User Tools


<?xml version='1.0' encoding='UTF-8'?>

Provisional edition

The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon

Edited by Ryan Conlon

Published in 2022 by in Universität.

  • Siglum: EdC

This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.

More ▾
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent .
History
Date of production 2020 CE
Place of origin Germany

  • EdC
atha vajrī sarvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa |
saṃvaraṃ cābhiṣekaṃ ca sandhyābhāṣaṃ tathaiva ca |
ānandakṣaṇabhedaṃ ca anyac ca bhojanādikam || 1 ||
tatra saṃvaram āha—
saṃvaraṃ sarvabuddhānām evaṃkāre pratiṣṭhitam |
abhiṣekāj jñāyate samyag ekākāraṃ mahat sukham || 2 ||
atha bhagavantaṃ vajrasattvaṃ yoginya evam āhuḥ—
evaṃkāraṃ kim ucyate ḍākinīnāṃ tu saṃvaram |
deśayantu yathānyāyaṃ bhagavāṃs chāstā jagadguruḥ || 3 ||
bhagavān āha—
ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitam |
ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakam || 4 ||
ānandās tatra jāyante kṣaṇabhedena bheditāḥ |
kṣaṇajñānāt sukhajñānam evaṃkāre pratiṣṭhitam || 5 ||
vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇas tathā |
catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ || 6 ||
vicitraṃ vividhaṃ khyātaṃ āliṅganacumbanādikam |
vipākaṃ tadviparyāsaṃ sukhajñānasya bhuñjanam || 7 ||
vimardam ālocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca |
vilakṣaṇaṃ tribhyo 'nyad rāgārāgavivarjitam || 8 ||
vicitre prathamānadaḥ paramānando vipākake |
viramānando vimarde ca sahajānando vilakṣaṇe || 9 ||
ācārya guhya prajñā ca caturthaṃ tat punas tathā |
ānandādyāḥ kramaśo jñeyāś catuḥsecanasaṃkhyayā || 10 ||
hasitaśuddhyā tv ācārya īkṣaṇe guhyakas tathā |
prajñā hi pāṇyāvāptau ca tat punar dvandvatantrake || 11 ||
sekaṃ caturvidhaṃ khyātaṃ sattvānāṃ siddhihetave |
sicyate snāpyate aneneti sekas tenābhidhīyate || 12 ||
pāṇibhyāṃ tu samāliṅgya prajñāṃ vai ṣoḍaśābdikām |
ghaṇṭāvajrasamāyogād ācāryasecanaṃ matam || 13 ||
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitām |
jyeṣṭhānāmikābhyāṃ tu śiṣyavaktre nipātayet || 14 ||
kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram |
prajñāṃ pūjayec chāstā arcayitvā samarpayet || 15 ||
śāstā brūyān mahāsattva gṛhṇa mudrāṃ sukhāvahām |
jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhavarjitam || 16 ||
śāstā tam ājñāpayati kunduruṃ kuru vajradhṛk |
śiṣyakṛtyaṃ pravakṣyāmi sekam anunāthayed yathā || 17 ||
mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā |
he bhagavan mahāśānta vajrayogaikatatparaḥ || 18 ||
mudrāprasādhakābhedyavajrayogasamudbhavaḥ |
yathā yūyaṃ mahātmāno mamāpi kuru tad vibho || 19 ||
saṃsārapaṅkasaṃghāte magno 'haṃ trāhy aśaraṇam |
miṣṭānnapānakhādyaṃ ca madanaṃ balaṃ mahattaram || 20 ||
dhūpanaivedyamālyaṃ ca ghaṇṭādhvajavilepanaiḥ |
ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇam || 21 ||
paramānande saṃprāpte nānātvavarjite kṣaṇe |
śāstā brūyān mahāsattva dhāraṇīyaṃ mahat sukham || 22 ||
yāvad ābodhiparyantaṃ sattvārthaṃ kuru vajradhṛk |
ity evaṃ vadate vajrī śiṣyaṃ vīkṣya kriyāparam || 23 ||
etad eva mahājñānaṃ sarvadehe vyavasthitam |
advayaṃ dvayarūpaṃ ca bhāvābhāvātmakaṃ prabhum || 24 ||
sthiracalaṃ vyāpya saṃtiṣṭhen māyārūpīva bhāti ca |
maṇḍalacakrādyupāyena sātatyaṃ yāti niścayam || 25 ||
atha sarvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āha—
maṇḍalacakraṃ kim ucyeta sarvabuddhātmakaṃ param |
deśayantu yathānyāyaṃ bhagavanto bhrāntir me 'bhūt || 26 ||
bhagavān āha—
maṇḍalaṃ sāram ity uktaṃ bodhicittaṃ mahat sukham |
ādānaṃ taṃ karotīti maṇḍalaṃ mīlanaṃ matam || 27 ||
cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanam |
bolakakkolayogena tasya saukhyaṃ pratīyate || 28 ||
vajragarbha uvāca—
kena samayena sthātavyaṃ kena saṃvareṇeti |
bhagavān āha—
prāṇinaś ca tvayā ghātyā vaktavyaṃ ca mṛṣāvacaḥ |
adattaṃ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ || 29 ||
ekacittaṃ prāṇivadhaṃ prāṇaṃ cittaṃ yato matam |
lokān uttārayiṣyāmīti mṛṣāvādaṃ ca śabditam |
yoṣicchukram adattaṃ ca paradārā svābhasundarī || 30 ||
atha sarvayoginyo bhagavantam evam āhuḥ—
ke punas te viṣayāḥ | kānīndriyāṇi | kim āyatanam | katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvam || 31 ||
bhagavān āha ṣaḍ viṣayāḥ |
rūpa śabdas tathā gandho rasaḥ sparśas tathaiva ca |
dharmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ || 32 ||
indriyāṇi ṣaṭ |
cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manas tathā |
mohavajrādibhir yuktāni ṣaḍ etānīndryāṇi ca || 33 ||
viṣayaviṣayillakābhyāṃ tu dvādaśāyatanaṃ bhavet |
pañcaskandhāś ca rūpādyāḥ saṃskārāntā mahākṛpa || 34 ||
indriyaṃ viṣayaṃ caiva indriyavijñānam eva ca |
dhātavo 'ṣṭādaśākhyātā yoginīnāṃ tu bodhaye || 35 ||
svabhāvaṃ caivādyanutpannaṃ na satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvaṃ yoginyo jānatecchayā || 36 ||
tad yathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītyākasmād agnir upajāyate | asāv agnir na kāṇḍe tiṣṭhati na mathanīye na puruṣahastayoḥ | sarvākārataḥ parigaveṣyamāṇa ekasminn api nāsti | sa cāgnir na satyaṃ na mṛṣā | evaṃ sarvadharmān yoginyo manasikuruta || 37 ||
atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ samayadravyaṃ ca gṛhītvā bhagavantaṃ vajrasattvaṃ pūjayanti | kunduruyogenānurāgayanti pibāvayanti ca vajrāmṛtarasam || 38 ||
tataḥ paścād bhagavāṃs tuṣṭe saty adhiṣṭhānaṃ darśayati—
bho bho vajraḍākinyaḥ |
mayā guptīkṛtaṃ tattvaṃ sarvabuddhair namaskṛtam |
pūjāvajraprabhāvena kathayāmi śṛṇutecchayā || 39 ||
utsāhaprāptāḥ harṣaprāptāḥ sarvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti || 40 ||
bhagavān āha—
khānaṃ pānaṃ yathāprāptaṃ gamyāgamyaṃ na varjayet |
snānaṃ śaucaṃ na kurvīta grāmyadharmaṃ na varjayet || 41 ||
mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet |
nidrātyāgaṃ na kurvīta nendriyāṇāṃ nivāraṇam || 42 ||
bhakṣaṇīyaṃ balaṃ sarvaṃ pañcavarṇaṃ samācaret |
ramate sarvayoṣitāṃ tu nirviśaṅkena cetasā || 43 ||
mitre snehaṃ na kartavyaṃ dviṣṭe dveṣaṃ tathā na ca |
na vandayed imān devān kāṣṭhapāṣāṇamṛnmayān |
satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ || 44 ||
ḍombacaṇḍālacarmārahaḍḍikādyān duḥspṛśān |
brahmakṣatriyaviṭśūdrādyān ātmadeham iva spṛśet || 45 ||
pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajam |
amlamadhurakaṣāyādi tiktaṃ lavaṇakaṭukaṃ tathā || 46 ||
pūtisurabhi jalāsṛg vā bodhicittena bhakṣayet |
nābhakṣaṃ vidyate kiñcid advayajñānacetasā || 47 ||
svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet |
śleṣmasiṅghāṇakābhyāṃ ca miśrīkṛtya pibed vratī || 48 ||
kaupīnaṃ viśvavarṇaṃ ca mṛcchārair bhūṣaṇaṃ tathā |
puṣpaṃ pretālaye prāpya bandhayen mūrdhajaṃ varam || 49 ||
atha vajragarbha āha—
indriyāṇy aviśuddhāni ṣaṭsaṃkhyākṛtāni vai |
śuddhiḥ sarvaviṣayasya bhagavatā kathitā purā || 50 ||
bhagavān āha—
cakṣuṣor mohavajrī tu śrotrayor dveṣavajrikā |
ghrāṇe mātsaryakī khyātā vaktre ca rāgavajrikā || 51 ||
sparśe īrṣyāvajrī ca mano nairātmyayoginī |
kavacam ebhir mahāsattva indriyāṇāṃ viśuddhaye || 52 ||
vajragarbha uvāca—
sandhyābhāṣaṃ kim ucyeta bhagavanto brūhi niścitam |
yoginīnāṃ mahāsamayaṃ śrāvakādyair na cchidritam || 53 ||
hasitekṣaṇābhyāṃ ca āliṅganadvandvakais tathā |
tantreṇāpi caturṇāṃ ca sandhyābhāṣaṃ na śabditam || 54 ||
bhagavān āha—
vajragarbha ahaṃ vakṣye śṛṇu tvam ekacetasā |
sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaram || 55 ||
madanaṃ madyaṃ balaṃ māṃsaṃ malayajaṃ mīlanaṃ tathā |
gatiḥ kheṭaḥ śavaḥ śrāpaḥ asthyābharaṇaṃ niraṃśukam || 56 ||
āgatiḥ preṅkhaṇaṃ prājña kṛpīṭaṃ ḍamarukaṃ matam |
abhavyaṃ dunduraṃ khyātaṃ bhavyaṃ kāliñjaraṃ matam || 57 ||
asparśaṃ ḍiṇḍimaṃ proktaṃ kapālaṃ padmabhājanam |
bhaktaṃ tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanam || 58 ||
gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā smṛtā |
svayaṃbhū sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ matam || 59 ||
mahāmāṃsaṃ śālijaṃ proktaṃ dvendriyayogaṃ tu kundurum |
vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakaṃ matam || 60 ||
kulaṃ pañcavidhaṃ khyātaṃ varṇabhedena bheditam |
sandhyābhāṣata eva syur buddhāḥ pañcakaulikāḥ || 61 ||
ḍombī vajrakulī khyātā naṭī padmakulī tathā |
śvapacī ratnakulī caiva dvijā tāthāgatī matā || 62 ||
rajakī karmakulī caiva etā mudrāḥ susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || 63 ||
vajragarbha mahāsattva yan mayā kathitaṃ tvayi |
tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutam || 64 ||
yo 'bhiṣikto 'tra hevajre na vadet sandhyābhāṣayā |
samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ || 65 ||
ity upadravacauraiś ca grahajvaraviṣeṇa ca |
mriyate yadi buddho 'pi sandhyābhāṣaṃ na bhāṣayet || 66 ||
svasamayavidāṃ prāpya yadi na bhāṣed idaṃ vacaḥ |
tadā kṣobhaṃ prakurvanti yoginyaś catuṣpīṭhajāḥ || 67 ||
hevajre ḍākinījālasaṃvare sarvatantranidhānasandhyābhāṣo nāma tṛtīyaḥ paṭalaḥ || ||