User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
atha vajrī sarvatantranidānaṃ nāmopayaṃ yoginīnāṃ kathayām āsa |
saṃvaraṃ cābhiṣekañ ca saṃdhyābhāṣaṃ tathaiva ca ||
ānandakṣaṇabhedañ ca tathānyaṃ bhojanādikaṃ || (1)
tatra saṃvaram āha |
saṃvaraṃ sarvabuddhānām evaṃkāre pratiṣṭhitaṃ ||
abhiṣekāj jñāyate samyag evaṃkāraṃ mahat sukhaṃ || (2)
atha bhagavantaṃ vajrasattvaṃ yoginya evam āhuḥ |
evaṃkāraṃ kim ucyate ḍākinīnān tu saṃvaraṃ ||
deśayantu yathānyāyaṃ bha[aga]vān śāstā jagadguruḥ || (3)
bhagavān āha |
ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitaṃ ||
ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakaṃ || (4)
ānandās tatra jāyante kṣaṇabhedena bheditāḥ ||
kṣaṇajñānāt sukhajñānam evaṃkāre pratiṣṭhitaṃ || (5)
vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇaṃ tathā ||
catuḥkṣaṇasamāgamyam evaṃ jānanti yoginaḥ || (6)
vicitraṃ vividhaṃ khyātaṃ āliṅgacuṃbanādikaṃ ||
Lvipākaṃ tadviparyāsaṃ sukhajñānasya bhuñjanaṃ || (7)
vimardam ālocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca ||
vilakṣaṇaṃ tribhyo 'nyatra rāgārāgavivarjitaṃ || (8)
vicitre prathamānadaḥ paramānando vipākake ||
viramānando vimarde ca sahajānando vilakṣaṇe || (9)
ācārya guhya prajñā ca caturthan tat punas tathā ||
ānandāḥ kramaśo jñeyāś catuḥsecanasaṃkhyayā || (10)
hasitaśuddhyā tv ācārya īkṣaṇe guhyakas tathā ||
prajñā <hi> pāṇyāvāptau ca tat punar dvandvatantrake || (11)
sekaṃ caturvidhaṃ khyātaṃ sattvānāṃ siddhihetave ||
sicyate snāpyate 'neneti sekas tenābhidhīyate || (12)
pāṇibhyāṃ tu samāliṅgya prajñāṃ vai śoḍaśābdikāṃ ||
ghaṇṭhāvajrasamāyogād ācāryasecanaṃ mataṃ || (13)
cāruvaktrā viśālākṣī rūpayauvanamaṇḍitā ||
jyeṣṭhānāmikābhyañ ca śiṣyavaktre nipātayet || (14)
kāritavyan tu tatraiva samarasaṃ śiṣyagocaraṃ ||
prajñāṃ pūjayec chāstā arcayitvā samarpayet || (15)
śāstā brūyāt mahāsattva gṛhna mudrāṃ sukhāvahāṃ ||
jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhavarjitaṃ || (16)
śāstā tam ājñāpayati kunduraṃ kuru vajradhṛk ||
śiṣyakṛtyaṃ pravakṣyāmy abhiṣekam anunāyayed || (17)
mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ karet yathā ||
he bhagavan mahāśānta vajrayogaikatatpara || (18)
mudrāprasādhakābhedyavajrayogasamudbhava ||
yathā yūyaṃ mahātmano mamāpi kuru tad vibho || (19)
saṃsārapaṅkasaṃghāṭe magno 'haṃ trāhy aśaraṇaṃ ||
miṣṭānnapānakhādyañ ca madanaṃ balaṃ mahattaraṃ || (20)
dhūpan naivedyaṃ mālyañ ca ghaṇṭhādhvajavilepanaiḥ ||
ābhiḥ pūjādibhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ || (21)
paramānande tu saṃprāpte nānātvavarjite kṣaṇe ||
śāstā brūyāt mahāsattva dhāraṇīyaṃ mahat sukhaṃ || (22)
yāvad ā bodhiparyantaṃ sattvārthaṃ kuru vajradhṛk ||
ity evaṃ vadate vajrī śiṣyaṃ vīkṣyā kṛpācayaṃ || (23)
etad eva mahājñānaṃ sarvadehe vyavasthitaṃ ||
advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ || (24)
sthiracalaṃ vyāpya saṃtiṣṭhet māyārūpi ca bhāti ca ||
Lmaṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ || (25)
atha sarvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbo bhagavantaṃ evaṃ āha ||
maṇḍalacakraṃ kim ucyeta sarvabuddhātmakaṃ puraṃ ||
deśayantu yathānyāyaṃ bhagavanto bhrāntir me 'bhūt || (26)
bhagavān āha |
maṇḍalaṃ sāram ity uktaṃ bodhicittaṃ mahat sukhaṃ ||
ādānan tat karotīti maṇḍalaṃ malanaṃ mataṃ || (27)
cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ ||
bolakakkolayogena tasya saukhyaṃ pratīyate || (28)
vajragarbha āha |
kena samayena sthātavyaṃ kena saṃvareṇeti |
bhagavān āha |
prāṇinaś ca tvayā ghātyā vaktavyaṃ ca mṛṣāvacaḥ ||
adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ || (29)
ekacittaṃ prāṇivadhaṃ [proktaṃ] prāṇa cittaṃ yato mataṃ ||
lokān uttārayiṣyāmi mṛṣāvādañ ca śabditaṃ ||
yoṣicchrukram adattañ ca paradārāḥ svābhasundarī || (30)
atha sarvayoginyo bhagavantaṃ evam āhuḥ |
ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ kathame skandhāḥ || ke punas te dhātavaḥ || eṣāṃ kiṃ svabhāvaṃ || (31)
bhagavān āha | ṣaḍ viṣayāḥ |
rūpa śabdas tathā gandho rasa sparśas tathaiva ca ||
dharmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ || (32)
indriyāṇi ca ṣaṭ |
cakṣuḥ śrotraṃ ca ghrāṇañ ca jihvā kāyo manas tathā ||
mohavajrādibhir yuktāḥ ṣaḍ etānīndryāṇi ca || (33)
viṣayavaiṣayikābhyāṃ ca dvādaśāyatanaṃ bhavet ||
pañcaskandhāś ca rūpādyā vijñānāntā mahākṛpa || (34)
indriyaṃ viṣayaṃ caiva indriyavijñānam eva ca ||
dhātavo 'ṣṭādaśākhyātā yoginīnāṃ tu bodhaye || (35)
svabhāvam ādyanutpannaṃ na satyaṃ na mṛṣā tathā ||
udakacandropamaṃ sarvaṃ yoginyo jānatecchayā || (36)
tad yathā kāṇḍañ ca mathanīyaṃ ca puruṣahastavyāyāmañ ca pratītyākasmād agnir upajāyate || asāv agnir na kāṇḍe tiṣṭhati || na mathanīye na puruṣahastavyāyāme || sarvākārataḥ parigaveṣyamānaḥ || ekasminn api Lnāsti sa cāgnir na satyaṃ na mṛṣā || evaṃ sarvadharmān yoginyo manasikuruta || (37)
atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā samayadravyañ ca bhagavantaṃ vajrasattvaṃ pūjayanti | kunduruyogenānurāgayanti pibayanti ca vajrāmṛtarasaṃ | (38)
tataḥ paścād bhagavāṃs tuṣṭe sati adhiṣṭhānaṃ darśayanti |
bho bho vajraḍākinyo
mayā guptīkṛtaṃ tattvaṃ sarvair buddhair namaskṛtaṃ ||
vajrapūjāprabhāvena kathayāmi śṛṇutecchayā || (39)
atha utsāhaprāptāḥ sarvā devyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti | (40)
bhagavān āha |
khānaṃ pāṇaṃ yathāprāptaṃ gamyāgamyaṃ na varjayet ||
snānaṃ śaucaṃ na kurvīta grāmyadharmaṃ na varjayet || (41)
mantran naiva japed dhīmān dhyānaṃ naivāvalambayet ||
nidrātyāgaṃ na kurvīta nendriyāṇāṃ nivāraṇaṃ || (42)
bhakṣaṇīyaṃ balaṃ sarvaṃ pañcavarṇaṃ samācaret ||
ramate sarvayoṣitā nirviśaṅkena cetasā || (43)
mitrasnehaṃ na kurvīta dviṣṭe dveṣaṃ tathā na ca ||
na vandayed imān devān kāṣṭhapāṣāṇamṛnmayān ||
satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ || (44)
ḍombacaṇḍālacarmārahaḍḍikādyān tu duḥspṛśān ||
brahmakṣatrivaisyaśūdrādyān ātmadeham iva spṛśet || (45)
pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajaṃ ||
amlamadhurakaṣāyādi tiktalavaṇakaṭukas tathā || (46)
pūtisurabhi jalāsṛg bodhicittena bhakṣayet ||
nābhaktaṃ vidyate kiñcid advayajñānacetasā || (47)
svayaṃbhūkusumaṃ prāpya padmabhāṇḍe niveśayet ||
śleṣmasiṅghāṇakānān tu miśrīkṛtya pibed vratī || (48)
kaupinaṃ viśvavarṇañ ca mṛcchārair bhūṣaṇan tathā ||
puṣpaṃ pretālaye prāpya bandhayen mūrddhajaṃ varaṃ || (49)
atha vajragarbha āha |
indriyāṇy aviśuddhāni ṣaṭsaṃkhyayākṛtāni vai ||
śuddhiḥ sarvaviṣayasya bhagavatā kathitā purā || (50)
Lbhagavān āha |
cakṣuṣo mohavajrā tu śrotrayor dveṣavajrikā ||
ghrāṇer mātsaryakī khyātā vaktre ca rāgavajrikā || (51)
sparśe īrṣyāvajrā ca mano nairātmyayoginī ||
kavacam ebhir mahāsatva indriyāṇāṃ viśuddhaye || (52)
vajragarbha uvāca
sandhyābhāṣaṃ kim ucyeta bhagavān bobrūta niścitaṃ ||
yoginīnāṃ mahāsamayaṃ śrāvakādyair na chidritaṃ || (53)
hasitaṃ cekṣaṇābhyān tu āliṅgaṃ dvandakais tathā ||
tantreṇāpi caturṇāṃ ca saṃdhyābhāṣaṃ na śabditaṃ || (54)
bhagavān āha ||
vakṣyāmy ahaṃ vajragarbha śṛṇu tvam ekacetasā ||
saṃdhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ || (55)
madanaṃ madyaṃ balaṃ māṃsaṃ malayajaṃ milanaṃ mataṃ ||
gatiḥ kheṭaḥ śavaḥ śrāyo asthyābharaṇaṃ niraṃśukaṃ || (56)
āgatiḥ preṅkhaṇaṃ proktaṃ kṛpīṭaṃ ḍamarukaṃ mataṃ ||
abhavyaṃ dunduraṃ khyātaṃ bhavyaṃ kāliñjaram mataṃ || (57)
asparśaṃ diṇḍimaṃ proktaṃ kapālaṃ padmabhājanaṃ ||
bhakṣaṃ tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanaṃ || (58)
gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kasturikā smṛtā ||
svayaṃbhu sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ mataṃ || (59)
mahāmāṃsaṃ sālijaṃ proktaṃ dvīndriyayogaṃ kunduruṃ ||
vajraṃ bolakaṃ khyātaṃ padma kakkolakaṃ mataṃ || (60)
kulaṃ pañcavidhaṃ khyātaṃ varṇabhedena bheditaṃ ||
saṃdhyābhāṣata evaṃ syur buddhāś <ca> pañcakaulikāḥ || (61)
ḍombī vajrakulī khyātā naṭī padmakulī tathā ||
caṇḍālī ratnakulī caiva dvijā tāthāgatī matā || (62)
rajakī karmakulī caiva etā mudrāḥ susiddhidā ||
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || (63)
vajragarbha mahāsattva yan mayā kathitaṃ tvayi ||
tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutaṃ || (64)
yo 'bhiṣikto 'tra hevajre na vadet saṃdhyābhāṣayā ||
samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ || (65)
ity upadravacauraiś ca grahajvaraviṣādibhiḥ ||
Lmṛyate 'sau yadi buddho 'pi saṃdhyābhāṣān na bhāṣayet || (66)
svasamayavidāṃ prāpya yadi na bhāṣed idaṃ vacaḥ ||
tadā kṣobhaṃ prakurvanti yoginyaś catuḥpīṭhajāḥ || (67)
hevajrasarvatantranidhānasandhyābhāṣo nāma tṛtīyaḥ paṭalaḥ ||