User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
tatvapaṭalaṃ vyākhyāsyāmaḥ |
svarūcpe nāsti rūpaṃ na draṣṭā ca na cittaṃ sabdo nāpi srotāraḥ ||
na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ |
na sparso nāpi spraṣṭā ca na cittaṃ nāpi caittikaṃ ||
cjananīm bhaginīṃ caiva pūjayed yogavit sadā |
naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīm brāhmaṇīn tathā ||
prajñopāyavidhānena pūjayet tatvavatsalaḥ |
sevitavyā pracyatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ ||
mudrā pañcakulānīti kathyate mokṣahetunā |
vajreṇa mudryate yena mudrā ctenābhidhīyate ||
vajraṃ padmaṃ tathā karma tathāgataṃ ratnam eva ca |
kulāni pañcavidhāny āhur uttamāni Lmahākṛpā ||
vajraṃ ḍombī bhaven mudrā padmaṃ narttī tathaiva ca |
ckarma rajakī sadākhyātā brāhmaṇī ca tathāgatā ||
ratnaṃ caṇḍālinī jñeyā pañcamudrā viniścitā |
tathāgatānāṃ kulaṃ caitan saṃkṣepeṇābhidhīyate ||
tathatāyāṃ cgataḥ srīmān āgataś ca tathaiva ca |
anayā prajñayā yuktyā tathāgato bhidhīyate ||
kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā |
paścāt trividhaṃ yānti ckāyavākcittabhedanaiḥ ||
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ |
kulyate gaṇyate aneneti kulam ity abhidhīyate ||
nāsti bhāvako na bhāvo sti macntraṃ nāsti na devatā |
santiṣṭhete mantradevau ca niṣprapañcasvabhāvataḥ ||
vairocanākṣobhyāmoghaś ca ratnārolikasātvikaḥ |
brahmā viṣṇuḥ śivaḥ sarvo vibuddhacs tatvam ucyate ||
brahmā nirvṛtito buddho viṣanād viṣṇur ucyate |
śivaḥ sadā sukalyāṇāṃ sadāḥ sarvātmaLni sthitaḥ |
satsukhatvena tatvaṃ ca vibuddho bodhanād rateḥ ||
cdehe saṃbhavatīs tasmād devateti nigadyate |
bhago asyāstīti buddhasya bhagavān iti kathyate |
bhagāni ṣaḍvidhāny āhur aisvaryādiguṇākhilāḥ |
athavā klesācdimārāṇāṃ bhaṃjanād bhagavān iti ||
jananī bhaṇyate prajñā janayati yasmāj jagajjanaṃ |
bhaginīti tathā prajñā vibhāgaṃ darśayed yataḥ |
rajakīti ca duhitā ca narttakī cca prakathyate ||
raṃjanāt sarvasatvānāṃ rajakīti tathā smṛtā |
guṇasya duhanāt prajñā duhiteti nigadyate ||
narttakī bhaṇyate prajñā cañcalatvān mahākṛpa |
asparśā bhagavatī cyasmāt ḍombī tasmāt prakathyate ||
jalpanaṃ japam ākhyātaṃ ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhyaḥ syān malanān maṇḍalam ucyate ||
karasphoṭo bhaven mudrā acṅgulyāmoṭanas tathā |
tad dhyeyaṃ cintitaṃ yac ca dhyeyaṃ yasmād vicintanaṃ ||
pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhuñjaLte svayaṃ |
maraṇaṃ yena sukheneha tat sukhaṃ dhyānam ucyate ||
ctatvapaṭalaḥ pañcamaḥ || ||