User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
vajragarbha āha ||
gaganavat sarvadharmeṣu sāgare tumbikā yathā |
satvāḥ kathaṃ sidhyaṃte sveṣṭadevatarūpataḥ ||
bhagavān āha ||
nairātminīyogāctmā tu atha|| ||vā śrīheruko mataḥ |
kṣaṇam apy anyacittas san na tiṣṭhet siddhikāṃkṣataḥ ||
prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubhaṃ |
yatrastha sidhyate macntrī ekacittaḥ samāhitaḥ |
svagṛheṣu niśākāle siddho ham iti cetasā |
bhāvayet yoginīṃ prājño Lathavā śrīherukādyutiṃ |
aṅghriṃ skhālayaṃ bhuṃjanān pūga bhakṣacyan |
candanair hasta marddayan kaupīnair cchādayan kaṭiṃ |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣitāṃ |
sarvacintā parityajya devatāmūrtticetasā |
dinam ekam avicchinnaṃ bhāvayictvā parīkṣyatha |
nānyopāyo sti saṃsāre svaparārthaprasiddhaye |
sakṛd abhyāsitā vidyā sadyaḥ pratyayakāriṇī |
bhayonmādaiḥ tathā duḥkhaiḥ sokapīḍādyucpadravaiḥ |
rāga dveṣa tathā mohaiḥ sādhako naiva kliṣyate ||
evaṃ vimṛṣyamāṇā vai hitāhitaphalodayaṃ |
kathaṃ te kṣaṇam apy ekaṃ yoginaḥ santi raurave |
pañcācnantaryakārī ca prāṇivadhe ratāś ca ye ||
api tu ye janmahīnā ye mūrkhāḥ krūrakarmaṇiḥ |
kurūpā vikalagātrāś ca sidhyante te pi cintayā ||
daśakuśalācbhyāsī ca gurubhakto jitendriyaḥ |
mānakrodhavinirmuktaḥ sa tāvat sidhyate dhruvaṃ |
satatābhyāsayogeLna siddhilabdhaḥ samāhitaḥ |
māsam ekaṃ cared guptaṃ yāvan mucdrā na labhyate |
ādeśaṃ labhate mantrī yoginībhir ādiśyate |
gṛhītvā amukīṃ mudrāṃ satvārthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālākṣīn rūpayauvanamaṇḍitāṃ |
sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret |
daśakuśalād ārabhya tasyān dharma prakāśayet |
devatārūpacittañ ca samayañ caikacittatāṃ |
māsam ekena bhavyā sā bhacven naivātra saṃśayaḥ |
varaṃ labdhā yato nārī sarvasaṃkalpavarjitāṃ ||
athavā cātmana śaktyā kṛṣṭvā mudrāṃ prakalpayet |
devāsuramanuṣyebhyo yakṣebhyo kinnarād api |
ctāṃ ca gṛhya carec caryām ātmano dhairyapratyayāt |
na caryā bhogataḥ proktā yā khyātā yā bhīmarūpiṇīṃ
svacittapratyavekṣāya sthiraṃ kṛtvā calam macnaḥ ||
vajragarbha āha ||
nairātmyāyogayuktena mudrātvaṃ viśiṣyate kathaṃ |
mudrayā mudrayo dvābhyāṃ mudrāLsiddhiḥ kathaṃ bhavet ||
bhagavān āha ||
strīrūpaṃ vihāyācnyata rūpaṃ kuryād bhagavataḥ |
stanaṃ hṛtvā bhaved bolaṃ kakkolamadhyasaṃsthitaṃ |
tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ cbhavet ||
śeṣarūpa mahātmāno herukasya mahārate |
herukayogasya puṃsaḥ puṃstvaṃm āyāty ayatnataḥ
mudrāsiddhi bhavet tasmād vyaktaśaktasya yoginaḥ |
utpatticpralayābhyāṃ ca prajñopāyaṃ na bādhyate |
upāyaḥ saṃbhavo yasmāt layaṃ prajñā bhavāntakī |
tena pralayaṃ nāsyāsty utpādoau naiva tatvataḥ |
pralayāl līyate kaścil layābhācvān na ca kṣayaḥ |
utpattikramayogena prapañcam bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā prapañcair aprapañcayet |
yathā māyā yathā svapnaṃ yathā syād antarābhavaḥ |
ctathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ |
mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukham |
tasyaivaitat praLbhāva syā maṇḍalaṃ nānyasaṃbhavaṃ |
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ suckhaṃ raktaṃ sukhaṃ śitam |
sukhaṃ syāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ ||
sukhaṃ prajñā sukhopāya sukhaṃ kundurujaṃ tathā |
sukho bhāvaḥ sukhābhāvo vajrasatvaḥ sukhaḥ smṛtaḥ |
cvajragarbha āha ||
utpannakramayogo yaṃ satsukhaṃ mahāsukhaṃ mataṃ |
utpanno bhāvanāhīna utpattyā kiṃ prayojanaṃ ||
bhagavān āha ||
aho śraddhāvegena naṣṭo mahābocdhisatva iti |
dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate |
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat ||
yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate |
ctathā rūpādyabhāvena saukhyan naivopalabhyate ||
bhāvo haṃ naiva bhāvo haṃ buddho haṃ vastubodhanāt |
mān na jānanti ye bhāvāḥ kausīdyopahatāś ca ye ||
vihare haṃ sukhācvatyāṃ sadvajrayoṣidbhage |
Lekārākṛtirūpe tu buddharatnakaraṇḍake |
vyākhyāto m achaṃ dharmaḥ śrotāhaṃ svagaṇair yutaṃ |
sādhyo haṃ jagatcchāstā loko haṃ laukiko py ahaṃ |
sahajānandasvabhāvo haṃ paramāntaṃ viramādikaṃ |
tathā ca pratyayaṃ putra andhakācre pradīpavat |
dvātriṃśallakṣaṇī śāstā aśītyanuvyañjanī prabhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmā vyavasthitaḥ |
vinā tenaiva saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ |
sāpeckṣam asamartha syād devatāyogataḥ sukhaṃ |
tasmād buddho na bhāvaḥ syād abhāvarūpo pi naiva saḥ |
bhujamukhākārarūpī ca rūpī paramasaukhyataḥ |
tasmāt sahajaṃ jagat sacrva sahajaṃ svarūpam ucyate |
svarūpam eva nirvāṇam viśuddhyākāracetasāṃ |
devatārūpayogan tu jātamātre vyavasthitaṃ |
bhujamukhavarṇṇasaṃsthānāṃ kiṃtu prākṛtavācsanā |
yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ |
tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣaṃ |
yathā Lvātagṛhītasya māṣabhakṣyaṃ pradīyate |
vātena hanyate vātaṃ cviparītauṣadhikalpanāt |
bhava śuddho bhavenaiva vikalpapratikalpataḥ |
karṇṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate |
tathā bhāvavikalpo py ākāraiḥ sodhyate khalu |
yathā pāvakadagdhāś ca vidyaṃte vahninā punaḥ |
tathā rāgādidagdhāś ca vidyante rāgavahninā |
yena yena hi badhyaṃte jantavo raudrakarmaṇā |
sopāyena tu tenaiva mucyacnte bhavabandhanāt ||
rāgeṇa badhyate loko rāgeṇaiva vimucyate |
viparītabhāvanā hy eṣā na jñātā 'buddhatīrthakaiḥ |
kundureṣu bhavet pañca pañcabhūtasvarūpataḥ |
eka ecva mahānandaḥ pañcatāṃ yāti bhedanaiḥ |
bolakakkolayogena sparśāt kāṭhinyavāsanā |
kaṭhinasya mohadharmatvāt moho vairocano mataḥ |
bodhicittaṃ dravaṃ yasmācd dravam apdhātukaṃ mataṃ |
āpam akṣobhyarūpatvād dveṣo akṣobhyanāyakaḥ |
dvayor gharṣaṇasaṃyogāt teLjo jāyate sadā |
rāgo amitābhavajra syād rāgas tejasi saṃcbhavet |
kakkolake yac cittaṃ yatat samīraṇarūpakaṃ |
īrṣyāmoghasiddhiḥ syād amogho vāyusaṃbhavaḥ |
sukhaṃ rāga bhaved raktaṃ raktir ākāśalakṣaṇā |
ākāśaṃ piśucnavajraḥ syāt piśunam ākāśasambhavaṃ |
eka eva mahac cittaṃ pañcarūpeṇa lakṣitaṃ |
pañcasu kuleṣūtpannās tatrānekasahasraśaḥ |
tasmād ekasvabhāvo csau mahāsukhaḥ paramaśāsvataḥ |
pañcatāṃ yāṃti bhedena rāgādipañcacetasā ||
dasagaṃgānadivālukakatulyā
ekakuleṣu tathāgatasaṃghāḥ |
saṃghakuleṣu aneckakulāni
teṣu kuleṣu kulāni śatāni |
tāni ca lakṣakulāni mahānti
koṭikuleṣu asaṃkhya bhavanti
tatra kuleṣu asaṃkhyakulāni
paramānandakulodbhavatācni
|| || hevajraḍākinījālasamvare siddhinirṇṇayo nāma paṭalo dvitīyaḥ || ||