<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Latha vajrī sarvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa—
saṃvaraṃ cābhiṣekaṃ ca sandhyābhāṣāṃ tathaiva ca |
ānandakṣaṇabhedaṃ ca tathānyaṃ bhojanādikam || 1 ||
tatra saṃvaram āha—
saṃvaraṃ sarvabuddhānām evaṃkāre pratiṣṭhitam |
abhiṣekāj jñāyate samyag evaṃkāraṃ mahat sukham || 2 ||
Latha bhagavantaṃ vajrasattvaṃ yoginya evam āhuḥ—
evaṃkāraṃ kim ucyate ḍākinīnān tu saṃvaram |
deśayantu yathānyāyaṃ bhagavān śāstā jagadguruḥ || 3 ||
bhagavān āha—
ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitam |
ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakam || 4 ||
ānandās tatra jāyante kṣaṇabhedena bheditāḥ |
kṣaṇajñānāt sukhajñānam evaṃkāre pratiṣṭhitam || 5 ||
*vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇaṃ tathā |
catuḥkṣaṇasamāgamyam evaṃ jānanti yoginaḥ* || 6 ||
Lvicitraṃ vividhaṃ khyātaṃ āliṅgacumbanādikam |
vipākaṃ tadviparyāsaṃ sukhajñānasya bhuñjanam || 7 ||
vimardam ālocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca |
vilakṣaṇaṃ tribhyo 'nyatra rāgārāgavivarjitam || 8 ||
vicitre prathamānadaḥ paramānando vipākake |
viramānando vimarde ca sahajānando vilakṣaṇe || 9 ||
ācārya guhya prajñā ca caturthan tat punas tathā |
ānandāḥ kramaśo jñeyāś catuḥsecanasaṃkhyayā || 10 ||
Lhasitaśuddhyā tv ācārya īkṣaṇe guhyakas tathā |
prajñā hi pāṇyāvāptau ca tat punar dvandvatantrake || 11 ||
sekaṃ caturvidhaṃ khyātaṃ sattvānāṃ siddhihetave |
sicyate snāpyate 'neneti sekas tenābhidhīyate || 12 ||
pāṇibhyāṃ tu samāliṅgya prajñāṃ vai ṣoḍaśābdikām |
ghaṇṭāvajrasamāyogād ācāryasecanaṃ matam || 13 ||
cāruvaktrā viśālākṣī rūpayauvanamaṇḍitā |
jyeṣṭhānāmikābhyāṃ ca śiṣyavaktre nipātayet || 14 ||
L*kāritavyaṃ tu tatraiva samarasaṃ śiṣyagocaram* |
prajñāṃ pūjayec chāstā arcayitvā samarpayet || 15 ||
śāstā brūyāt mahāsattva gṛhṇa mudrāṃ sukhāvahām |
jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhavarjitam || 16 ||
śāstā tam ājñāpayati kunduruṃ kuru vajradhṛk |
śiṣyakṛtyaṃ pravakṣyāmy abhiṣekam anunāyayed || 17 ||
mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā |
he bhagavan mahāśānta vajrayogaikatatpara || 18 ||
mudrāprasādhakābhedyavajrayogasamudbhava |
yathā yūyaṃ mahātmāno mamāpi kuru tad vibho || 19 ||
Lsaṃsārapaṅkasaṃghāṭe magno 'haṃ trāhy aśaraṇam |
miṣṭānnapānakhādyaṃ ca madanaṃ balaṃ mahattaram || 20 ||
dhūpan naivedyaṃ mālyaṃ ca ghaṇṭādhvajavilepanaiḥ |
ābhiḥ pūjādibhiḥ śiṣyaḥ pūjayed vajradhāriṇam || 21 ||
paramānande tu saṃprāpte nānātvavarjite kṣaṇe |
śāstā brūyāt mahāsattva dhāraṇīyaṃ mahat sukham || 22 ||
yāvad ā bodhiparyantaṃ sattvārthaṃ kuru vajradhṛk |
ity evaṃ vadate vajrī śiṣyaṃ dīkṣākriyācayam || 23 ||
Letad eva mahājñānaṃ sarvadehe vyavasthitam |
advayaṃ dvayarūpaṃ ca bhāvābhāvātmakaṃ prabhum || 24 ||
sthiracalaṃ vyāpya saṃtiṣṭhet māyārūpi ca bhāti ca |
maṇḍalacakrādyupāyena sātatyaṃ yāti niścayam || 25 ||
atha sarvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āha—
maṇḍalacakraṃ kim ucyeta sarvabuddhātmakaṃ puram |
deśayantu yathānyāyaṃ bhagavanto bhrāntir me 'bhūt || 26 ||
Lbhagavān āha—
maṇḍalaṃ sāram ity uktaṃ bodhicittaṃ mahat sukham |
ādānaṃ tat karotīti maṇḍalaṃ malanaṃ matam || 27 ||
cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanam |
bolakakkolayogena tasya saukhyaṃ pratīyate || 28 ||
Lvajragarbha āha—
kena samayena sthātavyaṃ kena saṃvareṇeti |
bhagavān āha—
prāṇinaś ca tvayā ghātyā vaktavyaṃ ca mṛṣāvacaḥ |
adattaṃ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ || 29 ||
ekacittaṃ prāṇivadhaṃ prāṇacittaṃ yato matam |
lokān uttārayiṣyāmi mṛṣāvādaṃ ca śabditam |
yoṣicchukram adattaṃ ca paradārāḥ svābhasundarī || 30 ||
Latha sarvayoginyo bhagavantam ecvam āhuḥ |
ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ | katame skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvam || 31 ||
bhagavān āha—ṣaḍ viṣayāḥ |
rūpa śabdas tathā gandho rasa sparśas tathaiva ca |
dharmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ || 32 ||
indriyāṇi ca ṣaṭ |
Lcakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manas tathā |
mohavajrādibhir yuktāḥ ṣaḍ etānīndryāṇi ca || 33 ||
viṣayavaiṣayikābhyāṃ ca dvādaśāyatanaṃ bhavet |
pañcaskandhāś ca rūpādyā vijñānāntā mahākṛpa || 34 ||
indriyaṃ viṣayaṃ caiva indriyavijñānam eva ca |
dhātavo 'ṣṭādaśākhyātā yoginīnāṃ tu bodhaye || 35 ||
*svabhāvam ādyanutpannaṃ na satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvaṃ yoginyo jānatecchayā* || 36 ||
Ltad yathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītyākasmād agnir upajāyate | asāv agnir na kāṇḍe tiṣṭhati | na mathanīye na puruṣahastavyāyāme | sarvākārataḥ parigaveṣyamānaḥ, ekasminn api nāsti | sa cāgnir na satyaṃ na mṛṣā || evaṃ sarvadharmān yoginyo manasikuruta || 37 ||
atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā samayadravyaṃ ca bhagavantaṃ vajrasattvaṃ pūjayanti | kunduruyogenānurāgayanti | pibayanti ca vajrāmṛtarasam || 38 ||
Ltataḥ paścād bhagavāṃs tuṣṭe sati adhiṣṭhānaṃ darśayati |
bho bho vajraḍākinyaḥ—
mayā guptīkṛtaṃ tattvaṃ sarvair buddhair namaskṛtam |
vajrapūjāprabhāvena kathayāmi śṛṇutecchayā || 39 ||
atha utsāhaprāptāḥ sarvā devyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti || 40 ||
bhagavān āha—
khānaṃ pānaṃ yathāprāptaṃ gamyāgamyaṃ na varjayet |
snānaṃ śaucaṃ na kurvīta grāmyadharmaṃ na varjayet || 41 ||
mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet |
nidrātyāgaṃ na kurvīta nendriyāṇāṃ nivāraṇam || 42 ||
bhakṣaṇīyaṃ balaṃ sarvaṃ pañcavarṇaṃ samācaret |
ramate sarvayoṣitā nirviśaṅkena cetasā || 43 ||
Lmitrasnehaṃ na kurvīta dviṣṭe dveṣaṃ tathā na ca |
na vandayed imān devān kāṣṭhapāṣāṇamṛṇmayān |
*satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ* || 44 ||
ḍombacaṇḍālacarmārahaḍḍikādyān tu duḥspṛśān |
brahmakṣatrivaiśyaśūdrādyān ātmadeham iva spṛśet || 45 ||
pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajam |
amlamadhurakaṣāyādi tiktalavaṇakaṭukas tathā || 46 ||
pūtisurabhi jalāsṛg bodhicittena bhakṣayet |
nābhaktaṃ vidyate kiñcid advayajñānacetasā || 47 ||
svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet |
śleṣmasiṅghāṇakānāṃ tu miśrīkṛtya pibed vratī || 48 ||
kaupīnaṃ viśvavarṇaṃ ca mṛcchārair bhūṣaṇaṃ tathā |
puṣpaṃ pretālaye prāpya bandhayen mūrddhajaṃ varam || 49 ||
Latha vajragarbha āha—
indriyāṇy aviśuddhāni ṣaṭsaṃkhyayākṛtāni vai |
śuddhiḥ sarvaviṣayasya bhagavatā kathitā purā || 50 ||
bhagavān āha—
cakṣuṣo mohavajrā tu śrotrayor dveṣavajrikā |
ghrāṇe mātsaryakī khyātā vaktre ca rāgavajrikā || 51 ||
sparśe īrṣyāvajrā ca mano nairātmyayoginī |
kavacam ebhir mahāsattva indriyāṇāṃ viśuddhaye || 52 ||
vajragarbha uvāca—
sandhyābhāṣaṃ kim ucyeta bhagavān bobrūta niścitam |
yoginīnāṃ mahāsamayaṃ śrāvakādyair na chidritam || 53 ||
Lhasitaṃ cekṣaṇābhyāṃ tu āliṅgaṃ dvandvakais tathā |
tantreṇāpi caturṇāṃ ca saṃdhyābhāṣaṃ na śabditam || 54 ||
bhagavān āha—
vakṣyāmy ahaṃ vajragarbha śṛṇu tvam ekacetasā |
sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaram || 55 ||
madanaṃ madyaṃ balaṃ māṃsaṃ malayajaṃ milanaṃ matam |
gatiḥ kheṭaḥ śavaḥ śrāyo 'sthyābharaṇaṃ niraṃśukam || 56 ||
āgatiḥ preṅkhaṇaṃ proktaṃ kṛpīṭaṃ ḍamarukaṃ matam |
abhavyaṃ dunduraṃ khyātaṃ bhavyaṃ kāliñjaraṃ matam || 57 ||
Lasparśaṃ ḍiṇḍimaṃ proktaṃ kapālaṃ padmabhājanam |
bhakṣaṃ tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanam || 58 ||
gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā smṛtā |
svayaṃbhū sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ matam || 59 ||
mahāmāṃsaṃ sālijaṃ proktaṃ dvīndriyayogaṃ kundurum |
vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakaṃ matam || 60 ||
kulaṃ pañcavidhaṃ khyātaṃ varṇabhedena bheditam |
sandhyābhāṣata evaṃ syur buddhāś ca pañcakaulikāḥ || 61 ||
ḍombī vajrakulī khyātā naṭī padmakulī tathā |
caṇḍālī ratnakulī caiva dvijā tāthāgatī matā || 62 ||
rajakī karmakulī caiva etā mudrāḥ susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || 63 ||
Lvajragarbha mahāsattva yan mayā kathitaṃ tvayi |
tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutam || 64 ||
yo 'bhiṣikto 'tra hevajre na vadet saṃdhyābhāṣayā |
samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ || 65 ||
ity upadravacauraiś ca grahajvaraviṣādibhiḥ |
mṛyate 'sau yadi buddho 'pi sandhyābhāṣān na bhāṣayet || 66 ||
svasamayavidāṃ prāpya yadi na bhāṣed idaṃ vacaḥ |
tadā kṣobhaṃ prakurvanti yoginyaś catuḥpīṭhajāḥ || 67 ||
hevajrasarvatantranidhānasandhyābhāṣo nāma tṛtīyaḥ paṭalaḥ ||