User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
atha vajrī saLrvatantranidānaṃ nāmopāyaṃ cyoginīṇāṃ kathayām āsa ||
samvarañ cābhiṣekaṃ ca sandhyābhāṣan tathaiva ca |
ānandakṣaṇabhedañ ca | anyañ ca bhojanādikaṃ ||
tatra samvaram āha ||
saṃvaraṃ sarvabuddhānāṃ evaṃkācre pratiṣṭhitaṃ |
abhiṣekāj jñāyate samyag ekākāram mahat sukhaṃ ||
atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ |
evaṃkāraṃ kim ucyeta ḍākināṃ tu samvaraṃ ||
deśayantu yathānyācyaṃ bhagavān śāstā jagadguru ||
bhagavān āha ||
ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitaṃ |
ālayaṃ sarvasaukhyānāṃ buddharatnakaraṇḍakaṃ |
ānandās tatra jāyante kṣaṇo bhecdena bheditāḥ |
kṣaṇajñānāt sukhaṃ jñānaṃ evaṃkāre pratiṣṭhitaṃ ||
vicitrañ ca vipākañ ca vimardda vilakṣaṇaṃ tathā |
catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ ||
vicitraṃ vivicdhaṃ khyātaṃ āliṃganacumbanādikaṃ |
vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanaṃ ||
vimarddam ālocanaṃ proktaṃ sukha Lbhukta mayeti ca |
vilakṣaṇas tribhyo 'nyat rāgārāgavivacrjjitaṃ ||
vicitre prathamānadaḥ paramānando vipākake |
viramānando vimardde ca sahajānando vilakṣaṇe ||
ācārya guhya prajñā ca caturthaṃ tat punas tathā ||
ānandādyā kracmaso jñeyāś caturthaḥsecanasaṃkhyataḥ ||
hasitaśuddhyā tv ācāryam īkṣaṇe guhyakas tathā |
prajñā pāṇyāvāptau ca tat puna dvandatantrake ||
sekaṃ caturvidhaṃ khyātaṃ satvānāṃ siddhichetave |
sicyate snāpyate 'neneti śekas tenābhidhīyate ||
pāṇibhyān tu samāliṃgya prajñā vai ṣoḍaśābdikāṃ |
ghaṇṭāvajrasamāyogād ācāryaḥ secanam mataṃ ||
ccāruvaktra visālākṣīṃ rūpayauvanamaṇḍitāṃ |
jyeṣṭānāmikābhyān tu siṣyavaktre nipātayet |
prajñāṃ pūjayeLc chāstā arccayitvā samarppayet |
śāstā brūyān mahāsactva gṛhṇa mudrā sukhāvahā |
jñātvā śiṣyaṃ mahadbhūtaṃ īrṣyākrodhavivarjjitaṃ |
śāstā tam ājñāpayati kunduru kuru vajradhṛk |
śiṣyakṛctyaṃ pravakṣyāmi sekam anunāthayed yathā |
mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā |
he bhagavan mahāśānta vajrayogaikatatparaḥ |
mudrāprasādhakābhedyacvajrayogasamudbhavaḥ |
yathā yūyaṃ mahātmāno mamāpi kuru tad vitu |
saṃsārapaṅkasaṃghāta magno haṃ trāhy aśaraṇaṃ |
miṣṭānnapānakhādyañ ca madanaṃ ca cbalam mahataraṃ |
dhūpanaivedyamālyañ ca ghaṇṭādhvajavilepanaiḥ ||
ābhi pūjābhi ṣiśya pūjayed vajradhāriṇaṃ |
paramānandeṣu saṃprāpte nānātvaṃ varjite kṣacṇe |
śāstā brūyāt mahāsatva dhāraṇīyaṃ mahat sukhaṃ |
yāvad ābodhiparyantaṃ satvārthaṃ kuru vajradhṛk |
Lity evaṃ vadate vajrī śiṣyaṃ dīkṣya kriyācayaṃ |
etad eva machājñānaṃ sarvadehe vyavasthitaṃ |
advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ |
sthiracalaṃ vyāpya saṃtiṣṭhen māyārūpī ca bhāti ca |
maṇḍalacakrādyupāyena sātactyaṃ yāti niścayaṃ ||
athavā sarvayoginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āhuḥ ||
maṇḍalacakraṃ kim ucyeta sarvabuddhātmakaṃ puraṃ |
deśayantu yathānyāyaṃ cbhagavanto bhrāntir me bhūt ||
bhagavān āha ||
maṇḍalaṃ sāram ity uktaṃ bodhicittaṃ mahat sukhaṃ |
ādānan taṃ karotīhi maṇḍalaṃ mīlanam mataṃ |
cakran nivaha khadhātvākhyaṃ viṣacyādīnām viśodhanaṃ ||
bolakakkolayogena tasya saukhyaṃ pratīyate ||
vajragarbha āha ||
kena samaye... kena saṃvareṇeti ||
bhagavān āha |
prāṇinacś ca tvayā ghātyā L...
adattañ ca tvayā grāhyaṃ sevayet paracrayoṣitaḥ ||
ekacittaṃ prāṇivadhaṃ prāṇaṃ cittaṃ yato mataṃ |
lokān ucttārayiṣyāmīti mṛṣāvādaṃ ca śabditaṃ ||
yoṣicchukram adattañ ca paradārā svābhasundarī ||
atha sarvayoginyo bhagavantam evam āhuḥ ||
ke punas te viṣayāḥ ckānindriyāṇiḥ kim āyatanaṃ katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvaṃ ||
bhagavān āha ṣaḍ viṣayāḥ
rūpa śabdas tathā gandho rasa sparśas tathaiva cca |
dharmadhātusvabhāvaś ca ṣaḍ ete viṣayāḥ matāḥ |
indriyāni ca ṣaṭ
cakṣuḥ srotrañ ca ghrāṇañ ca jihvā kāyo manas tathā |
mohavajrādibhir yuktāni ṣaḍ etenīndricyāṇi ca |
viṣayeviṣayillakābhyān tu dvādaśāyanaṃ bhavet ||
pañcaskandhā svarūpādyāḥ saṃskārāntā mahākṛLpa ||
indriyaṃ viṣayaṃ caiva indriyaṃ vijñānam eva ca |
dhātacvo aṣṭādaśākhyātā yoginīnāṃ tu bodhaye |
svabhāvaṃ cādyanutpannaṃ na satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvayoginyo jānatecchayā ||
tad yathā kāṇḍaṃ ca mathanīyaṃ cca puruṣahastavyāyāmañ cākasmād agnir upajāyate | asau agni na kāṇḍai tiṣṭhati na mathanīye na puruṣahastayoḥ | sarvākāraḥ parigaveṣyamāṇa ekasminn api nāsti csa cāgni na satyan na mṛṣā | evaṃ sarvadharmā yoginyo manasikuruta ||
atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā samayadravyaṃ ca bhagavantaṃ cvajrasatvaṃ pūjayanti | kunduruyogenānurāgayanti | vidhāpayanti ca vajrāmṛtarasaṃ ||
tataḥ paścād bhagavāṃ tuṣṭe sati adhiṣṭhānaṃ darśayati ||
bho bho vajraḍākinyo |
mayā guptīckṛtaṃ tatvaṃ sarvabuddhair namaskṛtaṃ |
pūjāvajraprabhāvena kathayāmi śṛṇutecchayā ||
ucchāhaprāptāḥ harṣaprāptāḥ Lsarvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yecna bhagavāṃ tenāñjali praṇamya bhagavato bhāṣitaṃ śṛṇvanti ||
bhagavān āha ||
khānaṃ pānaṃs tathāprāptaṃ gamyāgamyan na varjayet |
snāna saucaṃ na kurvīta grāmyadharman tu varjayet
cmantraṃ naiva japed dhīmān dhyānan naivāvalambayet |
nidrātyāgaṃ na kurvīta naindriyāṇāṃ nivāraṇaṃ |
bhakṣaṇīyaṃ balaṃ sarvam pañcavarṇṇaṃ samācaret |
ramate sarvayoṣitān tu nicrviśaṃkena cetasā |
mitrasnehan na karttavyaṃ dviṣṭe dveṣan tathaiva ca |
na vandayed imān devān kāṣṭhapāśānamṛnmayāṃ
ḍombacarmāracaṇḍālahaḍḍikādyān duḥspṛsān |
brahmakṣactraviṭśūdrādyān ātmadeham iva spṛśet |
pañcāmṛtaṃ guḍaṃ madyaṃ viṣan nimbaṃ prasūtajaṃ |
āmlamadhurakaṣādi Ltikta lavaṇakaṭukas tathā |
pūtisurabhi jalāsṛg vā bodhicicttena bhakṣayet |
nābhakṣaṃ vidyate kiñcid advayajñānacetasā |
svayambhukusumaṃ prāpyaṃ padmabhāṇḍe niveśayet ||
śleLṣmasiṃghānakācbhyāṃ tu miśrīkṛtya pibed vratī |
kaupīnaṃ visvavarṇṇaṃ ca mṛcchārai bhūṣaṇaṃ tathā |
puṣpaṃ prettālaye prāpya bandhayen mūrddhajaṃ varaṃ ||
vajragarbha āha ||
indriyāṇi viśuddhāni ṣacṭsaṃkhyākṛtāni vai |
śuddhiḥ sarvaviṣayasya bhagavatā kathitā purā ||
bhagavān āha ||
cakṣuṣo mohavajrīn tu śrotrayo dveṣavajrikā |
ghrāṇe mātsaryakī khyātā vaktre rācgavajrikā |
sparse īrṣyāvajrī ca mano nairātmyayoginī |
kavacam ebhir mahāsatva indriyāṇāṃ viśuddhaye ||
vajragarbha uvāca ||
saṃdhyābhāṣaṃ kim ucyeta bhagavanto brūtha cniścitaṃ |
yogiṇīnāṃ mahāsamayaṃ srāvakādyair na cchidritaṃ |
haṣitaś cekṣaṇābhyāṃ ca āliṃgya dvandakais tathā
tantreṇāpi caturṇṇāṃ ca sandhyābhāṣaṃ na sabditaṃ ||
bhagavān āha ||
cvajragarbham ahaṃ vakṣye śṛṇu tvam ekacetasā |
saṃdhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ |
madanaṃ madyaṃ balaṃ Lmānsaṃ malayajaṃ mīlanaṃ tathā |
gatiḥ kheṭaḥ śavaḥ śrācvaḥ asthyābharaṇa niraṃśukaṃ |
āgatiḥ preṃkhaṇaṃ prājñaḥ kṛpīṭaṃ ḍamarukaṃ mataṃ |
abhavyaṃ dudduraṃ khyātaṃ bhavyaṃ kāliṃjaraṃ mataṃ |
asparśaṃ ḍiṃḍimaṃ proktaṃ kapālaṃ padmabhācjanaṃ |
bhaktaṃ tṛptikaraṃ jñeyaṃ vyaṃjanaṃ mālatīndhanaṃ |
gūthaṃ catussamaṃ proktaṃ mūtraṃ kasturikā smṛtāḥ |
svayaṃbhu sihlakaṃ jñeyaṃ śukraṃ karppūrakam mataṃ |
mahāmānsa śālijaṃ procktaṃ dvendriyayoga kunduraṃ |
vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakam mataṃ |
kulaṃ pañcavidhaṃ khyātaṃ varṇṇabhedena bheditaṃ |
saṃdhyābhāṣayevā syuḥ buddhāḥ pañcakoclikā ||
ḍombī vajrakulī khyātā naṭī padmakulī tathā |
śvapacī ratnakulā caiva dvijā tāthāgatī matā |
rajakī karmmakulī khyātā ectā mudrā susiddhidāḥ |
āsāṃ śukra bhaved vajraṃ pūjayitvā pibed vratī |
vajragarbha mahāsatva yan mayā kathitaṃ Ltvayi |
tat sarvaṃ sādacraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutaṃ |
yo bhiṣikto tra hevajre saṃdhyābhāṣayā |
samayavidrohana tasya jāyate nātra saṃśayaḥ ||
ity upadravacauraiś ca cgrahajvaraviśena ca |
mṛyate yadi buddho pi saṃdhyābhāṣaṃ na bhāṣayet |
samayavidāṃ prāpya yadi na bhāṣayed idaṃ vacaḥ |
tadā kṣobhaṃ na kurvanti yoginyaś cactuṣpīṭhajāḥ ||
|| hevajratantranidānaṃ sandhyābhāṣo nāmas tṛtīyapaṭalaḥ || ||