<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
atha yoginīnāṃ cakraṃ vyākhyāsyāmaḥ ||
Lkhadhātau bhagaṃ vā...dhyātvā madhye kurvvīta bhāvanāṃ |
cakraṃ pūrvvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |
cakraṃ kṣoṇījalaṃ pūrvaṃ | yathānyāyaṃ hutāśanaḥ |
devatānāṃ mahāvāyur bhāvakaś ca yathodayaṃ |
dharmmodayodbhavaṃ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayaṃ |
kiñjalkena bhaved ekaṃ | trikoṇenāparaṃ smṛtaṃ |
tanmadhye cintayen mṛtakaṃ pañcadaśāsanātmakaṃ |
tasyopari candraṃndraṃ candrasyopari bījakaṃ
paścān mārtaṇḍākrāntaṃ | dvayor mmeālā mahat suckhaṃ
sthitāliś candrarūpeṇa kālīrūpeṇa bhāskara |
candrasūryadvayor mmelāḥ | gauryādyāḥ prakīrttitāḥ |
adarśanajñānavān candraḥ | samatāvān saptasaptiko
cjaiḥ cihna svadevasya pratyavekṣaṇam ucyate |
sarvvair ekam anuṣṭhānaṃ bimbaniṣpattisiddhitāḥ |
akāram bhāvayet pañca vidhānaiḥ kathitair budhaḥ |
alikālisamāyogo vajrasatvasya viṣṭaraḥ |
akṣarodbhava piṇḍasya hūṁphaṭkāro na ceṣyete |
satvabimbasamudbhūtaṃ maṇḍalesam vibhāvayet |
pūrvvavat vaktracihnādyai candrakāntirmmaṇiprabhaṃ |
evaṃ sarvvaiva niṣpannā prajñopāyasvarūpataḥ |
prajñāli kālyupāyeneti candrārkkasya prabhedanāt |
gauryādyāL bhavanti yasmād varṇṇabhebheda paraṃ pṛthak |
adhyātmapuṭe tāvat sthitā vai pañca yoginī
pañcayoskandhasvabhāvena bhāvayed yogavit sadā |
indre vajrā yame gaurī vāruṇyāṃ vāriyoginī
kauvere vajraḍākinī madhye nairātmayoginī |
bāhyapuṭe gaurī | caurī ca | vettālī | ghasmarī | pukkasī tathā |
śabarīṃ caṇḍālinīñ caiva | aṣṭamī ḍombinī matā |
adhavatī ūrdvavatī caiva khecarī bhūcarī tathā |
bhavanirmmāṇasvabhācvena sthitāv etau mahākṛpa |
sarvvā devatyaḥ
kṛṣṇavarṇṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ |
ekavaktrā raktākṣā karttikapālāvṛtau karau |
cakrī kuṇḍala kaṇṭhā ca haste rucakñ ca cmekhalaṃ |
pañcabuddhaviśuddhena pañcaite śuddha mudrakāḥ |
sarvvā etā dṛśyāḥ khyātā yathā nairātmayoginā |
kapālaikakarāvyagrā dakṣiṇe karttidhārikā |
ckhaṭvāṅgañ caiva vāmena vyāghracarmmāvṛtā kaṭiḥ |
savārūḍhā jvaladdīptā dvibhujāḥ piṅgordvajās
tathā | nādiṣaṭdoṣān karttituṃ karttikā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanaṃ |
raktaṃ caturmmārāṇāṃ pīyate Lthā | mānādiṣaṭ doṣān karttituṃ karttikā sthitā | bhāvābhāvavikalpasya śirasā padmabhājanaṃ | raktaṃ caturmmārāṇāṃ pīyate siddhihetunā |
kaṭvāṅgaṃ śūnyatākāraiḥ savopāyena kalpitaṃ |
etena bhāvayec cakraṃ laghu siddhim avāpyate |
prathamaṃ bhāvayet kṛṣṇāṃ dvitīye raktāṃ vibhāvayet |
tṛtīye bhāvayet pītāṃ caturthe haritakāṃ tathā |
pañcame nīlavarṇṇāñ ca ṣaṣṭhame śukladehikāṃ |
ṣaḍ aṅgaṃ bhāvayed yogī | viramāntaṃ punas tathā |
krama utpattikañ caiva | utpannakramam eva ca |
kramadvayaṃ samāśritya vajriṇāṃ dharmmadeśanāṃ |
utpattibhāgañ ca kathitaṃ |
khadhātāv iti padmeṣu jñācnaṃ bhagam iti smṛtaṃ |
bhāvaneti samāpattis tatsukhaṃ cakram ucyate |
yathānyāyaṃ svasaṃvedyam bodhicittan tu daivatā
yathodayaṃ bhavet śukraṃ dvaividhyaṃ sahajaṃ ctataḥ |
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayor dvaividhaṃ nirvvṛtisaṃvṛtibhedataḥ |
punsi tāvat dvaividhyaṃ śukraṃ tasya sukhañ ca vā |
prajñāyām api yathā punsi śukraṃ tasya sukhañ ca vā |
ata eva hy ānandānāṃ catasṛṇāṃ prabhedanaṃ |
sahajaṃ cāturvvidhaṃ yasmād utpannakramapakṣataḥ |
ānandaṃ prathamaṃ vīraṃ | paramānandan tu yoginī |
suratānandaṃ samastaṃ vai tatsukhopāya sarvvavit |
ānandena sukhaṃ kiñcit paramānandaṃ Ltadādhikaṃ |
viramānande virāga syāt sahajānandan tu śeṣataḥ
prathamaṃ sparśākāṅkṣāṃ | dvitīya sukhavāñchayā |
tṛtīyaṃ rāganāsatvāc caturthaṃ tena bhāvyate |
paramānandaṃ bhavaṃ proktaṃ nirvvāṇa ca virāgataḥ |
madhyamānandamātraṃ tu sahajaṃm ebhi vivarjjitaḥ |
nānyena kathyate sahaja na kasminn api labhyate |
ātmaānā ca jñāyate puṇyāt guruparvvopāyasevayā |
hīnamadhyotkṛṣṭāni anyāni yāni tāni ca |
sarvve tāni samānīti draṣṭavyaṃ samarasai s tatvabhāvanaiḥ |
hīna sūkṣmacpadārthan tu utakṛṣṭa bhāvam ucyate |
madhyamaṃ varjjitaṃ dvābhyāṃm anyānīti ṣaḍ indriyaṃ |
sthiracalāni yāni tānīti sarvve tānīti naivāhaṃ
samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ
sacman tulyam ity uktaṃ tasya cakro rasaḥ smṛtaḥ
samarasaṃ tv ekabhāvan tu anenārthena bhaṇyate |
madbhavā hi jagat sarvvaṃ madbhavaṃ bhuvanatrayaṃ |
mayaiva vyāpitaṃ sarvvaṃ nānyamayaṃ dṛśyate jagata |
evaṃ mactvā tu vai yogī yo bhyaset susamāhitaḥ
sa sidhyati na saṃndeho mandapuṇyo pi mānavaḥ
khāne pānes tathā snāene jāgrataḥ supto pi cintayet |
sātatyan tu tato yāti mahāmudrābhikāṃkṣakaḥ
bhāvyante hi jagat sarvve manasā yasmān na bhāvyate
sarvvadharmmaparijñānaṃ bhāvanā naiva bhāvanā |
sthiracalāś ca ye bhāvā tṛṇagulmalatādayaḥ |
bhāvyaṃte vai paraṃ tatvam atmabhāvasvarūpakaṃ |
teṣām eka paraṃ nāsti svasaṃvedyam mahat sukhaṃ |
svasamvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā
svasaṃvedya svayaṃ Lkarmma bādhanāt karmma jāyate |
svayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhu
rāgaṃ dveṣān tathairṣyaṃ mohaṃ mānaṃ tathaiva ca |
sarvve tatpade ramye kalā nārghanti ṣoḍasīṃ |
dharmodayodbhavaṃ jñānaṃ khasamaṃ sopāyānvitaṃ
trailokyaṃ tatra jāto hi prajñopāyasvabhāvataḥ
śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtam |
ekānekaviyogo sau kṣaṇād ekā parā ratiḥ
svasaṃvedyam idaṃ mi daṃ ..jñānaṃ vākpathātitaṃ gocaraṃ |
adhiṣṭhānakramo hy eṣa sarvvajñajñāna tanmacyaṃ |
pṛthivī apa vāyuś ca tejo akāśa eva ca |
kṣaṇāt sarvve na bādhyante svaparasaṃvittivedanaṃ
svarggamantraiś ca pātālair ekamūrtti bhavet kṣaṇāt |
svaparabhāgavikalpena bāodhitun naicva sakyate |
samastavedasiddhāntaiḥ karmmaprasarādibhis tathā |
siddhir nna syāt | bhavec chuddhā punarjanmabhavāntare |
na ca tena vinā siddhir iha loke paratra ca |
na jñātaṃ yena hevajraṃ vṛcthā tasya pariśramaṃḥ |
nadīśrotrapravāhena dīpajyotaprabandhavat |
satatan tatvayogena sthātavyaṃm ahorātrataḥ ||
|| || hevajre ḍākinījālasaṃvarai yoginīcakro nāma mahāyocginīnāṃ melāpakapaṭalo 'ṣṭamaḥ || ||