User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramaṃ ||
śiṣyo 'bhiṣicyate yena vidhiś cāpi pravakṣyate || (1)
vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ ||
hūṃvajrīkṛtya yatnena paścān maṇḍalam ālikhet || (2)
udyāne vijane deśe bodhisattvagṛheṣu ca ||
maṇḍalāgāramadhye ca vartayen maṇḍalam varaṃ || (3)
divyena rajolekhena athavā madhyamena tu ||
pañcaratnamayaiś cūrṇair athavā taṇḍulādibhiḥ || (4)
trihastaṃ maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikan tataḥ |||
vidyā tatra praveṣṭavyā divyā pañcakulodbhavā || (5)
athavā yā kā yathālabdhā ṣoḍaśābdā tathaiva ca ||
tāvad dhi sevyate mudrā yāvac chukravatī bhavet || (6)
mudrāyāś ca mukhaṃ baddhvā upāyasya mukhaṃ tathā ||
Lsevayā tatra yad bhūtaṃ śiṣyavaktre nipātayet || (7)
kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaraṃ ||
svasaṃvedyād bhaved jñānaṃ svaparavittivarjitaṃ || (8)
khasamaṃ virajaṃ śūnyaṃ bhāvābhāvātmakaṃ paraṃ ||
prajñopāyavyatimiśraṃ rāgārāgavimiśritaṃ || (9)
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ ||
sarvavyāpī sa evāsau sarvadehavyavasthitaḥ || (10)
sa evāsau mahāprāṇaḥ sa evāsau jaganmayaḥ ||
bhāvābhāvau tadudbhūtau anyāni yāni tāni ca || (11)
sarvaṃ vijñānarūpaṃ ca puruṣaḥ purāṇa īśvaro ||
ātmā jīvaṃ ca sattvaṃ ca kālaḥ puḍgala eva ca ||
sarvabhāvasvabhāvo 'sau māyārūpī ca saṃsthitaḥ || (12)
prathamānandamātran tu paramānandaṃ dvisaṃkhyataḥ ||
tṛtīyaṃ viramākhyaṃ ca caturthaṃ sahajaṃ sṛtaṃ || (13)
evaṃ śrutvā tu vai sarve vajragarbhādayo budhāḥ ||
paramavismayāpannā mūrchitāḥ patitāvanau || (14)
prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā ||
viramānandaṃ jagac caiva na vidyate sahajaṃ triṣu || (15) iti ||
bhagavān āha hevajraḥ sarvabuddhaikavigrahaḥ ||
saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye || (16)
na rāgo na virāgaś ca madhyamaṃ nopalabhyate ||
trayāṇāṃ varjanād eva sahajaṃ bodhir ucyate || (17)
athavā sarvātmakaḥ saivāthavā sarvair vivarjitaḥ ||
viramādau sa lakṣyata ānandatrayavarjitaḥ || (18)
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet ||
sahasā svapnavad bhāti svapijāgradabhedavat || (19)
abhedalakṣaṇāsiddhau mudrāyogī tu sidhyati ||
ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalaṃ || (20)
caturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitaṃ ||
śrakcitracāmarair yuktaṃ aṣṭastambhopaśobhitaṃ || (21)
vajrasūtrair samāyuktaṃ nānāpuṣpopaśobhitaṃ ||
dhūpaṃ dīpaṃ tathā gandham aṣṭakalaśādibhir yutaṃ || (22)
te ca sapallavāgrāḥ syur vastrācchāditakandharāḥ ||
Lpañcaratnaparikṣiptaṃ dadyād vijayaṃ pūrvataḥ || (23)
navena suniyuktena supramāṇena cāruṇā ||
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatārūpataḥ || (24)
cakreśasya japel lakṣaṃ māṇḍaleyasya cāyutaṃ ||
pūrvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ || (25)
baliṃ ca dāpayet tatra prāg akārādimantrataḥ ||
rakṣāṃ caiva yathādiṣṭāṃ yathā dhyāne tathātra ca || (26)
prakāśitās tu ye sekā vidhivad dadyāt svamaṇḍale ||
pūjā cābhyarcanā caiva yathākhyātā tathātra ca || (27)
śuddhaṃ dvipuṭam ālikhya cakraṃ gauryādīnāṃ tatha ||
pūrveṇa likhet kartṛkāṃ dakṣiṇe paścime tathā || (28)
uttare cāgnikoṇe ca nairṛtye vāyave tathā ||
aiśāne ca yathākhyātam adhaś cordhvaṃ tathā tathā || (29)
vajrasattvakṛtāṭopaḥ kṛtālīḍhaś ca pādayoḥ ||
praviśen maṇḍalācāryo dvibhujahevajrayogataḥ || (30)
snātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ ||
hūṃhūṃkārakṛtāṭopo hīhīkārabhayānakaḥ || (31)
paścāt tattvaṃ samākhyātaṃ viśuddhaṃ jñānarūpiṇaṃ ||
saṃsāravyavadānena nāsti bhedo manāg api || (32)
paramaratau na ca bhāva na bhāvaka ||
na ca vigraha na ca grāhya na grāhaka ||
māṃsa na śoṇita viṣṭa na mūtraṃ ||
na charda na moha na śaucapavitraṃ || (33)
rāga na dveśa na moha na īrṣyā ||
na ca paiśunya na ca māna na dṛśyaṃ ||
bhāva na bhāvaka mitra na śatru ||
nistaraṅga sahajākhyavicitraṃ || (34)
ity āha vajragarbhākhyaḥ [he bhagavan] kasmād bhūtātmakaṃ bhavet ||| dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ || (35)
tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ ||
nistaraṅgaḥ svarūpātmā sarve dehe vyavasthitaḥ || (36)
vajragarbha āha || he bhagavan kasmān mahābhautikaskandhaḥ ||
bhagavān āha | (37) bolakakkolayogena kunduruṃ kurute vratī ||
sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate || (38)
bodhicittadravākārād abdhātoś caiva saṃbhavaḥ ||
Lgharṣaṇād jāyate tejo gamanād vāyuḥ prakīrtitaḥ || (39)
saukhyam ākāśadhātus ca pañcabhiḥ pariveṣṭitaḥ ||
tasmāt saukhyaṃ na tattvākhyaṃ mahābhūtaṃ yataḥ sukhaṃ || (40)
sahajātyāṃ yad utpannaṃ sahajaṃ tat prakīrtitaṃ ||
svabhāvaṃ sahajaṃ proktaṃ sarvākāraikasaṃvaraṃ || (41)
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ ||
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ || (42)
na mantrajāpo na tapo na homo
na maṇḍaleyaṃ na ca maṇdalañ ca ||
sa mantrajāpaḥ sa tapaḥ sa homas
tan maṇḍaleyaṃ tan maṇḍalañ ca ||
samāsataś cittasamājarūpī || (43)
abhiṣekapaṭalo daśamaḥ ||