User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
vajragarbha uvāca
deśayatu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ |
bhagavān vajracsārātmā sarvabuddhaikasaṃgrahaḥ ||
bhagavān āha ||
homaṃ kṛtvā yathāproktaṃ vartta|| ||yitvā tu maṇḍalaṃ |
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |
cgaganasthāṃ sarvabuddhāṃś ca pratimāhṛdaye praveśayet |
sveṣṭadevatasamāyo|| ||gī prekṣako Lmantrapāragaḥ ||
oṁ vajrapuṣpe āḥ hūṁ svāhā ||
oṁ vajradhūpe cāḥ hūṁ svāhā ||
oṁ vajradīpe āḥ hūṁ svāhā ||
oṁ vajragandhe āḥ hūṁ svāhā ||
oṁ vajranaivedye āḥ hūṁ svāhā ||
nānāhūṁkāraniṣpannāṃ puṣpādyās tu ḍhaukayet |
arghapādyācdikaṃ prāgvat pūrvamantravidhikramaiḥ ||
śāntike vartulaṃ kuṇḍaṃ caturasran tu pauṣṭikaṃ |
trikoṇaṃ māraṇaṃ proktaṃ śeṣā tatraiva sādhayet ||
ekahastārddhahastam vā adhordve śāntikaṃ bhacvet |
dvihastaṃ ekahastaṃ ca adhordve pauṣṭikaṃ mataṃ |
viṃśatyaṅgulam arddham vā adhi cordve ca māraṇaṃ ||
śuklavarṇṇa bhavec chāntau pītaṃ pauṣṭike tathā |
māraṇe kṛṣṇavarṇṇañ ca vaśye racktaṃ prakīrttitaṃ ||
yathā vaśye tathākṛṣṭiḥ dveṣādyā yātha māraṇe |
tilaṃ śāntau dadhi pauṣṭau māraṇe kaṇṭakan tathā ||
dveṣādau kaṇṭakai proktaṃ vaśyākṛṣṭau ca utpalaṃ |
coṃ agnaye mahātejā sarvakāmaprasādhakaṃ ||
kāruṇyakṛtasatvārthaṃ asmiṃ sannihito bhavaḥ ||
agnyā'vāhaL
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite |
nānāratnadharī cdhātrī amuko haṃ maṇḍalaṃ likhet |
svārthañ caiva parārthaṃ ca sādhitaṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvasiddhi kuruṣva me ||
agnisantoṣaṇamantraḥ ||
coṁ jaḥ hūṁ vaṁ hoḥ khaṁ raṁ arghamantraḥ ||
oṁ nī rī hūṁ khaḥ pādyamantraḥ ||
oṁ dhvaṃ dhvaṃ nivedyamantrar iti || ||
hevajraḍākinījālasamvare dvitīkalpe pratiṣṭhāpaṭalaḥ cprathamaḥ || ||