<?xml version='1.0' encoding='UTF-8'?>
Cambridge University Library, MS Add.1697.2
-
Cambridge University Library
- Known as: MS Add.1697.2.
- Siglum: C
A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Bengali. |
Format |
pothi |
Material |
paper |
Extent |
132 folio. |
Dimensions |
|
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Bengali script in ink.
|
History |
Date of production |
|
Place of origin |
|
Acquisition |
Donated by Wright, Daniel |
atha yoginīnāṃ cakraṃ vyākhyāsyāmaḥ ||
Lkhadhātau bhagaṃ vā...dhyātvā madhye kurvvīta bhāvanāṃ |
cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |
cakraṃ kṣoṇījalaṃ pūrvaṃ | yathānyāyaṃ hutāśanaḥ |
devatānāṃ mahāvāyur bhāvakaś ca yathodayaṃ |
⸤dharmmodayodbhavaṃ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayaṃ |
kiñjalkena bhaved ekaṃ | trikoṇenāparaṃ smṛtaṃ |
tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakaṃ |
tasyopari candraṃndraṃ ca⸤ndrasyopari bījakaṃ
paścān mārtaṇḍākrāntaṃ | dvayor mmeālā mahat suckhaṃ
sthitāliś candrarūpeṇa kālīrūpeṇa bhāskara |
candrasūryadvayor mmelāḥ | gauryādyāḥ prakī⸤rttitāḥ |
adarśanajñānavān candraḥ | samatāvān saptasaptiko
bīcjaiḥ cihna svadevasya pratyavekṣaṇam ucyate |
sarvvair ekam anuṣṭhānaṃ bimbaniṣpattisiddhitāḥ |
akā⸤ram bhāvayet pañca vidhānaiḥ kathitair budhaḥ |
alikālisamāyogo vajrasatvasya viṣṭaraḥ |
akṣarodbhava piṇḍasya hūṁphaṭkāro na ceṣyete |
satvabimbasamudbhūtaṃ maṇḍale⸤sam vibhāvayet |
pūrvvavat vaktracihnādyai candrakāntirmmaṇiprabhaṃ |
evaṃ sarvvaiva niṣpannā prajñopāyasvarūpataḥ |
prajñāli kālyupāyeneti candrārkkasya prabhedanāt |
gauryādyāL bhavanti yasmād varṇṇabhebheda paraṃ pṛthak |
adhyātmapuṭe tāvat sthitā vai pañca yoginī
pañcayoskandhasvabhāvena bhāvayed yogavit sadā |
indre vajrā yame gaurī vāruṇyāṃ vāriyoginī
⸤kauvere vajraḍākinī madhye nairātmayoginī |
bāhyapuṭe gaurī | caurī ca | vettālī | ghasmarī | pukkasī tathā |
śabarīṃ caṇḍālinīñ caiva | aṣṭamī ḍombinī matā |
⸤adhavatī ūrdvavatī caiva khecarī bhūcarī tathā |
bhavanirmmāṇasvabhācvena sthitāv etau mahākṛpa |
sarvvā devatyaḥ
kṛṣṇavarṇṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ |
ekavaktrā raktākṣā⸤ karttikapālāvṛtau karau |
cakrī kuṇḍala kaṇṭhā ca haste rucakñ ca cmekhalaṃ |
pañcabuddhaviśuddhena pañcaite śuddha mudrakāḥ |
sarvvā etā dṛśyāḥ khyātā yathā nairā⸤tmayoginā |
kapālaikakarāvyagrā dakṣiṇe karttidhārikā |
ckhaṭvāṅgañ caiva vāmena vyāghracarmmāvṛtā kaṭiḥ |
savārūḍhā jvaladdīptā dvibhujāḥ piṅgordvajās
ta⸤thā | mānādiṣaṭdoṣān karttituṃ karttikā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanaṃ |
raktaṃ caturmmārāṇāṃ pīyate Lthā | mānādiṣaṭ doṣān karttituṃ karttikā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanaṃ | raktaṃ caturmmārāṇāṃ pīyate siddhihetunā |
kaṭvāṅgaṃ śūnyatākāraiḥ savopāyena ka⸤lpitaṃ |
etena bhāvayec cakraṃ laghu siddhim avāpyate |
prathamaṃ bhāvayet kṛṣṇāṃ dvitīye raktāṃ vibhāvayet |
tṛtīye bhāvayet pītāṃ caturthe haritakāṃ tathā |
pañcame nīla⸤varṇṇāñ ca ṣaṣṭhame śukladehikāṃ |
ṣaḍ aṅgaṃ bhāvayed yogī | viramāntaṃ punas tathā |
krama utpattikañ caiva | utpannakramam eva ca |
kramadvayaṃ samāśritya vajriṇāṃ dharmmade⸤śanāṃ |
utpattibhāgañ ca kathitaṃ |
khadhātāv iti padmeṣu jñācnaṃ bhagam iti smṛtaṃ |
bhāvaneti samāpattis tatsukhaṃ cakram ucyate |
yathānyāyaṃ svasaṃvedyam bo⸤dhicittan tu daivatā
yathodayaṃ bhavet śukraṃ dvaividhyaṃ sahajaṃ ctataḥ |
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayor dvaividhaṃ nirvvṛtisaṃvṛtibheda⸤taḥ |
punsi tāvat dvaividhyaṃ śukraṃ tasya sukhañ ca vā |
prajñāyām api yathā punsi śukraṃ tasya sukhañ ca vā |
ata eva hy ānandānāṃ catasṛṇāṃ prabhedanaṃ |
sahajaṃ cātu⸤rvvidhaṃ yasmād utpannakramapakṣataḥ |
ānandaṃ prathamaṃ vīraṃ | paramānandan tu yoginī |
suratānandaṃ samastaṃ vai tatsukhopāya sarvvavit |
ānandena sukhaṃ kiñcit paramānandaṃ Ltadādhikaṃ |
viramānande virāga syāt sahajānandan tu śeṣataḥ
prathamaṃ sparśākāṅkṣāṃ | dvitīyaṃ sukhavāñchayā |
tṛtīyaṃ rāganāsatvāc caturthaṃ tena bhāvyate |
paramānandaṃ bhavaṃ proktaṃ nirvvāṇa ca virāgataḥ |
⸤madhyamānandamātraṃ tu sahajaṃm ebhi vivarjjitaḥ |
nānyena kathyate sahaja na kasminn api labhyate |
ātmaānā ca jñāyate puṇyāt guruparvvopāyasevayā |
hīnamadhyotkṛṣṭāni anyāni yā⸤ni tāni ca |
sarvve tāni samānīti draṣṭavyaṃ samarasai s tatvabhāvanaiḥ |
hīna sūkṣmacpadārthan tu utakṛṣṭa bhāvam ucyate |
madhyamaṃ varjjitaṃ dvābhyāṃm anyānīti ṣaḍ indriyaṃ |
sthiracalāni yāni tānīti sarvve tā⸤nīti naivāhaṃ
samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ
sacman tulyam ity uktaṃ tasya cakro rasaḥ smṛtaḥ
samarasaṃ tv ekabhāvan tu anenārthena bhaṇyate |
madbhavā hi jagat sa⸤rvvaṃ madbhavaṃ bhuvanatrayaṃ |
mayaiva vyāpitaṃ sarvvaṃ nānyamayaṃ dṛśyate jagata |
evaṃ mactvā tu vai yogī yo bhyaset susamāhitaḥ
sa sidhyati na saṃndeho mandapuṇyo pi mānavaḥ
khāne pānes tathā snāene ⸤jāgrataḥ supto pi cintayet |
sātatyan tu tato yāti mahāmudrābhikāṃkṣakaḥ
bhāvyante hi jagat sarvve manasā yasmān na bhāvyate
sarvvadharmmaparijñānaṃ bhāvanā naiva bhāvanā |
sthiracalāś ca ye ⸤bhāvā tṛṇagulmalatādayaḥ |
bhāvyaṃte vai paraṃ tatvam atmabhāvasvarūpakaṃ |
teṣām eka paraṃ nāsti svasaṃvedyam mahat sukhaṃ |
svasamvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā
svasaṃvedya svayaṃ Lkarmma bādhanāt karmma jāyate |
svayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhu
rāgaṃ dveṣān tathairṣyaṃ mohaṃ mānaṃ tathaiva ca |
sarvve tatpade ramye kalā nārghanti ṣoḍasīṃ |
dharmodayodbhavaṃ jñānaṃ khasamaṃ sopā⸤yānvitaṃ
trailokyaṃ tatra jāto hi prajñopāyasvabhāvataḥ
śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtam |
ekānekaviyogo sau kṣaṇād ekā parā ratiḥ
svasaṃvedyam idaṃ mi daṃ ..⸤jñānaṃ vākpathātitaṃ gocaraṃ |
adhiṣṭhānakramo hy eṣa sarvvajñajñāna tanmacyaṃ |
pṛthivī apa vāyuś ca tejo akāśa eva ca |
kṣaṇāt sarvve na bādhyante svaparasaṃvittivedanaṃ
svarggamantraiś ca pā⸤tālair ekamūrtti bhavet kṣaṇāt |
svaparabhāgavikalpena bāodhitun naicva sakyate |
samastavedasiddhāntaiḥ karmmaprasarādibhis tathā |
siddhir nna syāt | bhavec chuddhā punarjanmabhavāntare |
⸤na ca tena vinā siddhiḥr iha loke paratra ca |
na jñātaṃ yena hevajraṃ vṛcthā tasya pariśramaṃḥ |
nadīśrotrapravāhena dīpajyotaprabandhavat |
satatan tatvayogena sthātavyaṃm ahorātrataḥ ||
⸤|| || hevajre ḍākinījālasaṃvarai yoginīcakro nāma mahāyocginīnāṃ melāpakapaṭalo 'ṣṭamaḥ || ||