svārthaṃ caiva parārthaṃ ca sādhituṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me ||
agnisantoṣaṇamantraḥ || 13 ||
oṁ jaḥ hūṃ vaṃ hoḥ khaṃ raṃ—arghamantraḥ |
oṁ nī rī hūṁ khaḥ—pādyamantraḥ |
oṁ dhvaṃ dhvaṃ—naivedyamantraḥ || 14 ||
pratiṣṭhāpaṭalaḥ prathamaḥ || ||