<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
atha vajrī sarvvatantranicdānan nāmopāyaṃ yoginīnāṃ kathayām āsa ||
samvaraṃ cābhiṣekaṃ ca sandhyābhāṣan tathaiva ca |
ānandakṣaṇabhedañ ca canyac ca bhojanādikaṃ ||
tatra samvaram āha ||
samvaraṃ sarvvabuddhānāṃ evaṃkāre pratiṣṭhitāṃ |
abhiṣekāj jñāyate samyak evaṃckāraṃ mahat sukhaṃ ||
atha bhagavantaṃ vajrasatvaṃ yoginyaḥ evam āhuḥ |
evaṃkāraṃ kim ucyeta ḍākinīnāṃ tu samvaraṃ ||
deśayatu yathānyāya bhagavān śāstā jagadguruḥ ||
bhagavān āha ||
ekārākṛti yad diLvyaṃ madhye vaṁkārabhūṣitaṃ |
ālayaḥ sarvvasaukhyānāṃ buddharatnakaraṇḍakaṃ ||
ānandās tatra jāyante kṣaṇabhedena bheditāḥ |
kṣaṇajñānāt sukhaṃ jñānam evaṃkāre pratiṣṭhitaṃ ||
vicitraṃ ca vipākañ ca cvimarddo vilakṣaṇas tathā |
catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ ||
vicitraṃ vividhaṃ khyātaṃ āliṅganacuṃbanādikaṃ |
cvipākaṃ tadviparyyāsaṃ sukhaṃ jñānasya bhuṃjanaṃ ||
vimarddam ālocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca |
vilakṣaṇaṃ tribhyo 'nyad rācgārāgavivarjitaḥ ||
vicitre prathamānadaḥ paramānando vipākake |
viramānando vimardde ca sahajānando vilakṣaṇe ||
cācāryya guhya prajñā ca caturtha tat punas tathā |
ānandādyāḥ kramaśo jñeyāś catuḥsecanasaṃkhyayā ||
hasitaśuddhyā tv ācāryya īkṣaṇe guhyakas tathā |
prajñā pāṇyāvāptau ca tat punar dvandvatantrake ||
Lṣekaṃ ca caturvvidhaṃ khyātaṃ satvānāṃ siddhihetave |
śicyate snāpyate aneneti śekas tenābhidhīyate ||
pāṇibhyāṃ tu samāliṅga prajñāṃ vai śoḍaśābdikāṃ |
ghaṃṭāvajrasamāyocgād ācāryyasevana mataṃ |
cāruvaktāṃ viśālākṣī rūpayovanamaṇḍitāṃ ||
jeṣṭānāmikābhyān tu śiṣyavakṣe nipātayet |
ckāritavyañ ca tatraiva samarasaṃ śiṣyagocaraṃ ||
prajñāṃ pūjayec chāstā arthayitvā samarppayet |
śāstā brūyāt mahāsactva guhyamudrāṃ sukhāvahāṃ ||
jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhavajritaṃ |
śāstā tam ājñāpayati kunduruṃ kuru vacjradhṛt ||
śiṣyakṛtyaṃ pravakṣāmi abhiṣekam anunāthayed yathā |
mudrāyuktaṃ gurun dṛṣṭvā stutipūjāṃ kared yathā ||
he bhagavan mahāśānta vajrayogaikatatparaḥ |
mudrāprasādhako bhedyavajrayogasamudbhavaḥ ||
Lyathā yūyaṃ mahātmāno samādhi kuru tad vibho ||
saṃsārapaṃkasaṃghāte lagno haṃ trāhy aśaraṇaṃ |
tṛṣṭānnapānaṃ khādyañ ca madanaṃm balaṃ mahattaraṃ ||
dhūpanaivedyamālyaṃ ca ghaṇṭhādhvacjavilepanaiḥ |
ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ ||
paramānanda samutpanne nānātvavarjite kṣaṇe |
cśāstā brūyāt mahāsatva dhāraṇīyaṃ mahat sukhaṃ ||
yāvad ābodhiparyyantaṃ satvārthaṅ kuru vajradhṛk |
ity evam vadate vajrī csiṣyam vīkṣya kriyācayaṃ ||
etad eva mahājñānaṃ sarvadehe vyavasthitaṃ |
advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ ||
sthicracalaṃ vyāpya santiṣṭhen māyārūpīva bhāti ca |
maṇḍalacakrādyupāyena sāta pāti niścitaṃ ||
atha sarvvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āha ||
maṇḍalacakraṃ kim ucyeta saLrvvabuddhātmakaṃ puraṃ ||
deśayantu yathānyāyaṃ bhagavan bhrānti me 'bhūt || _ ||
bhagavān āha ||
maṇḍalaṃ māram ity uktaṃ bodhicittaṃ mahat sukhaṃ |
ādānan taṃ karotīti maṇḍalam mīlanam mataṃ ||
ccakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ ||
bolakakkollayogena tasya saukhyaṃ pratīyate ||
vajragarbha ucvāca ||
kena samayena sthātavyaṃ kena samvareṇeti ||
bhagavān āha ||
prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvaccaḥ |
adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣitāṃ ||
ekacittaṃ prāṇivadhaṃ prāṇaṃ cittaṃ yato mataṃ |
lokān uttāracyiṣyāmi mṛṣāvādañ ca śabditaṃ ||
yoṣicchukrem adattaṃ ca paradārā svābhamundarī || || ||
atha sarvayoginyo bhagavantam evam āhuḥ ||
ke punas te viṣayāḥ kānīndriyāni kim āyataLnan katamāḥ skandhāḥ ke punas te dhātavaḥ eṣāṃ kaḥ svabhāvaḥ ||
bhagavān āha || ṣaḍ viṣayāḥ
rūpaṃ śabda tathā gandho rasa paṣṭavya eva ca |
dharmmadhātusvabhāvaś ca ṣaḍ ete viṣayā matā c||
indriyāni ṣaṭ
cakṣuḥ śrotrañ ca ghrāṇaṃ ca jihvā kāyo manas tathā |
mohavajrādibhir yuktāḥ ṣaḍ etānīndriyāni ca
viṣayaviṣayillakābhyāṃ tu dvādaśāyatanaṃ bhavet |
pañcaskandhāś ca rūpādyāḥ saṃskārāntā mahākṛpa ||
indriyaṃ vicṣayaṃ caiva indriyaṃ jñānam eva ca |
dhātavo ṣṭādaśākhyātā yoginīnāṃ tu bodhaye ||
svabhāvanaivādyanutpannan na satyaṃ na mṛṣācs tathā ||
tad yathā udakacandropamaṃ sarvvayoginyo jānatecchayā ||
tad yathā kāṇḍaṃ ca mathanīyañ ca puruṣahastavyāyāmañ ca pratītyākasmād agnir upajāyate | asāv agni na kāṇḍe tiṣṭhati na mathanīye Lna puruṣahastayoḥ sarvākārataḥ parigaveṣamāna ekasminn api nāsti | sa cāgnir na satya na mṛṣā | evaṃ sarvvadharmān yoginyo manasikuruta ||
atha nairātmayoginīpramukhāḥ sacrvvavajraḍākinyaḥ pañcāmṛtaṅ gṛhītvā samayadravyaṃ ca bhagavantaṃ vajrasatvaṃ pūjayanti | kurunduruyogenānurāgayacnti | pibācayanti ca vajrāmṛtarasaṃ
tataḥ paścād bhagavān tuṣṭe mati | adhiṣṭhānan darśayati |
bho bho vajraḍākinyo
macyā guptīkṛtaṃ tatva sarvvabuddhe namaskṛtaṃ |
pūjāvajraprabhāvena kathayāmi śṛṇutecchayā |
atha ucchāhaprāptā harṣaprācptāḥ sarvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti || ||
bhagavān āha ||
khānaṃ pānaṃ yathāprāptaṃ gamyāgamyan na varjayet |
snānaṃ Lsauca naṃ kurvīta grāmyadharmman na varjayet ||
mantra naiva japed dhīmān dhyāna naivālambayet |
nidrātyāgaṃ na kurvīta nendriyāṇān nivāraṇaṃ ||
bhakṣanīyaṃ balaṃ sarvvam pañcavarṇṇa samācaret |
ramate sarvvayoṣictan tu nirviśaṃkena cetasā ||
mitre snehaṃ na karttavyaṃ dviṣṭe dveṣan tathā na ca |
na vandayed imān devān kāṣṭhapāśānamṛtmayāt ||
satataṃ cdevatārttī sthātavyaṃ yogināṃ yataḥ |
ḍombacarmācaṇḍālahaḍḍikādyān duḥspṛśāt |
brahmakṣatriyaviṭśūdrānn ātmadeham iva spṛśyect ||
pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajaṃ
amlaṃ madhuraṃ kaṣāyādi bhikta lavanakaṭukas tathā ||
pūtisurabhi jalāsṛg vā bodhiccittena bhakṣayet |
nābhakṣaṃ vidyate kiṃcid advayavijñānacetasā ||
svayaṃbhukusumaṃ prāpya padmabhāṇḍe niveśayet |
sleṣmasiṃhānakābhyāñ cāmiśrīkṛtya pibed vratī ||
kaupīnaṃ visvavarṇṇañ ca mṛcchārair bhūṣaṇan tathā |
puṣpaṃ preLtālaye prāpya bandhayenpūt mūrddhajaṃ varaṃ ||
atha vajragarbha āha ||
indriyāṇi viśuddhāni ṣaṭsaṃkhyākṛtāni vai |
viśuddhiḥ sarvvaviṣayasya bhagavatā kathitā purā ||
bhagavān āha ||
cakṣuṣo mohavajrī syāct śrotrayo dveṣavajrīkā |
ghrāṇe mātsaryyakī khyātā vaktre ca rāgavajrikā ||
sparśe irṣyāvajrī ca mano nairātmayoginī |
kavaccam etir mmahāsatva indriyāṇām viśuddhaye ||
vajragarbha uvāca |
sandhyābhāṣaṃ kim ucyeta | bhagavanto brūtha niścitaṃ |
yoginīcnāṃ mahāsamayaṃ śrāvakādyair nna cchidritaṃ ||
hasitekṣaṇābhyāṃ tu āliṅganaṃ dvandvakais tathā |
tantreṇāpi caturṇṇāñ ca sandhyābhāsaṃ cna śabditaṃ || ||
bhagavān āha ||
vajragarbha ahaṃ vakṣe śṛṇu tvam ekacetasā |
sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ ||
madanam madya balaṃ mānsaṃ malayajaṃ mīlanaṃ tathā |
gatiḥ kheṭaḥ śavaḥ śrāpaḥ asthyābharaṇaṃ Lniraṃśukaṃ ||
āgatiḥ prekṣaṇaṃ prājñā kṛpīṭaṇ ḍamarukam mataṃ |
abhavyaṃ durdduraṃ khyātaṃ bhavyaṃ kāliṃjaraṃ mataṃ ||
asparśaṃ ḍiṇḍima proktaṃ kapālaṃ padmabhājanaṃ |
bhaktaṃ tṛptikaraṃ jñeyaṃ vyaṃjanaṃ mālatīndhanaṃ |
cthañ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā smṛtā |
svayaṃbhū sihlakaṃ jñeyaṃ śukraṃ karppūrakaṃ mataṃ ||
mahāmāṃsaṃ mālijaṃ proktaṃ dvayecndriyayogan tu kunduruṃ |
vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakam mataṃ ||
kulam pañcavidhaṃ varṇṇabhedena bheditaṃ |
sandhyābhāṣata eva syur bucddhāḥ paṃñcakaulikāḥ ||
ḍombī vajrakulī khyātā naṭī padmakulī matā
svayacī ratnakulī khyātā dvijā tāthāgatī matā ||
rajackī karmmakulī caiva etā mudrām susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī ||
vajragarbha mahāsatva yat mayā kathitaṃ tvayi |
tat sarvvan sāradaṃ grāhyaṃ sandhyābhāṣam mahad bhutaṃ ||
yo bhiṣikto tra hevajre na vadet saLndhyābhāṣayā |
samayavitroḍanan tasya jāyate nātra sansayaḥ ||
ity upadravacauraiś ca grahajvaraviṣeṇa ca |
mriyate yadi buddho pi sandhyābhāṣan na bhāṣate ||
svasamavidāṃ prāpya yadi na bhāṣayed idam vaca |
tadā kṣobhaṃ prakurvvanti yoginyaś catuṣpīṭhajāḥ ||
|||| iti sarvvatantranidhānasandhyābhāṣo nāma paṭalacs tṛtīyaḥ || ||