<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
atha vajragarbha āha |
deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ ||
bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ || (1)
bhagavān āha |
homaṃ kṛtvā yathāproktaṃ vartayitvā tu maṇḍalaṃ ||
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ || (2)
gaganasthān sarvabuddhān pratimāhṛdi veṣayet ||
sveṣṭadevatāsaṃyogī pratyakṣamantrapāragaḥ || (3)
oṃ vajrapuṣpe āḥ hūṃ svāhā |
oṃ vajradhūpe āḥ hūṃ svāhā |
oṃ vajradīpe āḥ hūṃ svāhā |
oṃ vajragandhe āḥ hūṃ svāhā |
oṃ vajranaivedye āḥ hūṃ svāhā | (4)
nānahūṃkāranniṣpannān puṣpādyāṃs tu praḍhaukayet ||
arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ || (5)
śāntike vartulaṃ kuṇḍaṃ caturasvaṃ tu pauṣṭike ||
trikoṇaṃ māraṇe proktaṃ śeṣān atraiva sādhayet || (6)
ekahastārdhahastaṃ vā 'dhordhve tu śāntikaṃ bhavet ||
dvihastam ekahastañ ca adhordhve pauṣṭikaṃ mataṃ || (7)
viṃśatyaṅgulam ardhaṃ ca adhordhve māraṇaṃ bhavet ||
Lśukravarṇaṃ bhavec chāntau pītan tu pauṣṭike tathā || (8)
māraṇe kṛṣṇavarṇañ ca vaśye raktaṃ prakīrtitaṃ ||
yathā vaśye tathākṛṣṭau dveṣādau yathā māraṇe || (9)
tīlaṃ śāntau dadhi puṣṭau māraṇe kaṇṭhakaṃ tathā ||
dveṣādau kaṇṭhakaṃ proktaṃ vaśya ākṛṣṭau cotpalaṃ || (10)
oṃ agnaye mahātejaḥ sarvakāmaprasādhaka ||
kāruṇyakṛtasatvārtha asmin sannihito bhava ||
agnyāvāhanamantraḥ || (11)
tvaṃ devi sākṣībhūtāsi hevajrakrodhapūjite ||
nānāratnadhari dhātry amuko 'haṃ maṇḍalaṃ likhe || (12)
svārthañ caiva parārthañ ca sādhituṃ gaccha havyabhuk ||
āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me ||
agnisantoṣaṇamantraḥ || (13)
oṃ jaḥ hūṃ vaṃ hāḥ khaṃ raṃ | arghamantraḥ |
oṃ nī rī hūṃ khaḥ | pādyamantraḥ |
oṃ dhvaṃ dhvaṃ dhvaṃ | naivedyamantraḥ | (14)
homanirṇayapratiṣṭhāpaṭalaḥ prathamaḥ ||