<?xml version='1.0' encoding='UTF-8'?>
Edition by Tripathi and Negi
In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti
Edited by Ram Shankar Tripathi and Thakur Sain Negi
Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.
Physical description |
Language/Script |
|
Format |
book |
Material |
paper |
Extent |
188 pages. 345 |
History |
Date of production |
|
Place of origin |
|
Latha yoginīcakraṃ vyākhyāsyāmaḥ—
khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanām |
cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam || 1 ||
cakraṃ kṣoṇī jalaṃ pūrvaṃ yathānyāyaṃ hutāśanam |
devatānāṃ mahāvāyur bhāvakaś ca yathodayam || 2 ||
Ldharmodayodbhavaṃ cakraṃ dvipuṭaṃ hi nirāmayam |
kiñjalkena bhaved ekaṃ trikoṇenāparaṃ śrutam || 3 ||
tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakam |
tasyopari bhavec candraś candrasyopari bījakam || 4 ||
Lpaścān mārtaṇḍam ākrāntam dvayor melā mahat sukham |
sthitāliś candrarūpeṇa kālirūpeṇa bhāskaraḥ || 5 ||
candrasūryadvayor melād gauryādyas te prakīrtitāḥ |
ādarśajñānavāṃś candraḥ samatāvān saptāśvikaḥ || 6 ||
Lbījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate |
sarvair ekam anusṭhānaṃ niṣpattiḥ śuddhidharmatā || 7 ||
ākārān bhāvayet pañca vidhānaiḥ kathitair budhaḥ |
ālikālisamāyogo vajrasattvasya viṣṭaraḥ || 8 ||
akṣarodbhavapiṇḍasya hūṁphaṭkārau na ceṣyete |
sattvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet || 9 ||
Lpūrvavad vaktracihnādyaiś candrakāntimaṇiprabham |
evaṃ sarve ca niṣpannāḥ prajñopāyasvabhāvataḥ || 10 ||
prajñālikālyupāyeti candrārkasya prabhedanāt |
gauryādyāś ca bhavanty asmād varṇabhedaṃ paraṃ pṛthak || 11 ||
Ladhyātmakapuṭe tāvat sthitā vai pañcayoginyaḥ |
pañcaskandhasvabhāvena bhāvayed yogavit sadā || 12 ||
indre vajrā yame gaurī vāruṇyāṃ vāriyoginī |
kauveryāṃ vajraḍākī ca madhye nairātmyayoginī || 13 ||
bāhyapuṭe punaḥ ⸤gaurī caurī vetālī ca ghasmarī pukkasī tathā |
śavarī caṇḍālī caiva aṣṭamī ḍombinī matā || 14 ||
adhovaty ūrdhvavaty eva khecarī bhūcarī smṛtā |
bhavanirvāṇasvabhāvena sthitāv etau dvidevate || 15 ||
Lsarvā devatyaḥ
kṛṣṇavarṇā mahāraudrā pañcamudrāvibhūṣitāḥ |
ekavaktrāś ca raktākṣāḥ kartrikapāladhṛkkarāḥ || 16 ||
cakrī kuṇḍalakaṇṭhī ca haste rūcakamekhalāḥ |
pañcabuddhaviśuddhyā ca pañcaite śuddhamudrakāḥ || 17 ||
sarvā etādṛśāḥ khyātā yathā nairātmyayoginī |
kapālaikakaravyagrā dakṣiṇe kartridhārikāḥ || 18 ||
khaṭvāṅgaṃ caiva vāmena vyāghracarmāvṛtā kaṭiḥ |
śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ || 19 ||
tathā mānādi ṣaḍdoṣān kartituṃ kartrikā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanam || 20 ||
Lraktaṃ ca caturmārāṇāṃ pīyate siddhihetave |
kaṭvāṅgaśūnyatākāraiḥ śavopāyena kalpitam || 21 ||
etena bhāvayec cakraṃ laghu siddhim avāpnuyāt |
prathame bhāvayet kṛṣṇāṃ dvitīye raktam eva ca || 22 ||
tṛtīye bhāvayet pītāṃ caturthe haritāṃ tathā |
pañcame nīlavarṇāñ ca ṣaṣṭhame śukladehikām || 23 ||
ṣaḍaṅgaṃ bhāvayed yogī viramāntaṃ punas tathā |
kramam utpattikaṃ caiva utpannakramam eva ca || 24 ||
Lkramadvayaṃ samāśritya vajriṇā dharmadeśanā |
utpattibhāgaṃ kathitam utpannaṃ kathayāmy aham || 25 ||
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtam |
bhāvaneti samāpattis tatsukhaṃ cakram ucyate || 26 ||
Lyathānyāyaṃ svasaṃvedyaṃ bodhicittaṃ tu devatā |
yathodayaṃ bhavec chukraṃ dvaividyaṃ sahajaṃ tataḥ || 27 ||
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayor dvaividhyaṃ vivṛtisaṃvṛtibhedataḥ || 28 ||
puṃsi tāvad dhi dvaividhyaṃ śukraṃ tasya sukhañ ca vā |
prajñāyāṃ ca yathā puṃsi śukraṃ tasya sukhañ ca vā || 29 ||
Latraivāpi hy ānandānāṃ catasṛṇāṃ prabhedanam |
sahajaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ || 30 ||
ānandaṃ prathamaṃ vīraṃ paramānandaṃ yoginī |
suratānandaṃ samastaṃ tatsukhopāyaḥ sarvavit || 31 ||
ānandena sukhaṃ kiñcit paramānandaṃ tato 'dhikam |
viramena virāgaḥ syāt sahajānandaṃ śeṣataḥ || 32 ||
Lprathamaṃ sparśākāṅkṣayā dvitīyaṃ sukhavāñchayā |
tṛtīyaṃ rāganāśatvāc caturthaṃ tena bhāvyate || 33 ||
paramānandaṃ bhavaṃ proktaṃ nirvāṇaṃ ca virāgataḥ |
madhyamānandamātran tu sahajam ebhir vivarjitam || 34 ||
Lna rāgo na virāgaś ca madhyamaṃ nopalabhyate |
nātra prajñā na copāyaḥ samyaktattvāvabodhataḥ || 35 ||
nānyena kathyate sahajaṃ na kasminn api labhyate |
ātmanā jñāyate puṇyād guruparvopasevayā || 36 ||
Lhīnamadhyamotkṛṣṭāny evānyāni yāni tāni ca |
sarvāṇy etāni samānīti draṣṭavyaṃ tattvabhāvanaiḥ || 37 ||
hīnaṃ sūkṣmapadārthaṃ tu utkṛṣṭaṃ bhāvam ucyate |
madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyam || 38 ||
sthiracalaṃ yāni tāni sarvāṇy etānīty evāham |
samāni tulyaceṣṭāni samarasais tattvabhāvanaiḥ || 39 ||
Lsamaṃ tulyam iti proktaṃ tasya cakro rasaḥ smṛtaḥ |
samarasaṃ tv ekabhāvam etenārthena bhaṇyate || 40 ||
madbhavaṃ hi jagat sarvaṃ madbhavaṃ bhuvanatrayam |
madvyāpitam idaṃ sarvaṃ nānyamayaṃ dṛṣṭaṃ jagat || 41 ||
Levaṃ matvā tu vai yogī yo 'bhyāse susamāhitaḥ |
sa sidhyati na sandeho mandapuṇyo 'pi mānavaḥ || 42 ||
khānapāne yathā snāne jāgrat supto 'pi cintayet |
sātatyaṃ tu tato yāti mahāmudrābhikāṅkṣakaḥ || 43 ||
bhāvyate hi jagat sarvaṃ manasā yasmān na bhāvyate |
sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā || 44 ||
Lsthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ |
bhāvyante vai paraṃ tattvam ātmabhāvasvarūpakam || 45 ||
teṣām ekaṃ paraṃ nāsti svasaṃvedyaṃ mahat sukham |
svasaṃvedyā bhavet siddhiḥ svasaṃvedyā hi bhāvanā || 46 ||
Lsvasaṃvedyamayaṃ karma bādhanāt karma jāyate |
svayaṃ hartā svayaṃ kartā svayaṃ rājā svayaṃ prabhuḥ || 47 ||
Lrāgo dveṣas tathaiverṣyā moho mānas tathaiva ca |
sarve te tatpade ramye kalāṃ nārghanti ṣoḍaśīm || 48 ||
Ldharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitam |
trailokyaṃ tatra jātaṃ hi prajñopāyasvabhāvataḥ || 49 ||
Lśukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtam |
ekānekaviyogo 'sau kṣaṇād ekā parā ratiḥ || 50 ||
Lsvasaṃvedyam idaṃ jñānaṃ vākpathātītagocaram |
adhiṣṭhānakramo hy eṣaḥ sarvajñajñānatanmayaḥ || 51 ||
pṛthivy āpaś ca vāyuś ca teja ākāśam eva ca |
kṣaṇāt sarve na bādhante svaparasaṃvidvedanam || 52 ||
svargamartyaiś ca pātālair ekamūrtir bhavet kṣaṇāt |
svaparabhāgavikalpena bādhituṃ naiva śakyate || 53 ||
Lsamastavedasiddhāntaiḥ karmaprasaraṇādibhiḥ |
siddhir na syād bhavec chuddhyā punarjanma bhavāntare || 54 ||
na ca tena vinā siddhir iha loke paratra ca |
na jñātaṃ yena hevajraṃ vyarthas tasya pariśramaḥ || 55 ||
Lnadīsrotaḥpravāhena dīpajyotiḥprabandhavat |
satataṃ tattvayogena sthātavyam ahorātrataḥ || 56 ||
yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ ||