<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
athātaḥ sampravakṣyāmi maṇḍalasya yathāL...
... vidhiś cāpi pravakṣyate ||
vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ |
hūṁvajrīkṛtya yatnena paścān maṇḍalam ālikhet ||
udyāne vijane deśe bodhisatvagṛheṣu ca |
ma...rttayen maṇḍalam varaṃ ||
divyena rajolekhena athavā madhyamena tu |
pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ ||
trihastaṃ maṇḍalakaṅ kāyan trayāṅguṣṭhādhikaṃ catuḥ |
vidyās tatra praveṣṭavyā divyāḥ ...dbhavāḥ ||
athavā yān tāṃ yathālabdhāṃ ṣoḍaśābdāṃ tathaiva ca ||
ctāvat sevyate mudrā yāvac chukravatī bhavet |
mudrāyās tu mukhaṃ baddhvā upāyasya mukhan tathā |
sevayā tatra yad bhūtaṃ śiṣyavaktre nipātayet ||
kāritavyañ ca tatraiva śamarasaṃ śiṣyagocaraṃ |
svasaṃvedyād bhavej jñācnaṃ svaparasamvittivarjitaṃ ||
khasamam virajaṃ śūnya bhāvābhāvātmakaḥ paraṃ |
prajñopāyavyatimiśraṃ rāgārāgavimiśritam |
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ |
sarvvavyāpī sa evāsau sarvvadehe vyacvasthitaḥ ||
sa evāsau jaganmayaḥ |
bhāvābhāvau tadudbhūtau anyāni yāni tāni ca |
sarvvavijñānarūpañ ca puruṣaṃ purāṇām īśvaram ||
ātmā jīvañ ca satvañ ca kālaṃ pudgala eva ca |
sarvvabhāvasvabhāvo sau māyārūpīva saṃsthitaḥ |
prathamānandamātran tu paramānandaṃ dvisaṃkhyataḥ |
tṛtīyaṃ viramākhyan tu caturthaṃ sahajan tathā ||
evaṃ śrutvā tu vai sarvve vajragarbhādayo budhāḥ |
paramavismayam āpannā mūrcchitāḥ patitā'vanau ||
prathamānandaṃ jagadrūpaṃ paramānandañ jagat tathā |
viramānandaṃ jagac caiva na vidyeta sahajan triṣv iti |
bhagavān āha | hevajraḥ sarvvabuddhaikaviLgrahaḥ |
saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye |
na rāgo na virāgaś ca madhyamā nopalabhyate |
trayāṇāṃ varjaṃnād eva sahajaḥ saṃbodhir ucyate
na rāgau na virāgaś ca madhyamā nopalabhyate |
athavā sarvvātmakaḥ saiva athavā sarvvair vivarjitaḥ ||
bhagavān āhaviramādau lakṣayet tac ca ānandatrayavarjitaṃ |
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sahasā svapnavad bhāti svapijāgradabhedavat |
abhedalakṣaṇāsiddhau mudrāyogī prasidhyati |
ity āha maṇḍalaṃ śāstā | catuṣkoṇaṃ samujjvalaṃ |
caturdvāraṃ mahādīptaṃ | hārārddhahārabhūṣitaṃ |
srakcitracāmacrair yuktam aṣṭastambhopaśobhitaṃ |
vajrasūtrasamāyuktaṃ nānāpuṣpopaśobhitaṃ |
dhūpaṃ dīpan tathā gandham aṣṭakalaśādibhir yutaṃ |
te ca pallavāgrā syur vastrādicchāditakandharāḥ |
pañcaratnaparikṣiptā dacdyād vijayañ ca pūrvvataḥ |
navena suniyuktena supramāṇena cāruṇā |
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ |
cakreśasya japel lakṣaṃ māṇḍaleyasya tathāyutaṃ |
pūrvvoktenaiva mantreṇa śodhacd dharaṇīn budhaḥ |
baliñ ca dāpayet tatra prāg akārādimantrataḥ |
rakṣāñ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca |
prakāśitās tu ye se...t svamaṇḍale |
pūjā cābhyarthanā caiva yathākhyātā tathātra ca |
śubhaṃ dvipuṭan tadvat vilikhyāsu gauryādīnāṃ tu likhet tataḥ |
pūrvveṇa likhet karttrī | dakṣiṇe paścime tathā |
uttare agnikoṇe ca ...|
aiśānye yathākathitam adhordve tathā puna
vajrasatvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ |
praviśen maṇḍalācāryo dvibhujo hevajrayogataḥ |
snātaḥ śuciḥ sugandhāṅgo nānābharaṇaL...
...kārabhayānakaḥ |
paścāt tatvaṃ samākhyātaṃ viśuddhaṃ jñānarūpiṇaṃ |
saṃsāravyavadānena nāsti bhedo manāg api |
paramaratau na ca bhāvana na ca bhāvakaḥ |
na ca vigraha na ca ...
... śoṇitaṃ na viṣṭha na mūtraṃ
na ca ghṛṇa moha na saucapavitraṃ |
rāga na dveṣa na moha na īrṣyāṃ |
na ca paiśūnyaṃ na māna na krodhaṃ
bhāva na bhāvaka mitra na śatruṃ |
nistaraṅga sahajākhya vici...
...rbhākhyaḥ | bhagavān āha | kasmād bhūtātmākam bhavet |
cdehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakaṃ ||
tatrāha bhagavān vajrī ḍākinīnāṃ sukhandadaḥ |
nistaraṅgasvarūpātmā sarvvadeha ...
he bhagavan kasmān mahābhautika skandhaḥ ||
bhagavān ācha ||
bolakakkolayogena
sparśāt kāṭhinyadharmmeṇa pṛthivī tatra jāyate |
bodhicittadravākārād abdhātoś ca sambhavaḥ |
tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrttitaḥ |
saukhyam ākācśadhātuś ca pañcabhiḥ pariveṣṭitaḥ |
tasmāt saukhyan na tatvākhyaṃ mahābhūtaṃ yat sukhaṃ |
sahajābhyāṃ yad utpanna sahajaṃ tan nigadyate |
svabhāvaṃ sahajam ity uktaṃ sarvvākāraikasamvaraṃ |
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ ||
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtaṃ ||
na mantrajā na tapo na homo
na māṇḍaleyaṃ na ca maṇdalañ ca |
sa mantrajāpaḥ sa tapaḥ sa homas
tan māṇḍaleyan tan maṇḍalañ ca
samāsataś cittasamājarūpī ||
abhiṣekapaṭalo daśamaḥ || ||