<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
atha vajrī sarvvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa |
samvarañ cābhiṣekañ ca | sandhyābhāṣaṃ tathaiva ca |
ānandaṃ kṣaṇacbhedañ cānyañ ca bhojanādikaṃ |
tatra samvaram āha |
samvaraṃ sarvvabuddhānāṃ evaṃkāre pratiṣṭhitaṃ |
abhiṣekāt jñāyate samyag ekākāraṃ mahat sukhaṃ |
atha bhagavantaṃ vajrasactvaṃ yoginya evam āhuḥ |
evaṃkāraṃ kim ucyate | ḍākinīnān tu samvaraṃ |
deśayatu yathānyāyaṃ bhagavān śāstā jagadguruḥ |
bhagavān āha |
ekārākṛti yad divyaṃ cmadhye vaṁkārabhūṣitaṃ |
ālayaṃ sarvvasaukhyānāṃ buddharatnakaraṇḍake |
ānandās tatra jāyante | kṣaṇabhedena bheditāḥ
kṣaṇajñānāt sukhaṃ jñānaṃ evaṃkāre pratiṣṭhitaṃ |
cvicitrañ ca vipākañ ca vimarddo vilakṣaṇas tathā |
catuḥkṣaṇa samāgamya evaṃ jānanti yoginaḥ |
vicitraṃ vividhaṃ khyātaṃ āliṅganacumbanādikaṃ |
vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanaṃ |
vimarddam ālocanaṃ proktaṃ | sukhaṃ bhuktaṃ mayeti ca |
vilakṣaṇas tribhyo 'nyat | rāgārāgavivarjjitaṃ |
vicitreaiḥ prathamānadaḥ paramānando vipākake |
viramānando vimardde ca | sahajānando vilakṣaṇe |
ācārya guhya prajñā ca caturthan tat punas tathā ||
Lānandādyāḥ kramaso jñeyāḥ catuḥsecanasaṃkhyayā |
hasitaśuddhyā tv ācāryam īkṣaṇe guhyakas tathā |
prajñā pāṇyāvāptau ca tat punar dvandvatantrake |
ṣekaṃ caturvvidhaṃ khyātaṃ satvānāṃ siddhihetave |
sicyate snāpyate 'neneti secakas tenābhidhīyate |
pāṇibhyān tu samāliṅgyaṃ prajñāṃ vai ṣoḍasābdikāṃ |
ghaṇṭāvajrasamāyogād ācāryaḥ secanaṃ mataṃ |
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
jyeṣṭhānāmikābhyān tu śiṣyavaktre nipātayet |
prajñāñ ca pūjayet śāstā |carccayitvā samarppayet |
śāstā brūyān mahāsatva gṛhṇa mudrāṃ sukhāvahāṃ |
jñātvā śiṣyaṃ mahābhūtaṃ nirīrṣyaṃ krodhavarjjitaṃ |
śāstā tam ājñāpayati kunduraṃ | kuru vajradhṛk
śiṣyackṛtyaṃ pravakṣāmi abhiṣekam anunāthayed yathā |
mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā |
he bhagavan mahāśānta vajrayogaikatatparaḥ |
mudrāprasādhakābhedyavajrayocgasamudbhavaḥ |
yathā yūyaṃ mahātmāno mamāpi kuru taccittaṃ |
saṃsārapaṅkasaṃghāte magno haṃ trāhiy aśaraṇaṃ |
miṣṭānnapānakhādyañ ca madanaṃ balaṃ mahattaraṃ |
dhūpanaivedyamālyañ ca ghaṇṭādhvajavilepanaiḥ |
ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ |
paramānande sukhasaṃprāpte nānātvaṃ varjjayet kṣaṇāt |
śāstā brūyātn mahāsatva dhāraṇīyaṃ mahat sukhaṃ |
yāvad ābodhiparyantaṃ | satvārthaṃ kuru vajradhṛk |
ity evaṃ vadate mantrī śiṣyaṃ dīkṣākriyādayaṃ |
etad eva mahājñānaṃ sarvvadehe vyavasthiLtaṃ |
advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ |
sthiracalaṃ vyāpya saṃtiṣṭhet māyārūpīva bhāti ca |
maṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ |
athavā sarvvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajrarbhagarbha bhagavantam evam āhuḥha |
maṇḍalacakraṃ kim ucyate | sarvvabuddhātmakaṃ paraṃ |
deśayantu yathānyāyaṃ bhagavanto bhrāntir mme 'bhūt |
bhagavān āha |
maṇḍalaṃ sāram ity uktaṃ | bodhicittaṃ mahat sukhaṃ |
adānaṃ taṃ karotīti maṇḍalaṃ mīlanaṃ mataṃ |
cakraṃ nivahaṃ | khadhātvākhyaāṃ viṣayādīnāṃ viśodhanaṃ |
bolakakkolayocgena tasya saukhyaṃ pratīyate |
vajragarbhovāca |
kena samayena sthātavyaṃ | kena samvareṇeti |
bhagavān āha |
prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ |
adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣictāṃ |
ekacittaṃ prāṇivadhaṃ proktaṃ | prāṇaṃ cittaṃ yato mataṃ |
lokān uttārayiṣyāmīti mṛṣāvādaṃ ca śabditaṃ |
yoṣitśukram adattañ ca paradārā svābhasundarī |
atha saḥsarvvayoginyo bhagavantam ecvam āhuḥ—
ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ | katamāḥ skandhāḥ ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvaḥ |
bhagavān āha | ṣaḍ viṣayāḥ
rūpa śabdas tathā gandho rasaḥ sparśas tathaiva ca |
dharmmadhātumavāś ca ṣaḍ ete viṣayā smṛtāḥ |
indriyāṇi ṣaṭ |
cakṣuḥ śrotrañ ca ghrāṇañ ca jihvā kāyo manas tathā |
mohavajrādibhir yuktā ṣaḍ etānīndryāṇi ca |
viṣayaviṣayillakābhyān tu dvādaśāyatanaṃ bhavet |
pañcaskandhāś ca rūpādyāḥ saṃskārāntā mahākṛpa |
indriyaṃ viṣayañ caiva | īndriyaṃ vijñānam eva ca |
dhātavo aṣṭādaśās tu vikhyātā yoginīLnān tu bodhaye |
svabhāvañ caivādyanutpannaṃ | na satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvvaṃ | yoginyo jānatecchayā |
tad yathā | kāṇḍañ ca | manīyañ ca puruṣahastatvyāyāmaś cākasmād agnir upajāyate | asāv agnir nna kāṇḍe tiṣṭhati | na mathanīye | na puruṣahastayoḥ | sarvvākāracaḥ parigaveṣamāṇaḥ | ekasminn api nāsti | sa cāgnir nna satyaṃ na mṛṣā | evaṃ sarvvadharmma yoginyo manasikuruta |
atha nairātmayoginīpramukhāḥ sarvvavajraḍākinyaḥ pañcāmṛtaṃ samayadravyaṃ gṛhītvā bhagavantaṃ vajrasatvaṃ pūjayacnti | kunduruyogenānurāgayanti | pibāpayanti ca vajrāmṛtarasaṃ |
tato bhagavān tuṣṭe sati adhiṣṭhānaṃ darśayati |
bho bho vajraḍākinyo
mayā guptiīkṛtaṃ tatvaṃ sarvvabuddhair nnamaskṛtaṃ |
pūjāvajrasvabhācvena kathayāmi śṛṇutecchayā |
ucchāhaprāpta harṣāḥ sarvvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavān | tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti |
bhagavān āha |
khānaṃ pānaṃ yathāprāptaṃ gamyāgamyaṃ na varjjayet |
snānaṃ śaucaṃ na kurvvīt grāmyadharmmaṃ na varjjayet
mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet |
nidrātyāgaṃ Lna kurvvīt | nendriyāṇāṃ nivāraṇaṃ |
bhakṣaṇīyaṃ balaṃ sarvvaṃ pañcavarṇṇaṃ samācaret |
ramate sarvvayoṣitān tu nirvviśaṅkena cetasā |
mitre snehaṃ na kurvvīt dveiṣṭe dveṣaṃ tathā na ca |
na ca vandayed imān devān kāṣṭhapāṣāṇamṛnmayān |
satataṃ devatāmūrttyā sthātavyaṃ yoginā yataḥ |
ḍombaccaṇḍālacarmmārahaḍḍikādyān duraspṛśān
brahmakṣatraviṭśūdrādyān ātmadeham iva spṛśet |
pañcāmṛtaṃ guḍaṃ madyaṃ viṣa nimbaṃ prasūtajaṃ |
amlamadhurakaṣāyādi tikta lavaṇackaṭukas tathā |
pūtisurabhi jalāsṛg vā bodhicittena bhakṣayet
nābhakṣaṃ vidyate kiñcid advayajñānacetasā |
svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet |
śleṣmasiṅghāṇakābhyāñ ca miśrīkṛtya pibed vratī |
kaupīnaṃ viśvavarṇṇañ ca mṛcchārair vvibhūṣitaṃ tathā |
puṣpaṃ prectālaye prāptaṃ bandhayen mūrddhajaṃ varaṃ |
atha vajragarbha āha |
indriyāṇy aviśuddhāni ṣaṭsaṃkhyākṛtāni vai
śuddhiḥ sarvvaviṣayasya bhagavatā na kathitaṃ purā |
bhagavān āha |
cakṣuṣo mohavajrī tu śrotrayo dveṣavajrikā |
ghrāṇe mātsaryakī khyātā | vaktre rāgavajrikā |
sparśe irṣāLvajrī ca | mano nairātmayoginī |
kavacaevam em e ebhir mmahāsatva indriyāṇāṃ viśuddhaye |
vajragarbhovāca |
sandhyābhāṣaṃ kim ucyate | bhagavanto brūhi niścitaṃ |
yoginīnāṃ mahāsamayaṃ | śrāvakādyair nna cchidritaṃ |
hasitaś cekṣaṇābhyān tu āliṅgadvandvakais tathā |
tantreṇāpi caturṇṇāñ ca sandhyābhāṣaṃ na śabditaṃ |
bhagavān āha
vakṣe haṃ | śṛṇu ekacetasā |
sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ |
madanaṃ madyaṃ balaṃ māṃsaṃ malayaja mīlanan tathā |
gatiḥ kheṭaḥ śavaḥ śrāyaḥ | asthyābharaṇaṃ niraṅśukaṃ |
āgatiḥ preṃkṣaṇaṃ prājñaḥ kṛpīṭaṃ ḍamarukaṃ mataṃ |
abhavyaṃ durdduraṃ mataṃ | bhavyaṃ kāliñjaraṃ mataṃ |
aspaśaṃ ḍiṇḍimaṃ proktaṃ ckapālaṃ padmabhājanaṃ |
bhaktaṃ tṛptikaraṃ jñeyaṃ | vyañjanaṃ mālatīndhanaṃ |
gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā smṛtā |
svayaṃbhūḥ sihlakaṃ jñeyaṃ | śukraṃ karppūrakaṃ mataṃ c|
mahāmānsaṃ śālijaṃ proktaṃ | dvendriyayogan tu kunduruṃ |
svavajraṃ bolakaṃ khyātaṃ | padma kakkolakaṃ mataṃ
kulaṃ pañcavidhaṃ khyātaṃ varṇṇabhedena bheditaṃ |
sandhyābhāṣaṃ tad eva syuḥ buddhāḥ pañcakaulikāḥ |
ḍombī vajrakulī khyātā | naṭī padmakulī tathā |
svapacī ratnakulī tathaiva | dvijātā tathāgatī matā |
rajakī karmmakulā caiva | etā mudrāḥ susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī |
vajragarbha mahāsatva yan mayā kathitaṃ tvayi |
tat sarvvaṃ sādaraṃ grāhyaṃ |Lsandhyābhāṣaṃ mahad bhutaṃ |
yo bhiabhiṣikto 'tra hevajre na vadeta sandhyābhāṣayā |
samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ |
ity upadravacauraiś ca jvaragrahaviṣeṇa ca |
mriyate yadi buddho pi sandhyābhāṣaṃ na bhāṣayet |
samayavidyāṃ saṃprāpya yadi na bhāṣayed idaṃ vacaḥ |
tadā kṣobhaṃ prakurvvanti yoginyaś catuṣpīṭhajāḥ |
sarvvatantranidhānaṃ sandhyābhāṣo nāman tṛtīyaḥ paṭalaḥ || ||