<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
athāto yoginīcakraṃ vyākhyāsyāmaḥ |
khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanām |
cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ ya|| ||cthodayam |
cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāsanam |
devatānāṃ Lmahāvāyur ... yathodayam |
dharmmodayodbhavaṃ cackraṃ dvipuṭaṃ śuddhaṃ nirāmayaṃ |
kiñjalkena bhaved ekaṃ trikoṇenāparaṃ smṛtam ||
tanmadhye cintayen mṛtakaṃ pañcadaśātmakam
tasyopari cbhavec candraṃ candrasyopari bījakam |
paścān mārttaṇḍākrāntaṃ dvayor mmelā mahat sukhaṃ
sthitāli candrarūpeṇa bhāskara
candrasūryadvayocr mmelā gauryādyāḥ prakīrttitāḥ |
ādarśajñānavān candraḥ samatāvān saptasaptikaḥ |
bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyacte |
sarvair ekam anuṣṭhānaṃ niṣpattiḥ śuddhadharmatā |
āvārān bhāvayet pañca vi... kathitair budhaḥ |
ālikālisamāyogo cvajrasatvasya viṣṭaraḥ |
akṣarodbhavaṃ piṇḍasya hūṁphaṭkāro na ceṣyete |
satvabimbasamudbhūtaṃ maṇḍaleśam vibhāvayet |
pūrvavad vacktracihnādyaiś candrakāntimaṇiprabham |
evañ ca sarvaiva niṣpannāḥ ...yasvabhāvataḥ |
prajñāli kālyupāyena candrārkkasya pracbhedanāt |
gauryādyā bhavanty asmād varṇṇabhedaṃ pṛthak pṛthak |
adhyātmapuṭe Lca sthitā vai pañca yoginīḥ |
paṃcaskandhasvabhāvena bhācvayed yogavit sadā |
indre vajrā yame gaurī vāruṇyā vāriyoginīḥ
kauvere vajraḍākī ca madhye nairātmayoginī |
bāhyapuṭe cgaurī caurī vettālī ghasmarī pukkasī tathā |
sabarī caṇḍālinī caiva aṣṭamī ...
...ūrdvavatī caiva khecarī bhūcacrī smṛtā |
bhavanirvāṇasvabhāvena sthitāv etau mahākṛpa |
sarvadevatyaṃ
kṛṣṇaḥ varṇṇā mahā...vibhūṣitāḥ |
ekavaktrā racktākṣā karttṛkapālāvṛtau karau |
cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalam |
pañcabuddhaviśuddhena paṃcaite śuddha mudrakāḥ |
sarvā evaṃvicdhāḥ khyātā yathā nairātmayoginī |
kapālaikakaravyagrā dakṣiṇe karttidhārikā |
khaṭvāṅgaṃ caiva vāmena vyāghracarmmāvṛtā kaṭiḥ |
csavārūḍhā jaladdīptā dvibhujā piṅgalordvamūrddhajā |
mānādiṣaḍdoṣān karttituṃ karttṛkā sthitā |
bhāvābhāvavikalpasya śicrasā padmabhājanam |
raktañ ca caturmmāṇāṃ pīyate siddhihetunā |
kaṭvāLṅga śūnyatākāraiḥ śavopāyena kalpitaṃ |
etena bhācvayec cakraṃ laghu siddhim avāpnuyāt |
prathamaṃ bhāvayet kṛṣṇāṃ dvitīye raktam vibhāvayet |
tṛtīye bhāvayet pītāṃ caturthe hacritakaṃ tathā |
pañcame nīlavarṇṇañ ca ṣaṣṭhame śukladehikāṃ |
ṣaḍ aṅgam bhāc...tathā
krama utpattickaṃ caiva utpannakrama eva ca |
kramadvaya samāśritya vajriṇā dharmmadeśanā |
utpattibhāga kathita utpanna kathayāmy aham |
khacdhātāv iti padmeṣu jñānaṃ bhāgam iti smṛtam |
bhāvaneti samāpattis tatsukhañ cakram ucyate |
yathānyāyaṃ svavedya bodhicicttaṃ tu devatā |
yathodayaṃ bhavec chukraṃ dvividhyaṃ sahajan tataḥ |
yoṣit yava bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād acnayor ddvaividhyaṃ vivṛtisamvṛttibhedataḥ |
punsi tāvad dhi dvaividhyaṃ śukran ta...
...ām api yathā punsi śukraṃ tasya csukham vā |
ata eva hy ānandānāñ catasṛṇāṃ prabhedanam |
sahajaṃ caturvidhaṃ yasmā L