User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
devatīṅ gāḍham āliṅgya kṣiptvā bolaṃ kapālake |
gāḍhaṃ kucagṛhaṃ kṛtvā saṃcūṣya naranāsikāṃ
cdaṃsanenoṣṭam āpīḍya varṇṇau kṛtvā nakhakṣatiḥ |
sampuṭa || || saukhyaLm āsādya pañcamudrāṃ prakāśate |
gurvācāryeṣṭadevasya nacmanārthā cakrikā dhṛk |
durbhāṣasya sravaṇāya guro vajradharasya ca ||
sravaṇayo kuṇḍalaṃ dhārya mantra japtuñ ca kaṇṭhikā |
rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajas tu mekhaclāṃ |
pañcabuddhasya mudreṇa sarīraṃ mudritaṃ sadā |
prahasanañ ca tataḥ kṛtvā dante saṃpīḍyādharaṃ |
pṛ...sā devī hevajraṃ sahajarūpiṇaṃ |
katareṇa vidhānena kacyā kriyayā tathā prabhoḥ ||
hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha ||
bhagavān āha ||
samayī...kareṇeha sādhakenāpi samayinā |
likhitaṃ paṭaṃ ghocraṃ narakasthaiḥ pañcavarṇṇakaiḥ |
śrāpakesasya kucāñ ca likhanīyaṃ guruṃ paṭaṃ |
sūtrañ ca yayā kārya... karttavyaṃ ca paṭam yayā |
tayāpi samayinyā vai samayācdhiṣṭhānayogataḥ |
māsi māsi caturddasyāṃ kṛṣṇāyāṃ vijane gṛhe |
Lmadhyāhne krūracittena ckiñcin madanapātataḥ |
aṃge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ |
ucchiṣṭenāpavitreṇa bhakṣayet samayan tataḥ |
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvactīṃ |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām || ||
hevajre paṭavidhānapaṭalaḥ ṣaṣthamaḥ ||