<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
atha vajrī sarvvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa |
samvarañ cābhiṣekañ ca sandhyābhāsan tathaiva ca |
ānandakṣaṇabhedañ ca anyac ca bhojanādikaṃ |
tatra samvaram āha |
samvaraṃ sarvvabuddhānāṃm ecvaṃkāre pratiṣṭhitaṃ |
abhiṣekaṃ jñāyate samyak ekākāraṃ mahāsukhaṃ |
atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ ||
evaṃkāraṃ ki...kinīnāṃ tu samvaraṃ |
deśayatu yathānyāyaṃ bhagavān śāstā cjagadguruḥ ||
bhagavān āha ||
ekārākṛtir yard divyaṃ madhye vaṃkārabhūṣitaṃ |
ālayaḥ sarvvasaukhyānāṃ buddharatnakaraṇḍakaṃ ||
ānandā...dena bheditāḥ |
kṣaṇajñānāt sukhaṃ jñānam evaṃkāre pratiṣṭhitaṃ ||
vicitrañ ca vipākañ ca vimarddo vilakṣaṇas tathā |
catuḥkṣaṇaṃ samāgamya evaṃ yānanti yoginaḥ ||
vicitram vividhaṃ khyā...
vipākan tadviparyāsaṃ sukhaṃ jñānasya bhuñjanaṃ ||
vimarddam ālocanaṃ proktaṃ sukha bhuktaṃ mayeti ca |
vilakṣaṇan tribhyo 'nya rāgārāgavivarjitaḥ ||
vicitre prathamānadaḥ paraL...
... vimardde ca sahajānando vilakṣaṇa ||
ācārya guhya prajñā ca caturthan tat punas tathā |
ānandādyāḥ kramaśo jñeyāḥ catuḥsecanasaṃkhyataḥ ||
hasitaśuddhyā tv ācārya īkṣa...
...vāptau ca tata punar dvandvatantrake ||
sekañ caturvvidhaṃ khyātaṃ satvānāṃ siddhihetave |
sicyate snāpyate aneneti sekas tenābhidhīyate ||
pāṇibhyān tu samāliṅgya prajñā vai ṣoḍa...
...vajrasamāyogād ācāryasecanam mataṃ |
cāruvaktrāṃ cviśālākṣīṃ rūpayauvanamaṇḍitāṃ |
jyeṣṭhānāmikābhyān tu śiṣyavaktre nipātayet ||
prajñāṃ pūjayec chāstā arccayitvā sama...
śāstā brūyān mahāsatva gṛhṇa mudrāṃ sukhāvahāṃ ||
jñātvā śicṣyaṃ mahadbhūtaṃ irṣyākrodhavivarjitaṃ |
śāstā tam ājñāpayati kunduruṃ kuru vajradhṛk ||
śiṣyakṛtyaṃ pravakṣyāmi ṣekam anunāthayed yathā |
mudrām uktaṃ guruṃ dṛṣṭvā stutipūjāṃ kuryāt tathā ||
he bhagavan machāśānta vajrayogaikatatparaḥ |
mudrāprasādhakābhedyavajrayogasamudbhavaḥ ||
yathā yūyaṃ mahātmāno mamāpi kuru tad vitaṃ |
saṃsārapaṅkasaṃghāte magno haṃ trāhy aśaraṇaṃ ||
miṣṭānnapānakhādyañ ca madanam bala mahattaraṃ |
dhūpanaivedyamālyañ ca ghaṇṭādhvajavilepanaiḥ ||
ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ |
paramānandan tu saṃprāpte nānātvam varjite kṣaṇe ||
śāstā brūyān mahāsatva dhāraṇīyaṃ mahāsukhaṃ |
yāvad ābodhiparyantaṃ satvārthaṃ kuru vajradhṛk ||
ity evam vadate vajrī śiṣyaṃ dīkṣākriyācayaṃ |
etad eva mahājñānaṃ Lsarvvadehe vyavasthitaṃ ||
advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuḥ |
sthiracalaṃ vyāpya santiṣṭhen māyārūpī ca bhāti ca ||
maṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ |
atha sarvvayoginīnāṃ vaśitvā vajragarbho bhagavantam evam āha ||
maṇḍalacakraṃ kim ucyet sarvvabuddhātmakaṃ puraṃ |
deśayantu yathānyāyaṃ bhagavān bhrāntir mme 'bhūt |
bhagavān āha |
maṇḍalaṃ sāram ity uktaṃ bodhicitaṃ mahāsukhaṃ |
ādānaṃ taṃ karotīti maṇḍalaṃ mīlanaṃ mataṃ |
cakraṃ nivaṃha khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ
bolakakkoclayogena tasya saukhyaṃ pradīyate ||
vajragarbha uvāca ||
kena samayena sthātavyaṃ kena samvareṇeti ||
bhagavān āha ||
prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ |
adattañ ca tvayā grāhyaṃ secvanaṃ parayoṣitaḥ ||
ekacitaṃ prāṇivadhaṃ proktaṃ prāṇañ citaṃ yato mataṃ |
lokān uttārayiṣyāmīti mṛṣāvādañ ca śabditaṃ |
yo...ñcādattañ ca paradārā svābhasundarī |
atha sarvvayocginyo bhagavantaṃ evam āhuḥ |
ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ ...
...ṣaḍ viṣayāḥ |
rūpa śabdaś ca gandhaś ca rasa sparśas tathaiva ca |
dharmmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ |
indriyāṇi ṣaṭ |
cakṣuḥ śrotrañ ca ghrāṇañ ca jihvā kāyo manas tathā |
mohavajrā...ṇi ca |
viṣayaviṣayillakābhyān tu dvādaśāyatanaṃ bhavet |
pañcaskandhā rūpādyāḥ saṃskārāntā mahākṛpa |
indriyaṃ viṣayañ caiva indriyavijñānam eva ca |
tathā dhātavo 'ṣṭādaL...ye
svabhāvañ caivādyanutpannaṃ na satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvvaṃ yoginyo jātecchayā |
tad yathā kāṇḍañ ca mathanīyañ ca puruṣahastavyāyāmañ ca pratītya akasmād agnir ū... kāṇḍe tiṣṭhati | na mathanīye na puruṣahastayoḥ sarvvākārataḥ parigaveṣamāṇaḥ | ekasminn api nāsti sa cāgnir na satyaṃ na mṛṣā | evaṃ sarvvadharmmā yonyo manasikuruta |
atha nairā...pramukhāḥ sarvvavajraḍākinyaḥ pañcāmṛtaṃ samayadravyaṃ cca gṛhītvā bhagavantam vajrasatvaṃ pūjayanti | kunduruyogena anurāgayanti pībāvarddayanti vajrāmṛtarasaṃ |
tataḥ paścād bhagavān tuṣṭe sati adhiṣṭhānaṃ darśayati |
bho bho vajraḍākinyo
mayā guptīkṛtaṃ tatvaṃ csarvvabuddhair nnamaskṛta |
pūjāvajrasvabhāvena kathayāmi śṛṇutecchayā |
utsāhaprāptā harṣaprāptāḥ sarvvā devatyo dakṣiṇañ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavacto bhāṣitaṃ śṛṇvanti ||
bhagavān āha |
khānaṃ pānaṃ yathāprāptaṃ gamyāgamya na varjayet ||
snānaṃ saucaṃ na kurvvīta grāmyadharmmaṃ na varjayet |
mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet |
nidrātyāgaṃ na kurvvīt nendriyāṇāṃ nivāraṇaṃ |
bhakṣaṇīya balaṃ sarvvaṃ pañcavarṇṇa samācaret |
ramate sarvvayoṣitāṃ tu nirviṣaṃkena cetasā ||
mitre snehan na karttavyaṃ dviṣṭe dveṣaṃ tathā na ca ||
na vandayed imān devān kāṣṭhapāṣāṇamṛnmayān |
ḍombacaṇḍālacarmmārahaḍḍikādyā duḥspṛśān |
brahmakṣatriyaviṭaśūdrādyān ātmādeham iva spṛśet |
pañcāmṛta guḍa Lmadyaṃ viṣaṃ nimba prasūtajaṃ ||
amlamadhurakaṣāyādi tiktalavaṇakaṭukas tathā ||
pūtisurabhi jalāsṛg bodhicitena tu bhakṣayet |
nābhakṣaṃ vidyate kiñcid advayajñānacetasāṃ |
svayaṃbhukusumaṃ prāpya padmabhāṇḍe tu sthāpayet ||
śleṣmasiṃhāṇakābhyāṃ tu miśrīkṛtya pibed vratī ||
kaupīnaṃ viśvavarṇṇañ ca mṛcchārair bhūṣaṇan tathā |
puṣpaṃ pretālaye prāpya bandhayen mūrddhajaṃ varaṃ ||
atha vajragarbha āha ||
indriyāṇy aviśuddhāni ṣaṭsaṃkhyākṛtāni vai |
śuddhiḥ sarvvaviṣayasya bhagavatā kathitā purā ||
bhagavān āha |
cackṣuṣo mohavajrī tu śrotrayor dveṣavajrikā |
ghrāṇe mātsaryakī khyātā vaktre ca rāgavajrikā ||
sparśe īrṣyāvajrī ca mano nairātmyayoginī |
kavacam ebhir mmahāsatva indriyāṇāṃ viśuddhacye ||
vajragarbha uvāca ||
sandhyābhāsaṃ kim ucyeta bhagavanto brūhi niścitaṃ |
yoginīnāṃ mahāsamayaṃ śrāvakādyair nna cchidritaṃ ||
...ṇābhyān tu āliṅganadvandvakais tathā |
tantreṇāpi caturṇṇāñ ca csandhyābhāṣaṃ na bhāṣitaṃ ||
bhagavān āha |
vajragarbha ahaṃ vakṣe śṛṇu tvam ekāgracetasā |
sandhyābhāṣa mahābhāṣaṃ samayasaṃketavista...
... mānsaṃ malayajaṃ mīlanan tathā |
gatiḥ kheṭaḥ śravaḥ śrāpaḥ asthyābharaṇaṃ niraṃśukaṃ ||
āgatiḥ preṃkhaṇaṃ prājña kṛpīṭaṃ ḍamarukaṃ mataṃ |
abhavyaṃ dundura khyātaṃ bhavyaṃ kāliñjaram mataṃ ||
asparśaṃ ṇḍi...ṃ |
bhaktan tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanaṃ ||
gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā matā |
svayambhū sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ mataṃ ||
mahāmānsaṃ śālijaṃ proktaṃ dvendriyaL...
... padmaṅ kakkolakaṃ mataṃ ||
kulaṃ pañcavidhaṃ khyātaṃ varṇṇabhedena bheditaṃ
sandhyābhāṣaṃ etāḥ syuḥ | buddhāḥ pañcakaulikāḥ ||
ḍombī vajrakulī khyātā naṭī padmakulī tathā
svapa...gatā matā ||
rajakī karmmakulī caiva | etā mudrāsya siddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī |
vajragarbha mahāsatva yan mayā kathitan tvayi |
tat sarvvaṃ sādaraṃ grāhyaṃ ...||
yo bhiṣikto tra hevajre na vadet sandhyābhācṣayā
samayavidrohanaṃ tasya jāyate raurave nātra saṃśayaḥ ||
ity upadravacauraiś ca jvaragrahaviṣeṇa ca |
mriyate yadi bu...ṣayet ||
svasamayavidāṃ prāpya yadi na bhāṣecd idam vacaḥ |
tadā kṣobhyaṃ prakurvvanti yoginyaś catuḥpīṭhajāḥ ||
sarvvatantranidhānaṃ sandhyābhāṣaṃ nāma paṭalas tṛtīyaḥ || __​_​ ||