<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
atha vajragarbha āha
gaganavat sarvvadharmmeṣu sāgare tumbikā yathā |
satvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ |
bhagavān āha |
nairātminiyogātma tu athavā śrīcherukodyataḥ |
kṣaṇam apy anyacetasaḥ | na tiṣṭhet siddhikāṃkṣakaḥ |
prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubhaṃ |
yatrasthaḥ sidhyate mantrī ekacittasamāhitaḥ |
svagṛheṣu niśākāle siddho ham iti cetasā
bhāvayet yoginīṃ prājño 'thavā śrīherukākṛtiṃ |
aṅghriṃ kṣālayan bhuñjayana ārccamana pūgaṃ bhakṣayana
candanair hastaṃ sanmarddayan | kaupinai cchādayan kaṭim |
nissaran bhāṣayana bhāṣāṃ | gacchan ruṣan hasan tiṣṭhan
bhagavaLtīṃ sevayan prājño yoginīṃ bhāvayed vratī |
kṣaṇam apy anyayogena avidyāduṣṭacetasā
na sthātavyaṃ budhair yatnāt | siddhyarthaṃ siddhikāṃkṣibhiḥ |
vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣatāṃ |
sarvvacintāṃ parityajya | devatāmūrtticetasā
dinam ekaṃ avicchinnaṃ bhāvayitvā parīkṣatha |
nānyopāyo sti saṃśāre svaparārthaprasiddhaye |
sakṛd ābhyāsitā vidyā sadyaḥ pratyayakāriṇī |
bhayonmādais tathā duḥkhaicḥ śokapīḍādyupadravaiḥ |
gadveṣamahāmohaiḥ sādhako naiva kliṣyati |
evaṃ vimṛṣyamāṇeā vai hitāhitaphalodayaṃ |
kathyante kṣaṇam apy ekaṃ yoginaḥ santi raurave |
pañcācnantaryakāriṇaḥ prāṇivadhe ratāś ca ye |
api tu ye hīnā ye mūrkhāḥ krūrakarmmiṇaḥ
kurūpa vikalagātrāś ca sidhyante pi te cintayā |
daśakuśalābhyāsī ca gurubhakto jictendriyaḥ |
mānakrodhavinirmmuktaḥ sa eva sidhyate dhruvaṃ |
satatābhyāsayogena siddhyarthī samāhitaḥ |
māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate |
ādeśaṃ labhate cmantrī yoginībhir ādiśyate |
gṛhītvā amukīṃ mudrāṃ satvārthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
sihlakarppūrasaṃyuktāṃ bodhicittena saṃskaret |
daśakuśalād ārabhyas tasyāṃ dharmmaṃ prakāśayet |
devatārūpacittañ ca samayañ caikacittatāṃ |
māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ |
varaṃ labdhā yato nārī sarvvasaṃkalpavarjjitā |
athavā ātmanaḥ śaktyā kṛṣṭvā mudrāṃ prakalpayet |
devāsuramanuṣyebhyo jakṣebhyaḥ kinnarād api |
Ltāñ ca gṛhya caret caryām ātmāno dhairyapratyayāt |
na caryā bhogataḥ | proktā yā khyātā bhīmarūpiṇī
svacittapratyavekṣāya sthiraṃ kim vā calam manaḥ
vajragarbha āha |
nairātmayogayuktena mudrātvaṃ viśiṣyate katham |
mudrayā mudrayāt dvābhyāṃ mudrāsiddhiḥ kathaṃ bhavet |
bhagavān āha |
strīrūpaṃ vihāyānyad rūpaṃ kuryād bhagavata |
stanaṃ hṛtvā bhaved bolaṃ kakkolaṃ madhyasaṃsthitaṃ |
tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet |
śeṣarūpaṃ mahātmāno herukasya mahārateḥ |
herukayokagayuktasya punsaḥ cpuṃstvam āyāty ayatnataḥ |
mudrāsiddhir bhavet asmātd vyaktaśaktasya yoginaḥ |
utpattipralayābhyāñ ca | prajñopāyeā na bādhyate |
upoāya sambhavo yasmāl layaṃ prajñā bhavāntakī |
ctena pralayaṃo nāsyāsti | utpādo naiva tatvataḥ |
pralayāl līyate kaścil layābhāvān na ca kṣayaḥ |
utpattikramayogena prapañcaṃ bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā | prapañcair nnipracpañcayet |
yathā māyā tathā svapnaṃ yathā syād antarābhavaṃ |
tathaiva maṇḍalaṃ bhāti sātatbhyāsayogataḥ |
mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukhaṃ |
tasyaiva etat prabhāvaḥ syān maṇḍalaṃ nānyasambhavaṃ |
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ
sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ |
sukhaṃ prajñā sukhopāyaḥ | sukhaṃ kundurujan tathā |
sukhaṃ bhāvaḥ | sukhābhāvo vajrasatva sukhaḥ smṛtaḥ |
vajragarbha āha |
Lutpannakramayogo yaṃ satsukhaṃ mahāsukham mataṃ |
utpanno bhāvanāhīnaḥ | utpattyā kiṃ prayojanaṃ |
bhagavān āha |
aho śraddhāvegena naṣṭo mahābodhisatva iti |
dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate |
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat |
yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate |
tathā rūpādyabhāvena saukhyaṃ naivopalabhyate |
bhāvo haṃ naiva bhāvo haṃ buddho haṃ vastubodhanāt |
māṃ na jānanti te mūcḍhāḥ kausīdyopahatāś ca ye |
vicare haṃ sukhāvatyāṃ sadvajrayoṣidbhage |
ekārākṛtirūpe tu buddharatnakaraṇḍake |
vyākhyātāham ahaṃ dharmmaṃ śrotāhaṃ svagaṇaicr yutaḥ |
sādhyo haṃ jagataḥ śāstā | loko haṃ laukiko py ahaṃ |
sahajānandasvabhāvo haṃ paramāntaṃ viramādikaṃ |
tathā ca pratyayaṃ putra andhakāre pradīpavat |
dvāctriṅśallakṣaṇī śāstā aśītyanuvyañjanī prabhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ |
vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ |
sāpekṣam asamarthatvātd devatāyogataḥ sukhaṃ
tasmād buddho na bhāvaḥ syād abhāvarūpo naiva saḥ |
bhujamukhākārarūpī ca | arūpī paramasaukhyataḥ |
tasmāt sahajaṃ jagat sarvvaṃ | sahahaja svarūpam ucyate |
svarūpam eva nirvvāṇa viśuddhākāracetasā |
devatārūpayogan tu jātamātreṇa vyavaLsthitaṃ |
bhujamukhavarṇṇasaṃsthānāt | kintu prākṛtavāsanā |
yenaiva viṣakhaṇḍena mriyante sarvvajantavaḥ |
tenaiva viṣatatvajño viṣeṇa spheṭayed viṣaṃ |
yathā vātagṛhītasya māṣabhakṣaṃ pradīyate |
vātena hanyate vātaṃ viparītauṣadhikalpanāt |
bhava śuddho bhavenaiva vikalpaṃ pratikalpataḥ |
karṇe toyaṃ yathā viṣṭaṃ pratitoyenākṛṣyate |
yathā bhāvavikalpo pi aākāraiḥ śodhyate khalu |
yathā pāvakadagdhāś ca svidyante vahninā punaḥ |
tathā rāgāgnidagdhāś ca svidyante rāgavahninā |
yena yena hi badhyante jantavo raudrakarmmaṇā |
sopāyena tu tenaiva mucyante bhavabandhanāt |
rāgeṇa badhyate loko rāgeṇaiva vimucyate |
viparītabhācvanā hy eṣā na jñātā buddhatīrthikaiḥ |
kundure tu bhavet pañca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ pañcatāṃ yāti bhedataḥ |
bolakakkolayogena sparśāt kāṭhinyavāsanāt |
kaṭhicnasya dharmmamohatvāt | moho vairocano mataḥ |
bodhicittaṃ dravaṃ yasmāt | dravam abdhātukaṃ mataṃ |
apām akṣobhyarūpatvāt | dveṣo 'kṣobhyanāyakaḥ |
dvayor gharṣaṇasaṃyocgāt tejo jāyate sadā |
rāgo 'mitavajra syāt rāgas tejasi sambhavet |
kakkolake yac cittaṃ tat samīraṇarūpakaṃ |
īrṣā 'moghasiddhiḥ syāt | amogho vāyusambhavaḥ |
sukhaṃ rāgaṃ bhaved raktaṃ | raktir ākāśalakṣaṇā |
ākāśaṃ piśunavajra syāt piśunam ākāśasambhavaḥ |
ekam eva mahac cittaṃ pañcarūpeṇa vyavasthitaṃ |
pañcasu kuleṣu utpannāḥ tatrānekasahasrasaḥ |
tasmād ekasvabhāvo sau mahāsukha paramaśāśvataḥ |
pañcatāṃ yāti bhedena rāgāLdipañcacetasā |
daśagaṅgānadīvālukās tulyā
ekakuleṣu tathāgatasaṃghāḥ |
saṃghakuleṣu anekakulāni |
teṣu kuleṣu kulāni śatāni |
tāni ca lakṣakulāni mahānti
koṭikuleṣu asaṃkhya bhavanti |
tatra kuleṣu asaṃkhyakulāni |
paramānandakulodbhavāni |
hevajre ḍākinījālasamvare siddhinirnnayanāmā dvitīyaḥ paṭalaḥ || ||