<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
vajragarbha uvāca ||
deśayantu yathācnyāyaṃ pratiṣṭhālakṣaṇaṃ śubham |
bhagavan vajrasārātmā sarvabuddhaikasaṃgraLham |
bhagavān āha |
homaṃ kṛtvā yathāproktaṃ varttayictvā tu maṇḍalam |
pradoṣe saṃskaret | pratimāṃ kṛtvā adhivāsanādikaṃ |
gaganasthān sarvabuddhān pratimāhṛdaye praveśayect |
sveṣṭadevatāsamāyogī prekṣā mantrapāragaḥ ||
oṁ vajrapuṣpe āḥ hūṁ svāhā ||
oṁ vajradhūpe āḥ hūṁ svāhā ||
oṁ vajradīcpe āḥ hūṁ svāhā |
oṁ vajragandhe āḥ hūṁ svāhā |
oṁ vajranaivedye āḥ hūṁ svāhā ||
nānāhūṁkāraniṣpannān puṣpādyāṃs tu ḍhaukayect |
arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ |
śāntike varttulaṃ kuṇḍaṃ caturasran tu pauṣṭike |
trikoṇe māraṇaṃ proktaṃ śecṣān atraiva sādhayet |
ekahastam arddhahastam vā adhordve śāntikaṃ bhavet |
dvihastam ekahastaṃ ca adhordve pauṣṭikaṃ matam ||
viṃśactyaṃgulahastam vā adhordve ca māraṇe |
śuklavarṇṇaṃ bhavec chāntau pītaṃ pauṣṭike tathā |
māraṇe kṛṣṇavarṇṇañ ca vasye raktaṃ prakīrttitaṃ |
cyathā vāsye tathākṛṣṭau dveṣādyā yathā māraṇe |
tilaṃ śāntau dadhi puLṣṭau māraṇe kaṇṭakan tathā |
dveṣādyaiḥ kaṇṭakaiḥ procktaṃ vaśyākṛṣṭau tu utpalam |
oṁ agnaye mahātejaḥ sarvakāmaprasādhakaṃ |
kāruṇyakṛtasatvārthaḥ | asmin sannihito bhava |
cagnyāvāhanam |
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite |
nānāratnadharī dhātrī amuko haṃ maṇḍalaṃ likhāmi |
svārthañ caicva parārthañ ca sādhitaṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me |
agnisaṃtoṣaṇamantraḥ |
oṁ jaḥ hūṁ vaṁ hoḥ ckhaṁ raṁ | arghamantraḥ |
oṁ nā rī hūṁ hūṁ khaḥ pādyamantraḥ ||
oṁ dhvaṁ dhvaṁ naivedyamantraḥ ||
hevajraḍākinījālasamvare dvitīyakalpasya practhamapaṭalaḥ || ||