<?xml version='1.0' encoding='UTF-8'?>
Kaisar Library 126 (NGMPP C 14/4)
-
National Archives Kathmandu
- Known as: K 126, NGMPP C 14/4.
- Siglum: K
A paper manuscript in Nepālākṣara, kept at the Kaiser Library.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Nepālākṣara. |
Format |
pathi |
Material |
palm leaf |
Extent |
52 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Newa script in ink.
|
History |
Date of production |
|
Place of origin |
|
athāto yoginīcakraṃ vyākhyāmaḥ ||
khadhātau bhagan dhātvā madhye kurvīta bhāvanāṃ
cakraṃ pūrvvaṃ yathānyāyaṃ ⸤devatānāṃ yathodayaṃ |
cakraṃ kṣoṇījalaṃ pūrvvaṃ cyathānyāyaṃ hutāsanaṃ |
devatānāṃ mahāvāyu bhāvakaś ca yathodayaṃ |
dharmo⸤dayodbhavaṃ cakraṃ dvipuṭaṃ suddhaṃ nirāmayaṃ |
kiṃjaclkena bhaved ekaṃ | trikoṇenāparaṃ smṛtaṃ ||
tatmadhye cintayet mṛtakaṃ paṃ⸤cadaśānātmakaṃ
tasyopari bhavec candraṃ candrasyocpari bījakaṃ |
paścāt māttaṇḍākrāntam dvayo melā sahat sukhaṃ |
sthitāli ca⸤ndrarūpeṇa kālirūpeṇa bhāskaraḥ |
candrasūryyacdvayor melā gauryādyāḥ saṃprakṛrttitāḥ ||
ādarśajñānavāṃ candraḥ samatā ⸤saptasaptike
bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate ||
sarvvair ekam anuṣṭhānaṃ biṃbaniṣpatti śuddhitaḥ |
ākāraṃ bhāvayet paṃca Lvidhānaiḥ kathitai budhaḥ |
ālikālisamāyogo vajrasatvasya vistaraḥ ||
akṣarodbhava piṇḍasya hūṁphaṭkārau na cesyete |
satvabibasa⸤mudbhūtam maṇḍaleśam vibhāvayet |
pūrvvavad vaktraccihnādyaiś candrakāntimaṇiprabhaṃ
evaṃ sarvvaṃ ca niṣpannā prajñopāyasvabhā⸤vataḥ |
prajñāli kālyapāyeti candrārkkasya cpradanāt |
gauryyādyā sambhavanty asmāt varṇṇabhedaḥ pṛthak pṛthak |
adhyā⸤tmapuṭe tāvat sthitā vai pañca yoginī |
pañcacskandhasvabhāvena bhāvayed yogavit sadā ||
indre vajrā yame gaurī vāruṇyā ⸤vāriyoginī |
kauveryān vajraḍākī ca madhye naicrātmāyoginī |
bāhyapuṭe gaurī caurī ca vettālī ghasmarīṃ pukkāsī tathā |
⸤sabarī caṇḍālīnī caiva aṣṭamī ḍombinī mata |
adhavatī urdvavatī caiva khecarī ___ smṛtā ||
bhavanirvvāṇasvabhāvena sthitāv etau mahākṛpa ||
Lsarvā devatyaḥ
kṛṣṇavarṇṇa mahāraudrāḥ paṃcamudrāvibhūṣitāḥ |
ekavaktrā raktākṣāḥ karttikapālavṛtau karau |
cakrī kuṇḍala kaṇṭhyā ⸤ca haste rūcaka mekhalaṃ |
pañcabuddhaviśuddhyā ca pacñcaitāḥ śuddha mudrakāḥ |
sarvā etādṛśā khyātā yathā nairātmayoginī |
⸤kapālaikakaravyagrā dakṣiṇe karttidhārikāḥ |
ckhaṭvāṅga caiva vāmena vyāghracarmmāvṛtā kaṭiḥ |
savārūḍhā jvaladdīptā dvibhu⸤jāḥ piṅgārdvamūrddhajās
tathā | mānādiṣaḍdoṣācn karttituṃ karttikā sthitāḥ |
bhāvābhāvavikalpasya śirasā padmabhāja⸤naṃ |
raktaṃ caturmārāṇāṃ pīyate siddhihetave |
kacṭvāṃkha śūnyatākāraiḥ śavopāyena kalpitaṃ |
etena bhāvayec cakraṃ laghu si⸤ddhim avāpyate ||
prathamam bhāvayet kṛṣṇā dvitīyaṃ bhāvayed raktāṃ
tṛtīye bhāvayen pītāṃ caturtha haritavāṃ tathā |
pañcame nīlavarṇaṃ Lca ṣaṣṭhe śukladehikāṃ |
ṣaḍ aṅga bhāvayed yogī viramāntaṃ punas tathā |
krama utpattikaṃ caiva krama utpannakam eva ca |
karmmadvayam upāsṛtya ⸤vajriṇāṃ dharmmadeśanā ||
utpattibhāgaṃ kathitaṃ cutpannaṃ kathayāmy ahaṃ |
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ |
bhāva⸤neti samāpattis tatsukhañ cakram ucyate ||
yathācnyāyaṃ svasamvedyam bodhicittaṃ tu devatā
yathodayam bhavec chukraṃ dvaividhyaṃ saha⸤jan tataḥ |
yoṣit tāvad bhavet prajñā upāyaḥ pucruṣaḥ smṛtaḥ |
paścād anayor dvaividhyantim vivṛtisaṃvṛtibhedataḥ |
puṃsi ⸤tāva dvaividhyas tu śukran tasya sukhañ ca vā |
prajñāyācm adhi yathā punsi śukran tasya mukhañ ca vā ||
ata eva bāhyānandānāś catasṛṇāṃ ⸤prabhedanaṃ
mahaṃjaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ ||
ānandraṃ prathamaṃ vīraṃ paramānandan tu yoginī
suratānanda samastaṃ vai tanmuLkhaupāya sarvvavit ||
ānandena tu mukhaṃ kiñcit paramānandan tato dhikaṃ |
viramānandair virāgaḥ syāt sahajānandan tu śeṣataḥ ||
prathama ⸤sparśākāṃkṣan dvitīyaṃ sukhavāṃcchayā |
tṛtīcyaṃ rāganāsatvāc caturthan tena bhāvyate ||
paramānandaṃ bhavaṃ proktaṃ nirvvāṇañ ca ⸤virāgataḥ ||
madhyamānandamātran tu sahajam ebhicr vivarjitaṃ |
na rāgo na virāgaś ca madhyamā nopalabhyate |
nātra prajñā na co⸤pāyam samyaktatvāvabodhakaḥ ||
nānyena kacthyate sahajaṃ kasminn api na labhyate |
ātmanā jñāyate puṇyād guruparvvo⸤pasevayā ||
hīnamadhyetkṛṣṭāny anyāni yāni ctāni ca ||
sarvve tāni samānīva draṣṭavyan tatvabhāvanaiḥ |
hīnaṃ sūkṣmapadā⸤rthan tu utkṛṣṭaṃ bhāvam ucyate |
madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyaṃ ||
sthiracalaṃ yāni tānīti sarvvaitānīti naivāhaṃ |
samāni Ltulyaceṣṭāni samarasais tatvabhāvanaiḥ ||
samaṃ tulyam ity uktaṃ tasya cako rasaḥ smṛtaḥ
samasa tv ekabhāvan tu anenārthena bhaṇyate |
madbha⸤vā hi jagat sarvvaṃ madbhavaṃ bhuvanatrayaṃ |
mayā vyāptaṃcm edaṃ sarvvan nānyamayaṃ dṛsyate jagat ||
evam matvā tu vai yogī yoge bhyaset su⸤samāhitaḥ |
sa sidhyati na saṃdeho mandapuṇyo pi cmānavaḥ ||
khāne pāne tathā snāne jāgrataḥ supto pi vā cintyayet |
sā⸤tatyaṃ ca tato yādi mahāmudrābhikāṃkṣakaḥ ||
bhāvyante hi jagat sarvvaṃ manasā yasmān na bhāvyate |
sarvvadharmmaparijñānaṃ bhā⸤vanā naika bhāvanā |
sthiracalāś ca ye bhāvās tṛcṇagulmalatādayaḥ |
bhāvyante vai paraṃ tatvam ātmabhāvasvarūpakaṃ |
teṣā⸤m ekaṃ paran nāsti svasaṃvedya mahan sukhaṃ ||
svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā |
svasaṃvedyamayaṃ karmma bādhanāt karmma jāyate ||
Lsvayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhuḥ |
rāgaṃ dveṣyan tathairṣyā ca moham mānaṃ tathaiva ca |
sarve te tatpade ramye kalā nārghanti ṣo⸤ḍasīṃ |
dharmmodayodbhavaṃ jñānaṃ khasamaṃ sopācyānvitaṃ ||
trailokyas tatra jāto haṃ prajñopāyasvabhāvataḥ |
śukrākā⸤ro bhaved bhagavān tatsukhaṃ kāminī smṛtaṃ ||
eckānekaviyogau sau kṣaṇād ekā parā ratiḥ |
svasaṃvedyam idaṃ jñānaṃ ⸤vākpathātītagocaraṃ ||
adhiṣṭhānakramo hy ecṣa sarvvajñajñāna tatmayaṃ |
pṛthvī āpa vāyus teja ākāśam eva ca
⸤kṣaṇāt sarvve na bādhante svaparasaṃvitivedanā |
csvargamatyaiś ca pātālair ekamūrtti bhavet kṣaṇāt |
svaparebhāgavikalpe⸤na bodhitun naiva śakṛte |
samastavedasiddhāntaiḥ karmmaprasarādibhis tathā |
siddhir nna syā bhavec chuddhyā punarjatmabhavāntare |
na ca Ltena vinā siddhir iha lo paratra ca |
na jñātaṃ yena hevajraṃ vṛthā tasya parisramaḥ ||
nadīśrotrapravāhena dīpajyotiprabandhavat |
sata⸤tan tatvayogena sthātavyam ahorātrataḥ || ___ ||
yoginīcakro nāma melāpakapaṭalo 'ṣṭamaḥ || ||