User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
atha yoginīcakraṃ vyākhyāsyāmaḥ |
khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanāṃ ||
cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ || (1)
cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāśanaṃ ||
devatānāṃ mahāvāyur bhāvakaś ca yathodayaṃ || (2)
dharmodayodbhavaṃ cakraṃ dvipuṭaṃ <hi> nirāmayaṃ ||
Lkiñjalkena bhaved ekaṃ trikoṇenāparaṃ śrutaṃ || (3)
tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakaṃ ||
tasyopari bhavec candraś candrasyopari bījakaṃ || (4)
paścān mārtaṇḍam ākrāntam dvayor melā mahat sukhaṃ ||
sthitāliś candrarūpeṇa kālirūpeṇa bhāskaraḥ || (5)
candrasūryadvayor melād gauryādyas te prakīrtitāḥ |
ādarśajñānavāṃś candraḥ samatāvān saptāśvikaḥ || (6)
bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate |
sarvair ekam anusṭhānaṃ niṣpatti<ḥ> śuddhidharmatā || (7)
ākārān bhāvayet pañcavidhānaiḥ kathitair budhaḥ |
ālikālisamāyogo vajrasattvasya viṣṭaraḥ || (8)
akṣarodbhavapiṇḍasya hūṃphaṭkārau na ceṣyete |
sattvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet || (9)
pūrvavad vaktracihnādyaiś candrakāntimaṇiprabhaṃ ||
evaṃ sarve ca niṣpannāḥ prajñopāyasvabhāvataḥ || (10)
prajñālikālyupāyeti candrārkasya prabhedanāt |
gauryādyāś ca bhavanty asmād varṇabhedaṃ paraṃ pṛthak || (11)
adhyātmakapuṭe tāvat sthitā vai pañcayoginyaḥ ||
pañcaskandhasvabhāvena bhāvayed yogavit sadā || (12)
indre vajrā yame gaurī vāruṇyāṃ vāriyoginī |
kauverī vajraḍākī ca madhye nairātmyayoginī || (13)
bāhyapuṭe punar gaurī caurī vetālī ca ghasmarī pukkasī tathā ||
śavarī caṇḍālī caiva aṣṭamī ḍombinī matā || (14)
adhovaty ūrdhvavaty eva khecarī bhūcarī smṛtā ||
bhavanirvāṇasvabhāvena sthitāv etau dvidevate || (15)
sarvā devatyaḥ
kṛṣṇavarṇā mahāraudrā pañcamudrāvibhūṣitāḥ ||
ekavaktrāś ca raktākṣāḥ kartṛkapāladhṛkkarāḥ || (16)
cakrī kuṇḍala kaṇṭhī ca haste rūcaka mekhalā |
pañcabuddhaviśuddhyā ca pañcaite śuddhamudrakāḥ || (17)
sarvā etādṛśāḥ khyātā yathā nairātmyayoginī ||
kapālaikakaravyagrā dakṣiṇe kartṛdhārikāḥ || (18)
khaṭvāṅgaṃ caiva vāmena vyāghracarmāvṛtā kaṭiḥ |
śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ || (19)
tathā mānādiṣaḍdoṣān kartituṃ kartṛkā sthitā |
Lbhāvābhāvavikalpasya śirasā padmabhājanaṃ || (20)
raktaṃ ca caturmārāṇāṃ pīyate siddhihetave |
kaṭvāṅgaśūnyatākāraiḥ śavopāyena kalpitaṃ || (21)
etena bhāvayec cakraṃ laghu siddhim avāpnuyāt |
prathame bhāvayet kṛṣṇāṃ dvitīye raktām eva ca || (22)
tṛtīye bhāvayet pītāṃ caturthe haritān tathā |
pañcame nīlavarṇāñ ca ṣaṣṭame śukladehikāṃ || (23)
ṣaḍaṅgaṃ bhāvayed yogī viramāntaṃ punas tathā |
kramam utpattikaṃ caiva utpannakramam eva ca || (24)
kramadvayaṃ samāśritya vajriṇā dharmadeśanā ||
utpattibhāgaṃ kathitam utpannaṃ kathayāmy ahaṃ || (25)
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ ||
bhāvaneti samāpattis tatsukhaṃ cakram ucyate || (26)
yathānyāyaṃ svasaṃvedyaṃ bodhicittaṃ tu devatā ||
yathodayaṃ bhavec chukraṃ dvaividyaṃ sahajaṃ tataḥ || (27)
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ ||
paścād anayor dvaividhyaṃ vivṛtisaṃvṛtibhedataḥ || (28)
puṃsi tāvad <dhi> dvaividhyaṃ śukraṃ tasya sukhañ ca vā |
prajñāyāṃ ca yathā puṃsi śukraṃ tasya sukhañ ca vā || (29)
atraivāpi hy ānandānāṃ catasṛṇāṃ prabhedanaṃ ||
sahajaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ || (30)
ānandaṃ prathamaṃ vīraṃ paramānandaṃ yoginī ||
suratānandaṃ samastaṃ tatsukhopāyaḥ sarvavit || (31)
ānandena sukhaṃ kiñcit paramānandaṃ tato 'dhikaṃ ||
viramena virāgaḥ syāt sahajānandaṃ śeṣataḥ || (32)
prathamaṃ sparśākāṅkṣayā dvitīyaṃ sukhavāñcchayā |
tṛtīyaṃ rāganāśatvāc caturthaṃ tena bhāvyate || (33)
paramānandaṃ bhavaṃ proktaṃ nirvāṇaṃ ca virāgataḥ |
madhyamānandamātran tu sahajam ebhir vivarjitaṃ || (34)
na rāgo na virāgaś ca madhyamaṃ nopalabhyate ||
nātra prajñā na copāyaḥ samyaktattvāvabodhataḥ || (35)
nānyena kathyate sahajaṃ na kasminn api labhyate |
ātmanā jñāyate puṇyād guruparvopasevayā || (36)
hīnamadhyamotkṛṣṭāny evānyāni yāni tāni ca ||
sarvāṇy etāni samānīti draṣṭavyaṃ tattvabhāvanaiḥ || (37)
hīnaṃ sūkṣmapadārthaṃ tu utkṛṣṭaṃ bhāvam ucyate ||
Lmadhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍindriyaṃ || (38)
sthiracalaṃ yāni tāni sarvāṇy etānīty evāhaṃ |
samāni tulya ceṣṭāni samarasais tattvabhāvanaiḥ || (39)
samaṃ tulyam iti proktaṃ tasya cakro rasaḥ smṛtaḥ |
samarasaṃ tv ekabhāvam etenārthena bhaṇyate || (40)
madbhavaṃ hi jagat sarvaṃ madbhavaṃ bhuvanatrayaṃ |
madvyāpitam idaṃ sarvaṃ nānyamayaṃ dṛṣṭaṃ jagat || (41)
evaṃ matvā tu vai yogī yo 'bhyāse susamāhitaḥ ||
sa sidhyati na sandeho mandapuṇyo 'pi mānavaḥ || (42)
khānapāne yathā snāne jāgrat supto 'pi cintayet |
sātatyaṃ tu tato yāti mahāmudrābhikāṅkṣakaḥ || (43)
bhāvyate hi jagat sarvaṃ manasā yasmān na bhāvyate |
sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā || (44)
sthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ |
bhāvyante vai paraṃ tattvam ātmabhāvasvarūpakaṃ || (45)
teṣām ekaṃ paraṃ nāsti svasaṃvedyaṃ mahat sukhaṃ |
svasaṃvedyā bhavet siddhiḥ svasaṃvedyā hi bhāvanā || (46)
svasaṃvedyamayaṃ karma bādhanāt karma jāyate |
svayaṃ hartā svayaṃ kartā svayaṃ rājā svayaṃ prabhuḥ || (47)
rāgo dveṣas tathaiverśyā moho mānas tathaiva ca ||
sarve te tatpade ramye kalān nārghanti ṣoḍaśīṃ || (48)
dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyanvitaṃ ||
trailokyaṃ tatra jātaṃ hi prajñopāyasvabhāvataḥ || (49)
śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtaṃ |
ekānekaviyogo 'sau kṣaṇād ekā parā ratiḥ || (50)
svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaraṃ ||
adhiṣṭhānakramo hy eṣaḥ sarvajñajñānatanmayaḥ || (51)
pṛthivy āpaś ca vāyuś ca teja ākāśam eva ca ||
kṣaṇāt sarve na bādhante svaparasaṃvidvedanaṃ || (52)
svargamartyaiś ca pātālair ekamūrtir bhavet kṣaṇāt ||
svaparabhāgavikalpena bādhituṃ naiva śakyate || (53)
samastavedasiddhāntaiḥ karmaprasaraṇādibhiḥ ||
siddhir na syād bhavec chuddhyā punarjanma bhavāntare || (54)
na ca tena vinā siddhir iha loke paratra ca ||
na jñātaṃ yena hevajraṃ vyarthas tasya pariśramaḥ || (55)
Lnadīśrotaḥpravāhena dīpajyotiḥprabandhavat ||
satataṃ tattvayogena sthātavyam ahorātrataḥ || (56)
yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ