<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
athātaḥ saṃpravakṣāmi maṇḍalasya yathākramaṃ |
śiṣyam abhisicyate yena vidhiñ cāpi pravakṣyate |
vasudhāṃ śodhayed yogī | prathamaṃ devatātmakaḥ |
hūṁvajrīkṛta yatnena paścān maṇḍalam āalikhet |
Ludyāne vijane deśe bodhisatvagṛheṣu ca |
maṇḍalāgāramadhye ca | varttayen maṇḍalam varaṃ |
divyena rajalekhena athavā madhyamena ca |
pañcaratnamayaiś cūrṇṇaiḥ | athavā taṇḍulodibhiḥ |
trayahastaṃ maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikaṃ catuḥ |
vidyā tatra praveṣṭavyā divyā pañcakulodbhavā |
athavā yān tāṃ yathālabdhāṃ | ṣoḍaṣābdāt tathaiva ca |
tāvat sevyate mudrā yāva śukravatī bhavet |
mudrāyās tu mukham badvā | upāyasya mukhaṃ tathā |
sevayā tatra saṃbhūctaṃ śiṣyavaktre nipātayet |
kāritavyañ ca tatraiva samarasaṃ śiṣyagocaraṃ |
svasaṃvedyāt bhavet jñānaṃ svaparasamvittivarjjitaṃ |
khasamaṃ viīrarajaṃ śūnyaṃ bhāvābhāvātmakaṃ pacraṃ |
prajñopāyavyatimiśraṃ rāgaāvirāgavimiśritaṃ |
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ
sarvavyāpī sa evāsau sarvvadehe vyavasthitaḥ
sa evāsau jaganmayaḥ
bhāvābhāva tadudbhūto 'nyāni yāni tāni ca |
satva vijñānarūpañ ca pucruṣaṃ purāṇam īśvaraṃ |
ātmā jīvañ ca satvañ ca kālaṃ pudgala eva ca |
sarvvabhāvasvabhāvo sau māyārūpī vyavasthitaḥ |
prathamānandamātran tu paramānanda dvisaṃkhyataḥ |
tṛtīyaṃ vīramākhyan tu caturthaṃ sahajaṃ sṛtaṃ |
evaṃ śrutvā tu vai sarvve vajragarbhādayas tathāgatāḥ
paramavismayam āpannās tribhir vvarjjitam iti hetoḥ |
prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā |
viramānandaṃ jagac caiva na vidyet sahajaṃ triṣu | iti
bhagavān āha | Lhevajraḥ sarvvabuddhaikavigrahaḥ
saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye |
na rāgo na virāgaś ca madhya nopalabhyate
trayāṇāṃ varjanād eva sahajaḥ sambodhir ucyate |
nātra prajñā na copāya samyak tatvopabodhataḥ |
athavā sarvvātmakaś caiva | athavā sarvvair vvivarjjitaḥ |
virāmādau lakṣayet tac cānandatrayavarjjitaṃ |
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sahasā svapnavad bhāti svapijāgrataḥ | bhedataḥ
abhedyalakṣaṇāsiddhau mudrāyogīti sidhyati |
ity āha maṇḍalaṃ śāstā | catuṣkoṇaṃ csamujjvalaṃ |
caturdvāra mahādīpta hārārddhahārabhūṣitaṃ |
śrakcitracāmarair yuktaṃ | aṣṭastambhopaśobhitaṃ |
vajratrasamāyuktaṃ nānāpuṣpopaśocbhitaṃ |
dhūpaṃ dīpaṃ tathā gandhaṃ aṣṭakalasādibhir yutaṃ
te ca pallavāgrāḥ syuḥ vastrācchāditakandharāḥ |
pañcaratnaparikṣiptā dadyād bījāyañ ca pūrvvatacḥ |
navena suniyuktena supramāṇena cāruūṇā |
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ
cakreśasya japel lakṣaṃ | māṇḍaleyasya tathāyutaṃ |
pūrvvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ |
baliñ ca dāpayet tatra prāg akārādibhimantrataḥ |
rakṣāñ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca |
prakāsitās tu ye ṣekā vidhivad dadyāt svamaṇḍale |
pūjā cābhyarthanā caiva yathākhyātā tathātra ca |
Lśubhaṃ dvipuṭa vilikhyāsu gauryādīnāṃ likhet tataḥ |
pūrvveṇa likhet karttiḥ | dakṣiṇe paścime tathā |
uttare agnikoṇe naiṛtye vāyavye tathā |
aiśānye yathākathitaṃ adhe cordve tathā tathā |
vajrasatvakṛtāṭopa kṛtam ālīḍha pādayoḥ
praveśena maṇḍalācāryaḥ | dvibhuhejarjje hevajrayogataḥ
snātaḥ śuci sugandhāṅgo vicitrābharaṇabhūṣitaḥ |
hūṁhūṁkārakṛtāṭopa hīhīkārabhayānakaḥ |
paścāt tatvaṃ samākhyāti viśuddha jñānarūpiṇaṃ |
saṃsāraṃ vyacvadānena nāsti bhedo manāg api |
paramaratau na ca bhāva na bhāvakaḥ |
na ca vigraha na ca grāhya na grāhakaḥ |
mānsa na śoṇita viṣṭha na mūtraṃ
na ca ghṛṇa moha na śaucapavitraṃ
rāga na dveṣa na cmoha na īrṣyā |
na ca paiśunya na māna na ca dveṣaṃ
na bhāva na bhāvaka mitra na śatruṃ |
nistaraṅga sahajākhya vicitram iti |
ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet c|
dehaṃ svabhāvataḥ śuddhaṃ ādāv evāsvakabhāvakaṃ |
tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ |
nistaraṅgasvarūpātmā sarvvadehe vyavasthitaḥ |
bolakakkolayogena
pṛthivī tatra jāyate |
bodhicittaṃ dravākāraṃ āpdhātoś ca saṃbhavaḥ |
tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitaḥ |
saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ |
tasmāt saukhyaṃ na tatvākhyaṃ mahābhūtaṃ yataḥ sukhaṃ |
sahajābhyāṃ yad utpannaṃ sahajaṃ tan nigadyate |
svabhāva sahajam ity uLktaṃ sarvvākāraikasamvaraṃ |
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ |
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ |
na mantrajāpo na tapo na homa
na māṇḍaleyaṃ na ca maṇdalañ ca |
sa mantrajāpaḥ sa tapaḥ sa homaḥ
samāsataś cittasamājarūpī |
hevajre ḍākinījālasamvare abhiṣekapaṭalo daśamaḥ || ||