<?xml version='1.0' encoding='UTF-8'?>
National Archives Kathmandu, 5/93 (NGMPP A 48-8)
-
National Archives Kathmandu
- Known as: NAK 5/98, NGMPP A 4808.
- Siglum: Nb
A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Proto Bengali. |
Format |
pathi |
Material |
palm leaf |
Extent |
28 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Beng script in ink.
|
History |
Date of production |
|
Place of origin |
|
athāto yoginīcakraṃ vyā
⸤khyāsyāmaḥ |
khadhātau bhagavan dhyātvā madhye kurvvīd bhāvanāṃ |
cakraṃ cpūrvvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ |
cakraṃ kṣoṇījalaṃ pūrvvaṃ yathānyāyaṃ hutāśanaṃ |
devatānāṃ yathā vāyuḥ | bhāvakasya ya⸤thodayaṃ |
dharmmodayodbhavañ cakraṃ dvipuṭaṃ śuddhaṃ nirāmayaṃ |
kiñjalkena bhaved ekaṃ tṛkoṇenāparaṃ smṛtaṃ |
tanmadhye cintayan mṛtakaṃ pañcadaśāsanātmakaṃ |
tasyopari bhavec candraṃ candrasyopari bījakaṃ ⸤|
paśyeta paścān mārttaṇḍam ākrāntaṃ dvayor mmelā mahat sukhaṃ ||
sthitāli candrarūpe kālirūpe bhāskaraḥ |
candrasūryayor mmelā gauryādyāḥ prakīrttitāḥ |
adarśajñānavān candraḥ samatājñānavān sūrya
Lbījaiś cihnaiḥ svadevasya tu pratyavekṣaṇam ucyate |
sarvvair ekam anuṣṭhānaṃ bimbaniṣpatti śuddhitaḥ |
akāraṃ bhāvayet pañca vidhānaiḥ kathitair budhaḥ |
ālikālisamāyogād vajrasattvasya viṣṭaraḥ |
akṣarodbhava piṇḍa⸤sya hūṁphaṭkāro na ceṣyete |
satvabimbasamudbhūtaṃ maṇḍaleśaṃ vibhāvayet |
pūrvvavad vaktracihnādyaiś candrakāntimaṇiprabhaṃ |
evaṃ sarvvaiva niṣpannāḥ prajñopāyasvabhāvataḥ |
prajñāli kālyupāyeti candrārkasya prabhedanāt |
⸤gauryādyā bhavanty asmād varṇṇabhedaṃ paraṃ pṛthak |
ādhyātmapuṭe tāvat sthictā vai pañca yoginyaḥ |
pañcaskandhasvabhāvena bhāvayed yogavit sadā ||
indre vajrā | yame gaurī | vāruṇyāṃ vāriyoginī |
kau⸤veryyām vajraḍākinī ca | madhye nairātmyayoginī |
bāhyapuṭe gaurī ccaurī vettālī ca | ghasmarī | pukkaśī tathā
śabarī | caṇḍālinī caiva | aṣṭamī ḍombinī matā |
adhavattī ūrdvavatī caiva kheca⸤...
bhavanirvvāṇasvabhāvena sthitāv etau mahākṛpa |
sacrvā devatyaḥ
kṛṣṇavarṇā mahāraudrāḥ pañcamudrāvibhūṣitāḥ |
ekavaktrā raktākṣāḥ karttikapālāvṛtau karau |
cakrī kuṇḍala ka⸤...khalaṃ |
pañcabuddhaviśuddhena tu | pañcaite buddha mudrakāḥ |
sarvvā etādṛśā khyātā yathā nairātmyayoginī |
kapālaikakarāvyagrāḥ | dakṣiṇe karttidhārikāḥ |
khaṭvāṅgañ caiva vāmena ⸤...
...ḥ | jvaladīptāḥ | dvibhujā piṅgordvamūrddhajās
tathā || mārādiṣaḍdoṣān karttituṃ kartikā sthitā |
bhāvābhāvavikalpasya śirasā padmabhājanaṃ |
raktañ caturmmārāṇāṃ pīyate L...
... sarvvopāyena kalpitaṃ |
etena bhāvayec cakraṃ laghu siddhir avāpyate |
prathamam bhāvayet kṛṣṇāṃ | dvitīyena bhāvayed raktāṃ |
tṛtīye bhāvayet pītāṃ | caturthe haritakāṃ tathā
pañca⸤... śukladehināṃ |
ṣaḍ aṅgam bhāyevayed yogī viramāntaṃ punas tathā |
kramam utpattikañ caiva utpannakramam eva ca |
kramadvayaṃ samāsṛtya vajriṇān dharmadeśanā |
utpattibhāvaga kathitaṃ || || utpanna⸤... haṃ |
khadhātāv iti padmeṣu jñānam bhagam iti smṛtaṃ |
bhācvaneti samāpattiḥ | tatsukhaṃ cakram ucyate |
yathānyāyaṃ svasaṃvedyaṃ bodhicittan tu devatā |
yathodayaṃ bhavec chukraṃ dvaividhyaṃ sahajaṃ ⸤tataḥ |
yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ |
paścād anayocr dvaividhyaṃ vivṛtisaṃvṛter bhedataḥ |
punsi tāvad dvaividhyaṃ śukraṃ tasya sukhañ ca vā |
prajñāyām api yathā punsi śukran tasya sukhañ ca vā |
a⸤ta eva bāhyānandānāṃ catasṛṇāṃ prabhedanaṃ
sahajañ carvvidhaṃ yasmād utpannakracmapakṣataḥ |
ānandaṃ prathamaṃ vīraṃ paramānan tu yoginī |
suratānandaṃ samastam vai tatsukhopāya sarvvavit |
ānandena sukhaṃ kiñcit pa⸤ramānandan tato dhikam |
viramānandena virāgaḥ syāt | sahajānandan tu śeṣataḥ ||
prathamaṃ sparśākāṃkṣaṃ dvitīyaṃ sukhavāñchayā |
tṛtīyaṃ rāganāśatvāc caturthaṃ tena bhāvyate ||
paramānandaṃ bhavaṃ proktaṃ nirvvāṇañ ca virāga⸤taḥ |
madhyamānandamātran tu sahajam ebhir vivarjitaṃ ||
na rāgo na virāgaś ca madhyamā nopalabhyate |
trayāṇāṃ varjanād eva sahajaṃ sa bodhir ucyate ||
nānyena kathyate sahajaṃ na kasminn api labhyate |
ātmanā jñāyaLte puṇyād guruparvvopasevayā ||
hīnamadhyotkṛṣṭāni anyāni yāni tāni ca |
sarvaitāni samānī ca draṣṭavyaṃ samarasos tatvabhāvanaiḥ ||
hīnaṃ sūkṣmapadārthan tu utkṛṣṭaṃ bhāvam ucyate ||
madhyamam varjitaṃ dvābhyām ⸤anyāniīti ṣaḍ endriyaṃ ||
sthiracalaṃ yāni tānīti sarvvaitānīti naivāhaṃ |
samāni tulyaceṣṭāni samarasais tatvabhāvanaiḥ ||
samaṃ tulyam ity uktaṃ tasya cakro rasaḥ smṛtaḥ |
samarasan tv ekabhāvan tu anenārthena ⸤bhaṇyate ||
madbhavā hi jagat sarvvaṃ madbhavaṃ bhuvanatrayaṃ |
mayā vyāpatam icdaṃ sarvvan nānyamayaṃ dṛśyate jagat ||
evaṃ matvā tu vai yogī yo bhyaset susamāhitaḥ |
sa sidhyati na sandeho mandapuṇyo pi ⸤mānavaḥ ||
khāne pāne tathā snāne jāgrat supto pi cintayet |
sātactyan tu tato yāti mahāmudrābhikāṃkṣakaḥ ||
bhāvyante hi jagat sarvva maṃnasā yasmān na bhāvyate |
sarvvadharmmaparijñānaṃ bhāvanā nai⸤...........
sthiracalāś ca ye bhāvās tṛṇagulmalatādayaḥ |
bhāvyante cvai paraṃ tatvam ātmabhāvasvarūpakaṃ ||
teṣām ekaṃ paraṃ nāsti svasaṃvedyaṃ mahat sukhaṃ |
svasaṃvedyād bhavet siddhiḥ svasamvedyaṃ hi bhāva⸤...
...yaṃ karmma bādhanāt karmma jāyate |
svayaṃ harttā svayaṃ karttā svayaṃ rājā svayaṃ prabhuḥ ||
rāgaṃ dveṣaṃ tatherṣyām moṃhaṃ mānaṃ tathaiva ca |
sarvve te tatpade ramye kalāṃ nārghanti ṣoḍaśīṃ ||
dharmmodayodbha⸤...
trailos tatra jāto hi prajñopāyasvabhāvataḥ ||
śukrākāro bhaved bhagavāṃs tatsukhaṃ kāminī smṛtaṃ |
ekānekaviyogo 'sau kṣaṇād ekā parā ratiḥ ||
svasaṃvedyam idaṃ L...
...kramo hy eṣa sarvvajñajñāna tanmayaṃ ||
pṛthivī āpas tejaś ca vāyuś cākāśa eva ca |
kṣaṇāt sarvve na bādhyante svaparasamvittivedanaṃ ||
svarggamartyaiś ca pātālair ekamūrtti bha⸤...
...vikalpena bādhituṃ naiva śakyate ||
samastavedasiddhāntaiḥ karmmaprasarādibhis tathā |
siddhir nnaā syād bhavet shuddhyā punarjanmabhavāntare ||
na ca tena vinā siddhir iha loke paratra ca |
na jñātaṃ ye⸤... pariśramaḥ ||
nadīśrotrapravāhena dīpajyotiḥcprabandhavat |
satataṃ tatvayogena sthātavyam ahorātrataḥ ||
yoginīcakro nāma mahāyoginīnāṃ melāpakapaṭalo 'ṣṭamaḥ ||