User Tools


<?xml version='1.0' encoding='UTF-8'?>

Provisional edition

The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon

Edited by Ryan Conlon

Published in 2022 by in Universität.

  • Siglum: EdC

This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.

More ▾
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent .
History
Date of production 2020 CE
Place of origin Germany

  • EdC
atha yoginīcakraṃ vyākhyāsyāmaḥ —
khadhātau bhagaṃ dhyātvā madhye kurvīta bhāvanām |
cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam || 1 ||
cakraṃ kṣoṇījalaṃ pūrvaṃ yathānyāyaṃ hutāśanaḥ |
devatānāṃ mahāvāyur bhāvakaś ca yathodayam || 2 ||
dharmodayodbhavaṃ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayam |
kiñjalkena bhaved ekaṃ trikoṇenāparaṃ smṛtam || 3 ||
tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakam |
tasyopari bhavec candraś candrasyopari bījakam || 4 ||
paścān mārtaṇḍākrāntaṃ dvayor melā mahat sukham |
sthitāliś candrarūpeṇa kālirūpeṇa bhāskaraḥ || 5 ||
candrasūryadvayor melā gauryādyāḥ prakīrtitāḥ |
ādarśajñānavāṃś candraḥ samatāvān saptasaptikaḥ || 6 ||
bījaiś cihnaṃ svadevasya pratyavekṣaṇam ucyate |
sarvair aikyam anusṭhānaṃ niṣpattiḥ śuddhadharmatā || 7 ||
ākārān bhāvayet pañca vidhānaiḥ kathitair budhaḥ |
ālikālisamāyogo vajrasattvasya viṣṭaraḥ || 8 ||
akṣarodbhava piṇḍasya hūṁphaṭkāro na ceṣyete |
sattvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet || 9 ||
pūrvavad vaktracihnādyaiś candrakāntimaṇiprabham |
evaṃ sarvaiva niṣpannāḥ prajñopāyasvabhāvataḥ || 10 ||
prajñāli kālyupāyeti candrārkasya prabhedanāt |
gauryādyā bhavanty asmād varṇabhedaḥ paraṃ pṛthak || 11 ||
adhyātmapuṭe tāvat sthitā vai pañca yoginīḥ |
pañcaskandhasvabhāvena bhāvayed yogavit sadā || 12 ||
indre vajrā yame gaurī vāruṇyāṃ vāriyoginī |
kauveryāṃ vajraḍākī ca madhye nairātmyayoginī || 13 ||
bāhyapuṭe — gaurī caurī ca vettālī ghasmarī pukkasī tathā |
śabarī caṇḍālinī caiva aṣṭamī ḍombinī matā || 14 ||
adhavatī ūrdhvavatī caiva khecarī bhūcarī tathā |
bhavanirvāṇasvabhāvena sthitāv etau mahākṛpa || 15 ||
sarvā devatyaḥ—
kṛṣṇavarṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ |
ekavaktrā raktākṣāḥ kartikapālavṛtau karau || 16 ||
cakrī kuṇḍala kaṇṭhā ca haste rūcaka mekhalam |
pañcabuddhaviśuddhena pañcaite śuddha mudrakāḥ || 17 ||
sarvā etādṛśāḥ khyātā yathā nairātmyayoginī |
kapālaikakaravyagrā dakṣiṇe kartidhārikāḥ || 18 ||
khaṭvāṅgaṃ caiva vāmena vyāghracarmāvṛtā kaṭiḥ |
śavārūḍhā jvaladdīptā dvibhujāḥ piṅgordhvamūrdhajāḥ || 19 ||
tathā mānādiṣaḍdoṣān kartituṃ kartikā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanam || 20 ||
raktaṃ caturmārāṇāṃ pīyate siddhihetunā |
kaṭvāṅga śūnyatākāraiḥ śavopāyena kalpitam || 21 ||
etena bhāvayec cakraṃ laghu siddhir avāpyate |
prathamaṃ bhāvayet kṛṣṇāṃ dvitīye raktāṃ vibhāvayet || 22 ||
tṛtīye bhāvayet pītāṃ caturthe haritakāṃ tathā |
pañcame nīlavarṇāṃ ca ṣaṣṭhame śukladehikām || 23 ||
ṣaḍ aṅgaṃ bhāvayed yogī viramāntaṃ punas tathā |
krama utpattikaṃ caiva utpannakramam eva ca || 24 ||
kramadvayaṃ samāśritya vajriṇāṃ dharmadeśanā || 25 ||
utpattibhāgaḥ kathitaḥ ||
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtam |
bhāvaneti samāpattis tatsukhaṃ cakram ucyate || 26 ||
yathānyāyaṃ svasaṃvedyaṃ bodhicittaṃ tu devatā |
yathodayaṃ bhavec chukraṃ dvaividhyaṃ sahajaṃ tataḥ || 27 ||
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayor dvaividhyaṃ vivṛtisaṃvṛtibhedataḥ || 28 ||
puṃsi tāvad dvaividhyaṃ śukraṃ tasya sukhaṃ ca vā |
prajñāyām api yathā puṃsi śukraṃ tasya sukhaṃ ca vā || 29 ||
ata eva hy ānandānāṃ catasṛṇāṃ prabhedanam |
sahajaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ || 30 ||
ānandaṃ prathamaṃ vīraṃ paramānandaṃ tu yoginī |
suratānandaṃ samastaṃ vai tatsukhopāya sarvavit || 31 ||
ānandena sukhaṃ kiñcit paramānandaṃ tato 'dhikam |
viramānandair virāgaḥ syāt sahajānandaṃ tu śeṣataḥ || 32 ||
prathamaṃ sparśākāṅkṣaṃ dvitīyaṃ sukhavāñchayā |
tṛtīyaṃ rāganāśatvāc caturthaṃ tena bhāvyate || 33 ||
paramānandaṃ bhavaṃ proktaṃ nirvāṇaṃ ca virāgataḥ |
madhyamānandamātraṃ tu sahajam ebhir vivarjitam || 34 ||
na rāgo na virāgaś ca madhyamaṃ nopalabhyate |
nātra prajñā na copāyaḥ samyaktattvāvabodhataḥ || 35 ||
nānyena kathyate sahajaṃ na kasminn api labhyate |
ātmanā jñāyate puṇyād guruparvopasevayā || 36 ||
hīnamadhyotkṛṣṭāni anyāni yāni tāni ca |
sarve tāni samānīti draṣṭavyaṃ tattvabhāvanaiḥ || 37 ||
hīnaṃ sūkṣmapadārthaṃ tu utkṛṣṭaṃ bhāvam ucyate |
madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyam || 38 ||
sthiracalaṃ yāni tānīti sarvaitānīti naivāham |
samāni tulyaceṣṭāni samarasais tattvabhāvanaiḥ || 39 ||
samaṃ tulyam ity uktaṃ tasya cakro rasaḥ smṛtaḥ |
samarasaṃ tv ekabhāvaṃ tu anenārthena bhaṇyate || 40 ||
madbhavaṃ hi jagat sarvaṃ madbhavaṃ bhuvanatrayam |
mayā vyāpitam idaṃ sarvaṃ nānyamayaṃ dṛṣṭaṃ jagat || 41 ||
evaṃ matvā tu vai yogī yo 'bhyaset susamāhitaḥ |
sa sidhyati na sandeho mandapuṇyo 'pi mānavaḥ || 42 ||
khāne pāne tathā snāne jāgrat supto 'pi cintayet |
sātatyaṃ tu tato yāti mahāmudrābhikāṅkṣakaḥ || 43 ||
bhāvyate hi jagat sarve manasā yasmān na bhāvyate |
sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā || 44 ||
sthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ |
bhāvyante vai paraṃ tattvam ātmabhāvasvarūpakam || 45 ||
teṣām ekaṃ paraṃ nāsti svasaṃvedyaṃ mahat sukham |
svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā || 46 ||
svasaṃvedyamayaṃ karma bādhanāt karma jāyate |
svayaṃ hartā svayaṃ kartā svayaṃ rājā svayaṃ prabhuḥ || 47 ||
rāgaṃ dveṣaṃ tathā īrṣyāṃ mohaṃ mānaṃ tathaiva ca |
sarve te tatpade ramye kalāṃ nārghanti ṣoḍaśīm || 48 ||
dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitam |
trailokyas tatra jāto hi prajñopāyasvabhāvataḥ || 49 ||
śukrākāro bhaved bhagavāṃs tatsukhaṃ kāminī smṛtam |
ekānekaviyogo 'sau kṣaṇād ekāt parā ratiḥ || 50 ||
svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaram |
adhiṣṭhānakramo hy eṣa sarvajñajñāna tanmayaḥ || 51 ||
pṛthivī āpa vāyuś ca teja ākāśa eva ca |
kṣaṇāt sarve na bādhyante svaparasaṃvittivedanam || 52 ||
svargamartyaiś ca pātālair ekamūrtir bhavet kṣaṇāt |
svaparabhāgavikalpena bādhituṃ naiva śakyate || 53 ||
samastavedasiddhāntaiḥ karmaprasarādibhis tathā |
siddhir na syād bhavec chuddhā punarjanmabhavāntare || 54 ||
na ca tena vinā siddhir iha loke paratra ca |
na jñātaṃ yena hevajraṃ vṛthā tasya pariśramam || 55 ||
nadīsrotaḥpravāhena dīpajyotiḥprabandhavat |
satataṃ tattvayogena sthātavyam ahorātrataḥ || 56 ||
yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ || ||