<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
athātaḥ saṃpravakṣyāmi maṇḍalasya yaLthākramaṃ ||
śiṣyam abhiṣicyate yena vidhiṃ cāpi pravakṣyate |
vasudhāṃ śodhayed yogī prathamaṃ devatātmakaṃ ||
hūṃvajrīkṛtya yatnena paścān maṇḍalacm ālikhet |
udyāne vijane deśe bodhisatvagṛheṣu ca ||
maṇḍalāgāramadhye ca varttayen maṇḍalam varaṃ |
divyena rajalekhena athavā madhyamena tu |
pañcaratnamayaiś cūrṇṇaicr athavā taṇḍulādibhiḥ |
trihasta maṇḍalaṃ kāryaṃ trayāṃguṣṭhādhikañ ca tu ||
vidyā tatra praveṣṭavyāḥ divyāḥ pañcakulodbhavāḥ ||
athavā yāṃ tāṃ yathālabdhāṃ ṣoḍaśābdāṃ tathaiva ca |
ctāvat sevyate mudrā yāvac chukravatī bhavet |
mudrāyās tu mukhaṃ badvā upāyasya mukhan tathā |
sevayās tatra yad udbhūtaṃ śiṣyavaktre nipātayet |
kāritavyaṃ ca tatraiva sacmarasaṃ śiṣyagocaraṃ |
svasaṃvedyād bhavej jñānaṃ svaparasaṃvivarjitaṃ |
khasamaṃ virajaṃ śūnyaṃ bhāvābhāvāLtmakaṃ paraṃ |
prajñopāyavyatimisraṃ rāgārāgavimisrictaṃ |
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ |
sarvavyāpī sa evāsau sarvadehe vyavasthitaḥ |
sa evāsau jaganmayaḥ ||
bhāvābhāvau tadudbhūtau anyāni yāni tācni ca |
sarvaṃ vijñānarūpaṃ ca puruṣaṃ purāṇam īsvaraṃ |
ātmā jīvaṃ ca satvaṃ ca kālaḥ pudgala eva ca |
sarvabhāvasvabhāvo sau māyārūpī ca saṃsthitaḥ |
prathamānandamātraṃ ctu paramānanda dvisaṃkhyataḥ |
dvitīyaṃ viramākhyaṃ tu caturthaṃ sahajaṃ sṛtaṃ ||
evaṃ srutvā tu vai sarve vajragarbhādayo budhaḥ |
paramavismayam āpannā mūrcchitāḥ patitāccanauḥ |
prathamānandaṃ jagadrūpaṃ paramānandañ jagat tathā |
viramānandaṃ jagac caiva na vidyet sahajaṃ triṣu ||
bhagavān āha || hevajraḥ sarvabuddhaikavigrahaḥ |
saṃśayāpanayaṃ dicvyaṃ vajragarbhasya bodhaye ||
na rāgo na virāgasya madhyamā nopalabhyate |
trayāṇāṃ varjanād eva sahajaḥ Lsaṃbodhir ucyate ||
athavā sarvātmakaḥ saiva athavā sarvai vicvarjitaḥ |
viramādau lakṣayet tac ca ānandatrayavarjitaṃ ||
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sahasā svapnavad bhāti svapijāgradabhedataḥ |
abhedalakṣaṇāt csiddhau mudrāyogīti sidhyati ||
ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalaṃ |
caturdvāram mahādīptaṃ hārārddhahārabhūṣitaṃ ||
srakcitracāmarair yuktam aṣṭastambhopasocbhitaṃ |
vajrasūtrasamāyuktaṃ nānāpuṣpopaśobhitaṃ ||
dhūpaṃ dīpaṃ tathā gandhaṃ aṣṭakalaśādibhir yutaṃ |
te ca pallavāgrāḥ syur vastrācchāditakandharāḥ ||
pañcaratnaparikṣiptaṃ cdadyād vijaya pūrvataḥ |
navena suniyuktena supramāṇena cāruṇā |
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ |
cakreśasya japel lakṣaṃ māṇḍaleyasya tathāyutaṃ ||
cpūrvoktenaiva mantreṇa sodhayed dharaṇīṃ budhaḥ ||
baliṃ ca dāpayet tatra prāg ārādi tu mantrataḥ |
rakṣañ caiLva yathoddiṣṭāṃ yathā dhyāne tathātra ca |
prakāśitās tu ye sekā cvidhivad dadyāt svamaṇḍale |
pūjā cābhyarthanā caiva yathākhyātā tathātra ca |
śuddhaṃ dvipuṭaṃ vilikhyāsu gauryādīnāṃ likhet tataḥ ||
pūrveṇa likhet karttī dakṣiṇe paścime tacthā |
uttare agnikoṇe ca naiṛtī vāyavye tathā ||
aiśāne ca yathākathitam asyordve ca tathā tathā |
vajrasatvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ ||
praviśen maṇḍalācācryor dvibhujahevajrayogataḥ |
snātaḥ śuciḥ sugandhāṃgo vicitrābharaṇabhūṣitaḥ ||
hūṁhūṁkārakṛtāṭopaḥ hīḥhīḥkārabhayānaka |
paścāt tatvaṃ samākhyāti viśuddhiaṃ jñānarūcpiṇaṃ |
saṃsāravyavadānena nāsti bhedo manāg api ||
paramaratau na ca bhāva na bhāvaka |
na ca vigraha na ca grāhya na grāhaka |
māṃsa na sroṇita viṣṭha na mūtraṃ
na ca ghṛṇa moha cna saucapavitraṃ |
rāga na dveṣa na moha na īrṣyān
na ca paiśūnyaṃ na māna na dṛśyaṃ ||
bhāva na bhāvaka śatru na mitraṃ
Lnistaraṅga sahajākhya vicitraṃ ||
ity āha vajragarbhākhyaḥ kacsmād bhūtātmakaṃ bhavet ||
dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ |
tatrāha bhagavāṃ vajrī ḍākinīnāṃ sukhaṃdadaḥ |
niraṅgasvarūpātmā sarvadehe vyavasthitaḥ ||
he cbhagavan kasmān mahābhautikaḥ skandhaḥ ||
bhagavān āha ||
sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate |
bodhicittadravākārād abdhātoś ca saṃbhavaḥ ||
tajo jāyate gharṣacṇād gamanād vāyuḥ prakīrttitaḥ |
saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ ||
tasmāt saukhyaṃ na tatvākhyam mahābhūtaṃ yataḥ sukhaṃ |
sahajābhyāṃ yad utpannaṃ sahacjaṃ tat prakīrttitaṃ ||
svabhāva sahajam ity uktaṃ sarvākāraikasamvaraṃ |
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ ||
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ |
na mantrajāpo na tapo na homaḥ
na māṇḍaleyan na ca maṇdalaṃ ca |
sa mantrajāpaḥ sa tapaḥ sa homaḥ |
tan māṇḍaleyaṃ L... maṇḍala ca |
samāsataś cittasamājarūpī ||
|| abhiṣeckapaṭalo nāma daśamaḥ || ||