User Tools


<?xml version='1.0' encoding='UTF-8'?>

Provisional edition

The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon

Edited by Ryan Conlon

Published in 2022 by in Universität.

  • Siglum: EdC

This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.

More ▾
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent .
History
Date of production 2020 CE
Place of origin Germany

  • EdC
athātaḥ saṃpravakṣyāmi maṇḍalasya yathākramam |
śiṣyo 'bhiṣicyate yena vidhiś cāpi pravakṣyate || 1 ||
vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ |
hūṁvajrīkṛtya yatnena paścān maṇḍalam ālikhet || 2 ||
udyāne vijane deśe bodhisattvagṛheṣu ca |
maṇḍalāgāramadhye ca vartayen maṇḍalaṃ varam || 3 ||
divyena rajolekhena athavā madhyamena tu |
pañcaratnamayaiś cūrṇair athavā taṇḍulādibhiḥ || 4 ||
trihastaṃ maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikaṃ catuḥ |
vidyā tatra praveṣṭavyā divyā pañcakulodbhavā || 5 ||
athavā yāṃ tāṃ yathālabdhāṃ ṣoḍaśābdāṃ tathaiva ca |
tāvat sevyate mudrā yāvac chukravatī bhavet || 6 ||
mudrāyās tu mukhaṃ baddhvā upāyasya mukhaṃ tathā |
sevayā tatra yad bhūtaṃ śiṣyavaktre nipātayet || 7 ||
kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram |
svasaṃvedyād bhavej jñānaṃ svaparasaṃvittivarjitam || 8 ||
khasamaṃ virajaṃ śūnyaṃ bhāvābhāvātmakaṃ param |
prajñopāyavyatimiśraṃ rāgārāgavimiśritam || 9 ||
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ |
sarvavyāpī sa evāsau sarvadehe vyavasthitaḥ || 10 ||
sa evāsau jaganmayaḥ |
bhāvābhāvau tadudbhūtau anyāni yāni tāni ca || 11 ||
sarvavijñānarūpaṃ ca puruṣaṃ purāṇam īśvaram |
ātmā jīvaṃ ca sattvaṃ ca kālaḥ pudgala eva ca |
sarvabhāvasvabhāvo 'sau māyārūpīva saṃsthitaḥ || 12 ||
prathamānandamātraṃ tu paramānandaṃ dvisaṃkhyataḥ |
tṛtīyaṃ viramākhyaṃ tu caturthaṃ sahajaṃ sṛtam || 13 ||
evaṃ śrutvā tu vai sarve vajragarbhādayo budhāḥ |
paramavismayam āpannā mūrchitāḥ patitāvanau || 14 ||
prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā |
viramānandaṃ jagac caiva na vidyet sahajaṃ triṣu || 15 || iti ||
bhagavān āha hevajraḥ sarvabuddhaikavigrahaḥ |
saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye || 16 ||
na rāgo na virāgaś ca madhyamā nopalabhyate |
trayāṇāṃ varjanād eva sahajaḥ saṃbodhir ucyate || 17 ||
athavā sarvātmakaḥ saiva athavā sarvair vivarjitaḥ |
viramādau lakṣayet tac ca ānandatrayavarjitam || 18 ||
prathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sahasā svapnavad bhāti svapijāgradabhedavat || 19 ||
abhedalakṣaṇāsiddhau mudrāyogīti sidhyati |
ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalam || 20 ||
caturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitam |
srakcitracāmarair yuktam aṣṭastambhopaśobhitam || 21 ||
vajrasūtrasamāyuktaṃ nānāpuṣpopaśobhitam |
dhūpaṃ dīpaṃ tathā gandham aṣṭakalaśādibhir yutam || 22 ||
te ca pallavāgrāḥ syur vastrācchāditakandharāḥ |
pañcaratnaparikṣiptaṃ dadyād vijayaṃ ca pūrvataḥ || 23 ||
navena suniyuktena supramāṇena cāruṇā |
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatarūpataḥ || 24 ||
cakreśasya japel lakṣaṃ māṇḍaleyasya tathāyutam |
pūrvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ || 25 ||
baliṃ ca dāpayet tatra prāg akārādimantrataḥ |
rakṣāṃ caiva yathoddiṣṭāṃ yathā dhyāne tathātra ca || 26 ||
prakāśitās tu ye sekā vidhivad dadyāt svamaṇḍale |
pūjā cābhyarthanā caiva yathākhyātā tathātra ca || 27 ||
śuddhaṃ dvipuṭam vilikhyāśu gauryādīnāṃ likhet tataḥ |
pūrveṇa likhet kartiṃ dakṣiṇe paścime tathā || 28 ||
uttare agnikoṇe ca nairṛtye vāyave tathā |
aiśāne ca yathākathitam adhordhve ca tathā tathā || 29 ||
vajrasattvakṛtāṭopaḥ kṛtam ālīḍha pādayoḥ |
praviśen maṇḍalācāryo dvibhujahevajrayogataḥ || 30 ||
snātaḥ śuciḥ sugandhāṅgo vicitrābharaṇabhūṣitaḥ |
hūṁhūṁkārakṛtāṭopo hīhīkārabhayānakaḥ || 31 ||
paścāt tattvaṃ samākhyāti viśuddhaṃ jñānarūpiṇam |
saṃsāravyavadānena nāsti bhedo manāg api || 32 ||
paramaratau na ca bhāva na bhāvaka |
na ca vigraha na ca grāhya na grāhaka |
māṃsa na śoṇita viṣṭa na mūtraṃ |
na ca ghṛṇa moha na śaucapavitram || 33 ||
rāga na dveṣa na moha na īrṣyā
na ca paiśunya na māna na dṛśyam |
bhāva na bhāvaka mitra na śatruṃ
nistaraṅga sahajākhya vicitram || 34 ||
ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet |
dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakam || 35 ||
tatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ |
nistaraṅgasvarūpātmā sarvadehe vyavasthitaḥ || 36 ||
he bhagavan | kasmān mahābhautikaḥ skandhaḥ || 37 ||
bhagavān āha—
bolakakkolayogena |
sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate || 38 ||
bodhicittadravākārād abdhātoś ca sambhavaḥ |
tajo jāyate gharṣaṇād gamanād vāyuḥ prakīrtitaḥ || 39 ||
saukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ |
tasmāt saukhyaṃ na tattvākhyaṃ mahābhūtaṃ yataḥ sukham || 40 ||
sahajābhyāṃ yad utpannaṃ sahajaṃ tan nigadyate |
svabhāvaṃ sahajam ity uktaṃ sarvākāraikasaṃvaram || 41 ||
kṛpopāyo bhaved yogī mudrā hetuviyogataḥ |
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtam || 42 ||
na mantrajāpo na tapo na homo
na māṇḍaleyaṃ na ca maṇdalaṃ ca |
sa mantrajāpaḥ sa tapaḥ sa homas
taṃ māṇḍaleyaṃ taṃ maṇḍalaṃ
samāsataś cittasamājarūpī || 44 ||
abhiṣekapaṭalo daśamaḥ ||