<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
atha vajragarbha āha |
gaganavat sarvvadharmmeṣu sāgare tumbikā yathā |
satvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ |
bhagavān āha |
nairātmāyogayuktas tu athavā śrīherukodyataḥ |
kṣaṇam apy anyacetā san na tiṣṭhet siddhikāṃkṣakaḥ |
prathamābhyāsakālasya sthānam vai kalpitaṃ śubhaṃ |
yatrasthaḥ sidhyate mantrī ekacittaḥ samāhitaḥ ||
svagṛheṣu niśākāle siddho hacm iti cetasā
bhāvayed yoginīṃ prājño 'thavā śrīherukākṛtiṃ ||
aṃghri skhālayena bhuñjan ācamana pūga bhakṣayana
sa candanair hastaṃ | sanmārjayan | kaupīnaiś chādayan kaṭiṃ
niḥsaran | bhāṣayan bhāṣāṃ gaccchan tiṣṭhan ruṣan hasan
bhagavatīṃ sevayan prājñaḥ | yoginīṃ bhāvayed vratī
kṣaṇam apy anyarūpeṇa | avidyāduṣṭacetasā
na sthātavyaṃ bu... siddhikāṃkṣibhiḥ ||
vajragarbha mayākhyātaṃ dhyāna kiclbiṣanāśanaṃ |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣatāṃ |
sarvvacintāṃ parityajya devatāmūrtticetasā |
dinam ekam avicchinnam bhāvayi...
...yo sti saṃsāre svaparārthaprasiddhaye |
sakṛd bhyāsitā vidyā sadyaḥ pratyayakāriṇī ||
bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ |
rāgadveṣamahāmohaiḥ sādhako naiva kliśyate ||
evaṃ ...lodayam |
kathan te kṣaṇam apy ekaṃ yoginaḥ santi raurave ||
pañcānantaryakārī ca prāṇivadhe ratāś ca ye |
api tu ye janmahīnā ye mūrkhāḥ krūrakammiṇaḥ |
kurūpā vikalagātrāL...
...lābhyāsī ca gurubhakto jitendriyaḥ |
mānakrodhavivarjitaḥ sa tāvata sidhyate dhruvaṃ |
sātatyābhyāsayogena siddhilabdha susamāhitaḥ |
māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate
...bhir ādiṣyate |
gṛhītvā amukī mudrāṃ satvārthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret |
daśakuśalād ārabhya ta...yet |
devatārūpacittañ ca samayañ caikavicittatāṃ |
cmāsam ekena bhavyā sā bhavat | naivātra saṃśayaḥ |
varalabdhā yato nārī | sarvvasaṃkalpavarjitā |
athavā cātmanaḥ śaktyā kṛṣṭām mudrāṃ ...yet |
devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api
tāñ ca gṛhya ccared yogī caryāṅ kurute | ātmano dhairyapratyayāt
na caryā bhogataḥ | proktā yā khyātā bhīmarūpiṇī |
svacittapratyavekṣāya sthiraṃ kim vā calam manaḥ |
vajragarbha āha |
nairātmāyogayuktena mudrātvam vicśiṣyate kathaṃ |
mudrayā mudrayeta dvābhyām mudrāsiddhiḥ kathaṃ bhavet |
bhagavān āha |
strīrūpaṃ vihāya'nyarūpañ ca kuryād bhagavataḥ |
stanaṃ hṛtvā bhaved bolaṃ kakkolaṃ madhyasaṃsthitaṃ |
tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet |
śeṣarūpaṃ mahātmāno herukasya mahārateḥ |
herukayogasya punsaḥ punsatvam āyāty ayatnataḥ |
mudrāsiddhir bhavet tasmād vyaktaśaktasya yoginaḥ |
utpattipralayābhyāñ ca prajñopāyan na bādhyate |
upāyam saṃbhavo yasmāl layaṃ prajñā bhavāntakī ||
tena pralayaṃ nāsyāsti utpādo naiva tatvataḥ |
pralayāl līyate kaścil layābhāvān na ca kṣayaḥ ||
Lutpattikramayogena prapañcam bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā prapañcai niṣprapañcayet ||
yathā māyā yathā svapnaṃ yathā syād antarābhavaṃ |
tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ ||
mahāmudrābhiṣekeṣu yathā jñātam mahat sukhaṃ |
tasyaivaitat prabhāvaḥ syān maṇḍalaṃ nānyasambhavaṃ ||
sukhaṃ kṛṣṇaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ |
sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ ||
sukhaṃ prajñāṃ sukhopāyaṃ sukhaṃ kundaṃrujan tathā |
sukhaṃ bhāvaḥ sukhābhāvo vajrasatvaḥ sukhaḥ smṛtaḥ ||
vajragarbha āha ||
utpannakramaoyogo yaṃ satsukhaṃ mahāsukhaṃ mataṃ |
utpanno bhāvanāhīna utpattyā kiṃ prayojanaṃ ||
bhagavān āha |
aho śraddhāvegena naṣṭo bosatva iti ||
dehābhāve kutaḥ saukhyaṃ saukhyam vaktuṃ na śakyate |
vyācpyavyāpakarūpeṇa sukhena vyāpitaṃ jagataḥ ||
yathā puṣpāśritaṅ gandhaṃ puṣpābhāvān na gamyate |
tathā dehādyabhāvena saukhyaṃ naivopa...
bhāvo han naiva bhāvo haṃ buddho haṃ vastubodhanāt |
māṃ na jācnanti te mūḍhāḥ kauśīdyopahatāś ca ye ||
vicare haṃ sukhāvatyāṃ sadā vajrayoṣidbhage |
ekārākṛtirūpe tu buddharatnakaraṇḍa...
...rmmaḥ śrotāhaṃ svagaṇair yutaḥ |
sādhyo haṃ jagataḥ śāstā loko haṃ laukiko py ahaṃ ||
sahajānandasvabhāvo haṃ paramāntaṃ viramādikaṃ |
tathā ca pratyayaṃ putra andhakāre pradīpavat ||
dvātriṃ...ñjanālaṃkṛtaḥ prabhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ ||
vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ |
sāpekṣam asamarthatvād devatāyogataḥ sukhaṃ ||
taL... pi naiva saḥ |
bhujamukhākārarūpī ca arūpī paramasaukhyataḥ ||
tasmāt sahajañ jagat sarvvaṃ sahajaṃ svarūpam ucyate |
svarūpam eva nirvvāṇaṃ viśuddhyākāracetasā ||
devatākāra...tre vyavasthitaṃ |
bhujamukhavarṇṇasaṃsthānāt kintu prākṛtavāsanā |
yenaiva viṣakhaṇḍena mriyante sarvvajantavaḥ |
tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣaṃ ||
yathā vātagṛhītasya māṣabhakṣaṃ pradīya...
... hanyate vātaṃ viparītauṣadhikalpanā ||
bhavaḥ śuddho bhavecnaiva vikalpaṃ pratikalpataḥ |
karṇṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate ||
tathā bhāvavikalpo yam ākāraiḥ śodhyate khalu |
yathā pāvakadagdhāś ca svidyante vahninā punaḥ |
tathā rāgāgnidagdhāś ca csvidyante rāgavahninā ||
yena yena hi badhyante jantavo raudrakarmmaṇā |
sopāyena tu tenaiva mucyante bhavabandhanāt ||
rāgeṇa badhyate loko rāgeṇaiva vimucyate |
viparītabhāvanā hy eṣā na jñātā cbuddhatīrthikaiḥ ||
kundureṣu bhavet pañca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ pañcatāṃ yāti bhedanaiḥ ||
bolakakkolayogena sparśāt kāṭhinyavāsanaṃ |
kaṭhinasya mohadharmmatvāt moho vairocano mataḥ ||
bodhicittaṃ dravaṃ yasmā dravam abdhātukaṃm matam |
āpām akṣobhyarūpatvāt dveṣo 'kṣobhyanāyakaḥ ||
dvayor gharṣaṇāyogāt tejo jāyate sadā |
rāgo 'mitābhavajraḥ syāt rāgas teja samudbhava ||
kakkolake ca yac cittaṃ tat samīraṇarūpakaṃ |
īrṣyā amoghasiddhiḥ syāt
piśunam ākāśasambhavaḥ ||
ekam eva mahac cittaṃ pañcarūpeLṇa lakṣitaṃ |
pañcasu kuleṣūtpannās tatrānekasahasraśaḥ ||
tasmād ekasvabhāvo sau mahāsukhaḥ paramaśāśvataḥ |
pañcatāṃ yāti bhedena rāgādipañcacetasaḥ ||
daśagaṅgānadīvālukātulyā
ekakuleṣu tathāgatasaṃghāḥ |
saṃghakuleṣu anekakulāni
teṣu kuleṣu kulāni śatāni ||
tāni ca lakṣakulāni mahanti
koṭikuleṣv asaṃkhya bhavanti |
tatra kuleṣu asaṃkhyakulānti
paramānandakulodbhūtāni ||
hevajre ḍākinījālasamvare siddhinirnnayo nāma dvitīyaḥ paṭalaḥ || ||