User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
atha yoginīcakraṃ vyākhyāLsyāmaḥ ||
khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanā |
ccakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |
cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāsanaṃ |
devatānāṃ mahāvāyuḥ bhāvakaś ca yathodayaṃ |
dharmodayodbhavañ cakraṃ cdvipuṭaṃ suddhaṃ nirāmayīṃ |
kiṃjalkena bhaved ekaṃ trikoṇenāparaṃ smṛtaṃ |
tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakaṃ
tasyopari bhavec candraṃ candrasyopari bhāskacraṃ |
paścān mārttaṇḍam ākrāntaṃ dvayor melā mahat sukhaṃ |
sthitāli candrarūpeṇa kālirūpeṇa bhāskaraḥ |
candrasūryadvayor melā gauryādyāś ca prakīrttitāḥ |
ādarśacjñānavāṃś candraḥ samatā saptasaptikaḥ |
bījena cihna devasya pratyavekṣaṇam ucyate |
sarve caikam anuṣṭhānaṃ biṃbaniṣpatti dharmatā ||
ākārān bhāvayet pañca vidhānaiḥ kathitair budhaḥ |
ālikālisamāyogo vajrasatvasya viṣṭaraḥ |
akṣarodbhava piṇḍasya hūṁphaṭkārau na ceLṣyete |
satvabimbasamudbhūtaṃ maṇḍalesaṃ vibhāvayet |
pūrvacvad vaktracihnādyaiś candrakāntimaṇiprabhaṃ |
evaṃ sarvaiva niṣpannāḥ prajñopāyasvabhāvataḥ |
prajñāli kālyupāyeti candrārkkasya prabhedanāt ||
gauryādyā bhavanty asmācd varṇṇabhedaḥ paraṃ pṛthak |
adhyātmapuṭe tāvat sthitā vai pañca yoginī |
pañcaskandhasvabhāvena bhāvayet yogavit sadā ||
indrā vajrā yame gaurī vāruṇyāṃ vāriyocginī |
kauvere vajraḍākī ca madhye nairātmyayoginī ||
bāhyapuṭe | gaurī caurī vettālī ghasmarī pukkasīṃ tathā |
śabarī caṇḍālinī caiva aṣṭamī ḍombinī matā ||
cavadhūtī ūrdvavatī caiva khecarī bhūcarī smṛtā |
bhavanirvāṇasvabhāvena sthitāv etau mahākṛpā |
sarvā devatyaḥ
kṛṣṇavarṇṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ |
ekavaktrā craktākṣāḥ karttikapālāvṛtau karau |
cakrī kuṇḍala kaṇṭhā ca haste rūcaka mekhalaṃ |
pañcabuddhavisuddhena pañcaiL śuddha mudrakāḥ |
sarvā evaṃvidhā khyātā yathā nairātmyayogicnī |
kapālaikakaravyagrā dakṣiṇe karttidhārikā |
khaṭvāṅgaṃ caiva vāmena vyāghracarmāvṛtā kaṭiḥ |
savārūḍha jvaladīptā dvibhujāḥ piṅgalordvajās
tathā | mānādiṣacḍdoṣāṇāṃ karttituṃ karttikā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanaṃ |
raktaṃ caturmārāṇāṃ pīyate siddhihetunā |
kaṭvāṅga sūnyatākāraiḥ sarvopāyena ckalpitaṃ |
etena bhāvayec cakraṃ laghu siddhim avāpyate ||
prathamaṃ bhāvayet kṛṣṇaṃ dvitīye raktaṃ vibhāvayet |
tṛtīye bhāvayet pītāṃ caturthaṃ haritakān tathā |
pañcame nīlavacrṇṇāñ ca ṣaṣṭhame śukladehikāṃ ||
ṣaḍ aṅgaṃ bhāvayed yogī paścād viramāntaṃ punas tathā |
krama utpattikaṃ caiva utpannakramapakṣata |
kramadvayan samāśritya vajriṇāṃ dhacrmadeśanā ||
utpattibhāgaḥ kathitaḥ || ||
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ |
bhāvaneLti samāpatti tatsukhaṃ cakram ucyate |
yathānyāyaṃ svasaṃvecdyaṃ bodhicittan tu devatā |
yathodayaṃ bhavec chukraṃ dvaividhyaṃ sahajan tataḥ |
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayo dvaividhyaṃ vivṛttisaṃvṛtibhedataḥ
cpuṃsi tāvat dvaividhyaṃ śukran tasya sukhañ ca vā |
prajñāyām api yathā puṃsi śukraṃ tasya sukhañ ca vā |
ata eva hy ānandānāṃ catasṛṇāṃ prabhedataḥ |
sahajañ caturvidhaṃ yasmād utpacnnakramapakṣataḥ |
ānandaṃ prathamaṃ vīraṃ paramānaṃ tu yoginī |
suratānandaṃ samastaṃ vai tatsukhopāya sarvavit |
ānandena sukhaṃ kiñcit paramānandaṃ tadādhikaṃ |
viracmānandair virāgaḥ syāt sahajānandan tu śeṣataḥ ||
prathamaṃ sparśam ākāṃkṣaṃ dvitīyaṃ sukhavāṃcchayā |
tṛtīyaṃ rāganāsatvāc caturthaṃ tena bhāvyate |
paramānandaṃ bhavaṃ proktaṃ cnirvāṇañ ca virāmataḥ |
madhyamānandamātran tu sahajam ebhir vivarjitaṃ |
nānyena kathyate sahajaṃ na kasminn aLpi labhyate |
ātmanā jñāyate nedhyot guruparvvopasevacyā |
hīnamadhyotkṛṣṭāni anyāni yāni tāni ca |
sarve tāni samānīva draṣṭavyaṃ tatvabhāvanaiḥ |
hīnaṃ sūkṣmaṃ padārthan tu utkṛṣṭaṃ bhāvam ucyate |
madhyamaṃ varjitaṃ dvābhyām anyācnīti ṣaḍ indriyaṃ |
sthiracalaṃ yāni tānīti sarvaitānīti naivāhaṃ |
samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ |
samaṃ tulyam ity uktaṃ tasya cakro rasa smṛtaḥ |
samarasacn tv ekabhāvaṃ tv anenārthena bhaṇyate |
madbhavā hi jagat sarva madbhavaṃ bhuvanatrayaṃ |
mayā vyāptam idaṃ sarvaṃ nānyamayaṃ dṛśyate jagat |
eva matvā tu vai yogī yo bhyaset susamāhitaḥ |
csa sidhyati na sadeho mandapuṇyo pi mānavaḥ |
khāne pāne tathā snāne jāgrata supte pi cintayet |
sātatvaṃ tu tato yāti mahāmudrābhikāṃkṣakaḥ |
bhāvyaṃte hi jagat sacrve manasā yasmān na bhāvyate |
sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā |
sthiracalāś ca ye bhāvās tṛṇagulmalatādaya |
Lbhāvyante vai paran tatvaṃ ātmabhāvasvarūpataḥ |
teṣām eka paracn nāsti svasaṃvedyaṃ mahat sukhaṃ |
svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā |
svasaṃvedyamayaṃ karmma bādhanāt karma jāyate |
svayaṃ hartā svayaṃ karttā svayaṃ rājā svayaṃ cprabhuḥ |
rāgaṃ dveṣan tathā īrṣā mohaṃ mānan tathaiva ca |
sarve te tataḥ pade ramye kalāṃ nārghanti ṣoḍaśīṃ |
dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitaṃ |
trailokyaṃ tatra cjāto hi prajñopāyasvabhāvataḥ |
śukrākāro bhaved bhagavā tatsukhaṃ kāminī smṛtaṃ |
ekānekaviyogo sau kṣaṇād ekā parā ratiḥ |
svasaṃvedyam idaṃ jñānaṃ vākpathātītacgocaraṃ |
adhiṣṭhānakramo hy eṣaḥ sarvajñajñāna tanmayaṃ |
pṛthivī āpa vāyuś ca teja ākāsa eva ca |
kṣaṇāt sarve na bādhante svaparasaṃvittivedanaṃ |
svargamartyaicś ca pātālair ekamūrtti bhavet kṣaṇāt |
svaparabhāgavikalpena bādhituṃ naiva śakyate |
samastavedasiddhāntaiḥ Lkarmmaprasarādibhis tathā |
siddhir na syād bhavec chuddhā punajanmacbhavāntare |
na ca tena vinā siddhir iha loke paratra ca ||
na jñātaṃ yena hevajraṃ tathā tasya pariśramaṃ |
nadīsrotrapravāhena na dīpajyotiprabandhavat |
satatan tatvayogena csthātavyamm ahorātrataḥ || ||
iti yoginīcakre mahāyoginīnāṃ melāpakapaṭalo nāma ṣṭamaḥ |