<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
athāctaḥ saṃpravakṣyāmi maṇḍalasya yathākramaṃ |
śiṣyam abhiṣicyate yena vidhiṃ cāpi pravakṣyate |
vasudhā sodhayed yogī practhaman devatātmakaḥ |
hūṁvajrīkṛtya yatnena paścāt maṇḍalam ālikhet |
udyāne vijane deśe bodhisattve gṛheṣu ca
maṇḍalācgāramadhye tu varttayet maṇḍalaṃ varaṃ |
divyena rajolekhena athavā madhyamena tu ||
pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ |
trihasta maṇḍalaṃ kāryyan tatrayāṅguṣṭhādhikaṃ ca tat ||
vidyās tatra praLveṣṭavyā divyāḥ paṃcakulodbhavāḥ ||
athavā yān tāṃ yathālabdhāṃ ṣoḍaśābdikān tathaiva ca |
tāvat sevyate mudrā yāvat sukravatī bhavet ||
mudrāyās tu mukham bathā upāyasya mukhan tathā
sevayā tatra yad bhūtaṃ śiṣyavaktre niṣātayet |
kāritavyañ ca tatraiva samarasaṃ śiṣyagocaraṃ |
svasaṃvedyād bhavet jñānaṃ csvaparasaṃvittivarjitaḥ |
khasamam virajaṃ śūnyaṃ bhāvābhāvātmakaṃ paraṃ |
prajñopāyavyatimisraṃ rāgārāgavinisritaṃ |
csa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ ||
sa evāsau jagatmayaḥ sarvvavyāpī sa evāsau sarvvadehe vyavasthitaḥ ||
bhāvābhācvau tadbhūtau anyāni yāni ca |
sarvvavijñānarūpañ ca puruṣaṃ purāṇam īśvaraṃ ||
ātma jīvaṃ ca satvañ ca kālaḥ pudgala eva ca |
sarvabhāvasvabhāvo sau māyārūpī ca saṃsthitaḥ ||
prathamānandamātran tu paraLmānanda dvisaṃkhyataḥ |
tṛtīyo viramākhyaṃ tu caturthaṃ sahajaṃ sṛtaṃ ||
evaṃ śrutvā tu vai sarvve vajragarbhādayo budhāḥ |
paramavismayam āpannā mūrcchitāḥ patitāvanau ||
prathamānandaṃ cjagadrūpam paramānandaṃ jagat tathā |
viramānandaṃ jagac caiva na vidyet sahajaṃ triṣv iti ||
bhagavān āha || hevajraḥ sarvvasaṃcbuddhaikasaṃgrahaḥ |
saṃśayāpanayan divyaṃ vajragarbhasya bodhaye |
na rāgo na virāgaś ca madhyamā nopalabhyate |
trayāṇāṃ vacrjanād eva sahajaḥ sambodhir ucyate ||
athavā sarvātmaka syaiva athavā sarvvai vivarjitaḥ ||
bhagavān āha || viramānandau clakṣayet tac ca ānandatrayavarjita ||
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sahasā svapnavad bhāti svapijāgrahabhedataḥ |
abhedalakṣaṇāsiddhau mudrāyogī tu sidhyati ||
ity āha maṇḍaLlaṃ śāstā | catuḥkoṇaṃ samujvalāṃ |
caturdvāraṃ mahādīptaṃ hārārddhahāraṃ bhūṣitaṃ |
srakcitracāmarair yuktam aṣṭastambhopaśobhitaṃ |
puṣpaṃ dīpaṃ tathā gandhaṃ aṣṭakalaśādibhir yutaṃ |
cte ca satpallavāgrīvāḥ sa vastrācchāditakandharāḥ
pañcaratnaparikṣiptā dadyād vijayañ ca | pūrvvataḥ |
navena muniyucktena supramāṇena cāruṇā |
sūtreṇa sūtrayen prājñaḥ sveṣṭadevatayogataḥ |
cakreśasye japel lakṣaṃ māṇḍaleyasya tathācyutaṃ ||
pūrvvoktenaiva mantreṇa sodhayed dharaṇī budhaḥ |
baliṃ ca dāpayet tatra prār ākārādimantrataḥ |
rakṣāṃ caiva yathocddiṣṭāṃ yathā dhyāne tathātra ca |
prakāśitās tu ye ṣekā vidhivad dadyāt svamaṇḍale |
pūjanābhyarccanā caiva yathākhyātā tathā'tra ca |
śuddhaṃ dvipuṭam vilikhyādau gauryyādīnāṃ likhyet tataḥ ||
pūrveṇa liLkhyet kartti dakṣiṇe paścime tathā ||
uttare agnikoṇe ca naiṛtye vāyavye tathā |
aiśānye ca yathākathitam adhordve ca tathā |
vajrasatvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ |
pracviset maṇḍalācāryyaḥ dvibhujahevajrayogataḥ |
snātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ |
hūṁhūṁkārakṛtācṭopo hīhīkārabhayānakaḥ |
paścā tatvaṃ samākhyāti viśuddhaṃ jñānarūpiṇaḥ |
saṃsāravyavadānena nāsti bhedo manācg api ||
paramaratau na ca bhāvya na bhāvaḥkaḥ |
na ca vigraha na ca grāhya na grāhakaḥ |
mānsa na soṇita viṣṭa na sūtraṃ |
na ca cghṛṇa moha na saucapavitraṃ |
rāga na dveṣa na moha na īrṣyā |
na ca paiśūnya na māna na dṛsyaṃ
bhāva na bhāvaka mitra na satruṃ
nimtaraṃga sahajākhyam vicitraṃ ||
ity āha vajragarbhākhyaḥ || he bhagavan kasmād bhūLtātmakaṃ bhavet |
dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ |
tatrāha bhagavān vajrī ḍākinīnāṃ sukhandadaḥ |
nistaraṅgasvarūpātmā sarvadehe vyavasthitaḥ |
he bhagavan karmāt mahābhautickaḥ skandhaḥ ||
bhagavān āha ||
bolakakkolayogena
pṛthvī tatra jāyate |
bodhicittadravākārād atoś ca sambhavaḥ |
ctajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitā |
saukhyam ākāśadhātuś ca paṃcabhiḥ parivesthitaḥ |
tasmāt saukhyan na tactvākhyaṃ mahābhūtaṃ yataḥ sukhaṃ |
sahajābhyāṃ yad utpannaṃ sahajan tat nigadyate ||
svabhāva sahajam ity uktaṃ | sarvvākāraikacsamvaraṃ |
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ |
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ ||
na mantrajāpo na tapo na homo
na māṇḍaleyaṃ na ca maṇdalañ ca |
sa mantrajāpaḥ sa tapaḥ sa homas
taLn māṇḍalan taṇḍalaṃ ca
samāsataḥ cittasamājarūpī || __​_​ ||
iti abhiṣekapaṭalo daśamaḥ || __​_​ ||