<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
atha vacjrī tantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa |
samarañ cābhiṣekañ ca sandhyābhāsaṃ ...................
ānacndaṃ kṣaṇabhedaṃ cānyañ ca bhojanādikam |
tatra samvaraṃ āha |
saṃvaraṃ sarvabuLddhānām evaṃkāre pratiṣṭhitam |
abhiṣekāj jñāyate sacmyag ekākāraṃ mahat sukham |
atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ |
evaṃkāraṃ kim ucyate | ḍākinīnāṃn tu samvaram |
deśacyet tatra yathānyāyaṃ bhagavān śāstā jagadguruḥ ||
bhagavān āha |
ekārākṛti yad divyam madhye vaṃkārabhūṣitam |
ālayaḥ sarvacsaukhyānāṃ buddharatnakaraṇḍakaṃ |
ānandās tatra jāyaṃte kṣaṇabhedena bheditāḥ ||
kṣaṇajñānāt sukhaṃ jñānam evaṃkāre pratiṣṭhitam ||
viccitrañ ca vipākañ ca vimarddo vilakṣaṇas tathā |
catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ |
vicitraṃ vividhaṃ khyātam ālicṅganacumbanādikam |
vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanam |
vimardda locanaṃ proktaṃ sukhaṃ bhukta mayeti ca |
vilakṣacṇas tribhyo 'nyad rāgārāgavarjjitam |
vicitre prathamānada paramānando vipākake
viramānando vimardde ca sahajānacndo vilakṣaṇe |
ācārya guhya prajñā ca caturthan tat punas tathā |
ānandādyāḥ Lkramaso jñeyāś catuḥsecanasaṃkhyayā |
hasitaśucddhya tv ācārya īkṣaṇe guhyakan tathā |
prajñā pāṇyāptau ca tat puna dvandatantrake |
sekaṃ caturvidhaṃ khyātaṃ satvānāṃ siddhihetave |
siccyate 'neneti sekas tenābhidhīyate |
pāṇibhyāṃ tu samāliṅgya prajñā vai śoḍaśābdikāṃ |
ghaṇṭāvajrasamāyogād ācāryasecanaṃ cmatam |
cāruvaktrā viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
jyeṣṭhānāmikābhyān tu śiṣyavaktre nipātayet |
kāritavyañ ca tatraicva samarasaṃ siṣyagocare |
prajñā pūjayec chāstā arccayitya samarppayet |
... sukhāvahāṃ |
jñātvā cśiṣya mahadbhūtaṃ nīrṣyakrodhavarjjitam ||
śāstā tam ājñāpayati kunduraṃ kuru vajradhṛk |
śiṣyakṛtyaṃ pravakṣyāmi sekam anunācthayed yathā |
mudrāyuktaṃ guruṃ dṛṣṭvā stutimudrāṅ kared yathā |
he bhagavan mahāśānta vajrayogaikatatparā ||
mudrāprasādhakābhedyāvacjrayogasamudbhava |
yathā yūyaṃ mahātmāno mamāpi kuru tad vibhoḥ ||
saṃsāLre paṅkasaṃghāte magnau haṃ trāhy aśaraṇaṃ |
miṣṭānapācnakhādyañ ca madanaṃ bala mahattaram |
dhūpanaivedyamālyañ ca ghaṇṭādhvajavile...
...ṣyaḥ pūjayed vacjradhāriṇaṃ |
paramānande tu saṃprāpte nānātvavarjjite kṣaṇe |
śāstā brū... dhāraṇīyam mahat sukham |
yāvad ābocdhiparyantaṃ satvārthaṃ kuru vajradhṛk |
ity evaṃ vadate vajrī śiṣyaṃ dīkṣakriyā...
... vyavasthitaṃ |
cadvaya dvayarūpañ ca bhāvābhāvātmakaṃ prabhum |
sthiracalaṃ vyāpya saṃtiṣṭhe...
...krādyupāyena csātatyaṃ yānti niścitam ||
atha vajrayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbho bhagavantam evaṃ āha ||
maṇḍalacakraṃ kicm ucyate | sarvabuddhātmakaṃ puram |
deśayantu yathānyāyaṃ bhagavanto bhrāntir mme bhūt ||
bhagavān āha |
maṇḍalaṃ sāram ity uktaṃ cbodhicitta mahat sukham |
ādānaṃ taṃ karotīti maṇḍalaṃ mīlaṃ mataṃ ||
Lcakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhacnaṃ |
bolakakkolayogena tasya saukhyaṃ pratīyate ||
vajragarbbha uvāca ||
ke... samvareṇeti |
bhacgavān āha |
prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ |
adattañ ca tva...ḥ |
ekacittaṃ prācṇivadhaṃ prāṇi cittaṃ yato matam |
lokān uttārayiṣyāmi mṛṣāvādañ ca śa...
... paradārā svābhacsundarī |
atha sarvayoginyo bhagavantam evam āhuḥ |
ke punas te viṣa... kim āyatanaṃ | katamāḥ cskandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvaṃ |
bhagavān āha | ṣaḍ viṣayāḥ |
... gandho rasaḥ sparśas tathaiva ca |
cdharmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ |
indrīyāṇi ṣaṭ |
cakṣuḥ śrotrañ ca ghrāṇañ ca ... manas tathā |
mochavajrādibhir yuktā ṣaḍ etānīndriyāṇi ca |
viṣayaviṣayillikābhyān tu dvāLdasāyatanaṃ bhavet |
pañcaskandhāś ca rūpādyār vijñānācntā mahākṛpa |
indriyaṃ viṣayaṃ caiva indriyaṃ vijñānam eva ca |
dhātavo 'ṣṭādaśākhyātā yoginīnān tu bodhaye |
svabhāvaṃ caivācdyanutpannaṃ nna satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvaṃ yoginyo jānatecchayā |
tad yathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyācyāmañ ca bho akasmād agnir upajāyate | asāv agnir nna kāṇḍe tiṣṭhati na mathanīye ...hastayoḥ | sarvākārataḥ parigavecṣamāṇaḥ | ekasminn api nnāsti | sa cāgni nna satyan na mṛṣā | evaṃ sarvadharmmāṃ yoginyo manasikuruta |
atha nairātmayocginīpramukhāḥ sarvaḍākinyaḥ paṃcāmṛtaṃ samayadravyañ ca gṛhītvā bhagavantaṃ vajrasatvaṃ pūjayanti kundurayogenānurāgayacnti | pibācayanti vajrāmṛtarasaṃ |
tataḥ paścād bhagavana tuṣṭe saty ādhiṣṭhānaṃ darśayati |
bho bho vajraḍākinyā |
mayā guptīkṛctaṃ | tatvaṃ sarvabuddhair nnamaskṛtam |
pūjāvajraprabhāvena kathayāmi śṛṇutecchaLyā |
usthāhaprāptā... devatyo dackṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṁs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti |
bhagavān āha |
ckhānaṃ pānaṃ yathāprāptaṃ gamyāgamya na varjjayet |
snānaṃ saucaṃ na kurvīt grāmyadharmmaṃ na varjjayet |
mantraṃ naiva japed dhīcmān dhyānaṃ naivāvalambayet |
nidrātyāgan na kurvīta nendriyāṇān nivāraṇaṃ |
bhakṣaṇīyaṃ balaṃ sarvaṃ paṃcavarṇṇaṃ samācacret |
ramate sarvayoṣitān tu nirvikalpena cetasā |
mitre snehan na kartta... tathā na ca |
na vandayed imān decvān kāṣṭhapāṣāṇamṛnmayān ||
satataṃ devatāmūrttyā sthātavyaṃ yoginā yataḥ |
ḍombacaṇḍāla... duspṛśān
brachmakṣatriyaviṭśūdrādyān ātmadeham iva spṛśet ||
pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajam |
amlamadhurakaṣācyādi tiktaṃ lavaṇakaṭukan tathā |
pūtisurabhir jalāsṛpa bodhiciLttena bhakṣayet |
nābhakṣaṃ vidyate kiñcit advayacjñānacetasā |
svayaṃbhūkusumaṃ prāpya padmabhāṇḍe niveśayet |
śleṣmasiṃghāṇa...d vratī |
kaupīnaṃ cviśvavajraṃ ca mṛcchārai bhūṣaṇan tathā |
puṣpaṃ pretālayaṃ prāpya bandhayen mūrddhajam varaṃ |
... āha |
indriyāṇy aviśuddhā viṃṣaṭsaṃkhyākṛtāni vai |
viśuddhiḥ sarvaviṣasya bhagavatā kathi...
...
... mohavajrī syāct śrotrayor dveṣavajrikā |
ghrāṇe mātsaryakī khyātā | vaktre rāgavajri...
...no nairātmayogicnī |
kavacam ebhir mmahāsatva indriyāṇāṃ viśuddhaye ||
vajragarbbha uvāca ||
sandhyābhāṣaṃ kim ...nto brūhi niścictaṃ |
yogināṃ mahāsamayaṃ śrāvakādyair nna cchidritam |
hasitekṣaṇapā...s tathā |
tantreṇācpi caturṇṇāñ ca saṃdhyābhāsan na śabditam |
bhagavān āha |
vajragarbbha vakṣe haṃ Lśṛṇu tvam ekacetasā |
saṃdhyābhāṣam mahābhāṣaṃ samayacsaṃketavistaram ||
madanaṃ madyaṃ balam māsaṃ malayajaṃ mīlanan tathā |
gatiḥ kheṭaḥ śavaḥ srā... niraṃśukaṃ |
āgactiḥ prekṣaṇaṃ prājñaḥ kṛpīṭaṃ ḍamarukam matam |
abhavyaṃ dunduraṃ proktaṃ bhavyaṅ kāliñja...
... proktaṃ kapālaṃ cpadmabhājanaṃ ||
bhaktaṃ tṛguptira jñeyaṃ vyaṃja mālītīndhanaṃ |
gūthañ catuḥsamaṃ proktaṃ ...
... sihlakaṃ jñeyaṃ cśukraṃ karppūrakam matam |
mahāmānsa śālijaṃ proktaṃ dvayendriyaṃ kunduram |
vajraṃ bolakaṃ ...
kulaṃ paṃcacvidhaṃ khyātaṃ varṇṇabhedena bheditam |
saṃdhyābhāsas tu ecā syuḥ buddhāḥ pañcakaulikāḥ |
... naṭī padmakulī ckhyātā |
svapacī ratnakulā caiva dvijātā tāthāgatī matā ||
rajakī karmmakulī caiva e...dāḥ |
āsāṃ śukraṃ bhavecd vajraṃ pūjayitvā pibed vratī ||
vajragarbbha mahāsatva yan mayā kathitaṃ tvayi |
Ltat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāsaṃ mahad bhutam |
yo 'nacbhiṣikto hevajre na vadet sandhyābhāṣayā |
samayavidrohanaṃ tasya jāyate nātra saṃsayaḥ |
ity upadravacauraiś ca grahajvaraviṣeṇa ca |
cmṛyate yadi buddho pi saṃdhyābhāṣaṃ na bhāṣayet |
svasamayavidāṃ prāpya yadi na bhāṣed i...
...bhaṃ prakurvanti yoginyaś cactuḥpīṭhajāḥ ||
hevajraḍākinījālasaṃvare sarvatantranidhānasaṃdhyābhāso nāma paṭalas tṛtīyaḥ || __​_​_​_​ ||