<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
athāto yoginīcakraṃ vyākhyāmaḥ ||
khadhātau bhagan dhātvā madhye kurvīta bhāvanāṃ
cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |
cakraṃ kṣoṇījalaṃ pūrvvaṃ cyathānyāyaṃ hutāsanaṃ |
devatānāṃ mahāvāyu bhāvakaś ca yathodayaṃ |
dharmodayodbhavaṃ cakraṃ dvipuṭaṃ suddhaṃ nirāmayaṃ |
kiṃjaclkena bhaved ekaṃ | trikoṇenāparaṃ smṛtaṃ ||
tatmadhye cintayet mṛtakaṃ paṃcadaśānātmakaṃ
tasyopari bhavec candraṃ candrasyocpari bījakaṃ |
paścāt māttaṇḍākrāntam dvayo melā sahat sukhaṃ |
sthitāli candrarūpeṇa kālirūpeṇa bhāskaraḥ |
candrasūryyacdvayor melā gauryādyāḥ saṃprakṛrttitāḥ ||
ādarśajñānavāṃ candraḥ samatā saptasaptike
bījaiś cihnaiḥ svadevasya pratyavekṣaṇam ucyate ||
sarvvair ekam anuṣṭhānaṃ biṃbaniṣpatti śuddhitaḥ |
ākāraṃ bhāvayet paṃca Lvidhānaiḥ kathitai budhaḥ |
ālikālisamāyogo vajrasatvasya vistaraḥ ||
akṣarodbhava piṇḍasya hūṁphaṭkārau na cesyete |
satvabibasamudbhūtam maṇḍaleśam vibhāvayet |
pūrvvavad vaktraccihnādyaiś candrakāntimaṇiprabhaṃ
evaṃ sarvvaṃ ca niṣpannā prajñopāyasvabhāvataḥ |
prajñāli kālyapāyeti candrārkkasya cpradanāt |
gauryyādyā sambhavanty asmāt varṇṇabhedaḥ pṛthak pṛthak |
adhyātmapuṭe tāvat sthitā vai pañca yoginī |
pañcacskandhasvabhāvena bhāvayed yogavit sadā ||
indre vajrā yame gaurī vāruṇyā vāriyoginī |
kauveryān vajraḍākī ca madhye naicrātmāyoginī |
bāhyapuṭe gaurī caurī ca vettālī ghasmarīṃ pukkāsī tathā |
sabarī caṇḍālīnī caiva aṣṭamī ḍombinī mata |
adhavatī urdvavatī caiva khecarī __​_​ smṛtā ||
bhavanirvvāṇasvabhāvena sthitāv etau mahākṛpa ||
Lsarvā devatyaḥ
kṛṣṇavarṇṇa mahāraudrāḥ paṃcamudrāvibhūṣitāḥ |
ekavaktrā raktākṣāḥ karttikapālavṛtau karau |
cakrī kuṇḍala kaṇṭhyā ca haste rūcaka mekhalaṃ |
pañcabuddhaviśuddhyā ca pacñcaitāḥ śuddha mudrakāḥ |
sarvā etādṛśā khyātā yathā nairātmayoginī |
kapālaikakaravyagrā dakṣiṇe karttidhārikāḥ |
ckhaṭvāṅga caiva vāmena vyāghracarmmāvṛtā kaṭiḥ |
savārūḍhā jvaladdīptā dvibhujāḥ piṅgārdvamūrddhajās
tathā | mānādiṣaḍdoṣācn karttituṃ karttikā sthitāḥ |
bhāvābhāvavikalpasya śirasā padmabhājanaṃ |
raktaṃ caturmārāṇāṃ pīyate siddhihetave |
kacṭvāṃkha śūnyatākāraiḥ śavopāyena kalpitaṃ |
etena bhāvayec cakraṃ laghu siddhim avāpyate ||
prathamam bhāvayet kṛṣṇā dvitīyaṃ bhāvayed raktāṃ
tṛtīye bhāvayen pītāṃ caturtha haritavāṃ tathā |
pañcame nīlavarṇaṃ Lca ṣaṣṭhe śukladehikāṃ |
ṣaḍ aṅga bhāvayed yogī viramāntaṃ punas tathā |
krama utpattikaṃ caiva krama utpannakam eva ca |
karmmadvayam upāsṛtya vajriṇāṃ dharmmadeśanā ||
utpattibhāgaṃ kathitaṃ cutpannaṃ kathayāmy ahaṃ |
khadhātāv iti padmeṣu jñānaṃ bhagam iti smṛtaṃ |
bhāvaneti samāpattis tatsukhañ cakram ucyate ||
yathācnyāyaṃ svasamvedyam bodhicittaṃ tu devatā
yathodayam bhavec chukraṃ dvaividhyaṃ sahajan tataḥ |
yoṣit tāvad bhavet prajñā upāyaḥ pucruṣaḥ smṛtaḥ |
paścād anayor dvaividhyantim vivṛtisaṃvṛtibhedataḥ |
puṃsi tāva dvaividhyas tu śukran tasya sukhañ ca vā |
prajñāyācm adhi yathā punsi śukran tasya mukhañ ca vā ||
ata eva bāhyānandānāś catasṛṇāṃ prabhedanaṃ
mahaṃjaṃ caturvidhaṃ yasmād utpannakramapakṣataḥ ||
ānandraṃ prathamaṃ vīraṃ paramānandan tu yoginī
suratānanda samastaṃ vai tanmuLkhaupāya sarvvavit ||
ānandena tu mukhaṃ kiñcit paramānandan tato dhikaṃ |
viramānandair virāgaḥ syāt sahajānandan tu śeṣataḥ ||
prathama sparśākāṃkṣan dvitīyaṃ sukhavāṃcchayā |
tṛtīcyaṃ rāganāsatvāc caturthan tena bhāvyate ||
paramānandaṃ bhavaṃ proktaṃ nirvvāṇañ ca virāgataḥ ||
madhyamānandamātran tu sahajam ebhicr vivarjitaṃ |
na rāgo na virāgaś ca madhyamā nopalabhyate |
nātra prajñā na copāyam samyaktatvāvabodhakaḥ ||
nānyena kacthyate sahajaṃ kasminn api na labhyate |
ātmanā jñāyate puṇyād guruparvvopasevayā ||
hīnamadhyetkṛṣṭāny anyāni yāni ctāni ca ||
sarvve tāni samānīva draṣṭavyan tatvabhāvanaiḥ |
hīnaṃ sūkṣmapadārthan tu utkṛṣṭaṃ bhāvam ucyate |
madhyamaṃ varjitaṃ dvābhyām anyānīti ṣaḍ indriyaṃ ||
sthiracalaṃ yāni tānīti sarvvaitānīti naivāhaṃ |
samāni Ltulyaceṣṭāni samarasais tatvabhāvanaiḥ ||
samaṃ tulyam ity uktaṃ tasya cako rasaḥ smṛtaḥ
samasa tv ekabhāvan tu anenārthena bhaṇyate |
madbhavā hi jagat sarvvaṃ madbhavaṃ bhuvanatrayaṃ |
mayā vyāptaṃcm edaṃ sarvvan nānyamayaṃ dṛsyate jagat ||
evam matvā tu vai yogī yoge bhyaset susamāhitaḥ |
sa sidhyati na saṃdeho mandapuṇyo pi cmānavaḥ ||
khāne pāne tathā snāne jāgrataḥ supto pi vā cintyayet |
tatyaṃ ca tato yādi mahāmudrābhikāṃkṣakaḥ ||
bhāvyante hi jagat sarvvaṃ manasā yasmān na bhāvyate |
sarvvadharmmaparijñānaṃ bhāvanā naika bhāvanā |
sthiracalāś ca ye bhāvās tṛcṇagulmalatādayaḥ |
bhāvyante vai paraṃ tatvam ātmabhāvasvarūpakaṃ |
teṣām ekaṃ paran nāsti svasaṃvedya mahan sukhaṃ ||
svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā |
svasaṃvedyamayaṃ karmma bādhanāt karmma jāyate ||
Lsvayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhuḥ |
rāgaṃ dveṣyan tathairṣyā ca moham mānaṃ tathaiva ca |
sarve te tatpade ramye kalā nārghanti ṣoḍasīṃ |
dharmmodayodbhavaṃ jñānaṃ khasamaṃ sopācyānvitaṃ ||
trailokyas tatra jāto haṃ prajñopāyasvabhāvataḥ |
śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtaṃ ||
eckānekaviyogau sau kṣaṇād ekā parā ratiḥ |
svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaraṃ ||
adhiṣṭhānakramo hy ecṣa sarvvajñajñāna tatmayaṃ |
pṛthvī āpa vāyus teja ākāśam eva ca
kṣaṇāt sarvve na bādhante svaparasaṃvitivedanā |
csvargamatyaiś ca pātālair ekamūrtti bhavet kṣaṇāt |
svaparebhāgavikalpena bodhitun naiva śakṛte |
samastavedasiddhāntaiḥ karmmaprasarādibhis tathā |
siddhir nna syā bhavec chuddhyā punarjatmabhavāntare |
na ca Ltena vinā siddhir iha lo paratra ca |
na jñātaṃ yena hevajraṃ vṛthā tasya parisramaḥ ||
nadīśrotrapravāhena dīpajyotiprabandhavat |
satatan tatvayogena sthātavyam ahorātrataḥ || __​_​ ||
yoginīcakro nāma melāpakapaṭalo 'ṣṭamaḥ || ||