<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
vajragarbha āha ||
gaganasamasrarvvadharmmeṣu sāgare tumbikā yathā |
satvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ ||
bhagavān āha ||
nairātmāyogayuktas tu athavā śrīherukodyataḥ |
kṣaṇam apy anyacettaḥ san na tiṣṭhet siddhikāṃkṣakaḥ ||
prathamābhyāsaclasya sthānam vai kalpitaṃ śubhaṃ |
yatrasthaḥ siddhate mantrī ekacittaḥ sasamāhitaḥ ||
svagṛheṣu niśākāle siddho hacm iti cetasā |
bhāvayed yoginīṃ prājña athavā śrīherukākṛtiṃ ||
aṅghrī prakṣālayan bhuṃjann ācaman pūgaṃ bhakṣayan
candracnair hastaṃ mardayan kaupīnai cchādayan kaṭīṃ ||
niḥsaran bhāṣayan bhāṣāṃ gacchan tiṣṭhan ruṣan haṣan |
bhagavatīn sevayan prājño yoginīṃ bhāvayed vratī ||
kṣaṇam apy anyarūpeṇa avidyāduṣṭacetasā |
Lna sthātavyaṃ budhair yatnāt siddhyarthaṃ siddhikākṣibhiḥ ||
vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ pa|rīkṣatāṃ ||
sarvvacintā parityajya devatāmūcrticetasā |
dinam ekam avicchinnaṃ bhāvayitvā parīkṣyatha ||
nānyopāyo sti saṃsāre svaparārthaprasiddhaye |
sakṛd abhyāsictā vidyā sadya pratyayakāraṇī ||
bhayotmādais tathā duḥkhai sokapīḍādyupadravaiḥ |
rāga dveṣa tathā mohaiḥ sādhako naiva klicṣyate ||
evaṃ vimṛṣyamāṇā vai hatāhitaphalodayaḥ |
kathan te kṣaṇam apy a yoginaḥ santi raurave ||
paṃcānantaryyakārī cca prāṇivadhe ratāś ca ye |
api tu ye jatmahīnā ye mūrkhāḥ krūrakarmmiṇaḥ ||
kurūpā vikalāgātrāś ca sidhyante te pi cintayā |
daśakuśalābhyāśī ca gurubhakto jitendriyaḥ ||
mānakrodhavinirmmuktaḥ Lsa tāvat sidhyate dhruvaṃ |
sātatyābhyāsayogena siddhilabdhaḥ samāhitaḥ ||
māsam ekañ care guptaṃ yāvat mudrāṃ na labhyate |
ādeśa labhyate mantrī yoginīr ādisyate ||
gṛhītvā amukī mudrāṃ csatvārthaṃ kuru vajradhṛk |
tāṃ ca prāpya viśālākhīṃ rūpayauvanamaṇḍitāṃ ||
sihlakarppūrasaṃyuktaṃ bodhicittena saṃskaret |
daśackuśalād ārabhya tasyāṃ dharmma prakāśayet ||
devatārūpīcittañ ca sayaṃ caikacittatāṃ |
māsam ekena bhavyā sā bhaven naivāctra saṃśayaḥ ||
varalabdhā yato nārī sarvvasaṅkalpavarjitā |
athavā cātmanaḥ saktyā kṛṣṭvā mudrāṃ prakalpayet ||
devāsucramanuṣyebhye yakṣebhyaḥ kinnarādr api |
tāñ ca guhya carec caryā ātmano dhairyyapratyayāt ||
na caryyā bhogataḥ proktā yā khātā bhīmarūpiṇī |
svacittaṃ pratyavekhyāyai sthiraṃ kiṃ vā calaṃ matmamanaḥ ||
vajragarbha āha ||
Lnairātmāyogayuktena mudrātvaṃ kiṃ viśiṣyate | katha
mudrayā mudrayā dvābhyāṃ mudrāsiddhi katham bhavet ||
bhagavān āha ||
strīrūpaṃ pa vihāyānyad rūpaṃ kuryyād bhagavataḥ |
stanaṃ hitvā bhaved boclaṃ kakkolamadhyasaṃsthitaṃ ||
tīraṃ dvayaṃ bhaved ghaṇṭhā kiṃjalkam bolako bhavet |
śeṣarūpaṃ mahātmāno herukasya mahācrateḥ ||
herukayogasya punsaḥ pustvam āyāty ayatnataḥ |
mudrāsiddhir bhaved yatsād vyaktasaktasya yoginaḥ ||
utpattipralacyābhyāṃ ca prajñopāyan na bādhyate |
upāyaḥ sambhavo yasmāl layaḥ prajñā bhavāntakī ||
tena pralayat nāsyāsty utpādo cnaiva tatvataḥ |
pralayāl līyate kaścil layābhāvāt na ca kṣayaṃ ||
utpattikramayogena prapañcaṃ bhāvayed vratī |
prapaṃcaṃ svapnavat kṛtvā prapaṃce niṣprapaṃcayet ||
yathā māyā yathā svapnaṃ yathā syād antarābhavaḥ |
Ltathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ ||
mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukhaṃ |
tasyaivaitat prabhāvaḥ syāt maṇḍalan nānyasambhavaṃ ||
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ
sukhaṃ śyācmaṃ sukhaṃ kṛtsnaṃ sukhaṃ sacarācaraṃ |
sukhaṃ ca prajñā sukhopāyaḥ sukhaṃ kundurujan tathā |
sukhaṃ bhāvaḥ sukhābhāvo vajrasatva suckhasmṛtaḥ ||
vajragarbha āha ||
utpannakramayogo yaṃ satsukhaṃ mahāsukha mataṃ |
utpanno bhāvanāhīnaḥ utpattyā kiṃ prayojacnaṃ ||
bhagavān āha ||
aho śraddhāvegena naṣṭo sau mahābodhisatva iti |
dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktun na śakyate ||
cvyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat |
yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate |
tathā rūpāsvabhāvena saukhyam naivopalabhyate ||
bhāvo han naiva bhāvo haṃ buddho haṃ vastubodhanāt |
māṃ na jānanti ye Lmūḍhāḥ kauśīdyopahatāś ca ye |
vicare haṃ sukhāvatyāṃ sadvajrayoṣidbhage ||
ekārākṛtirūpe tu buddharatnakaraṇḍake |
vyākhyātāhaṃm ahā dharmma śrotāhaṃ svagaṇair yyutaḥ ||
sādhyo chaṃ jagataḥ śāstā loko haṃ laukiko py ahaṃ ||
sahajānandasvabhāvo haṃ paramāntaṃ viramādikaṃ |
tathā ca pratyayaṃ putra candhakāre pradīpavat ||
dvātriśallakṣaṇī śāstā asīttyanuvyaṃjanī prabhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmnā vyavacsthitaḥ |
vināṃ tena na saukhya syāt sukhaṃ hitvā bhavet na saḥ |
sāpekṣam asamarthatvāt devatāyogataḥ sukhaṃ |
tasmād buddho na bhāvaḥ syād abhāvarūpo pi naiva saḥ ||
bhujamukhākārarūpī ca arūpī parasaukhyataḥ |
tasmāt sahajaṃ jagat sarvvam sahajaṃ svarūpam ucyate ||
svarūpam eva nirvāṇam viśuddhyākāracetasā |
devatākārarūpan tu jāLtamātre vyavasthitaṃ |
bhujamukhavarṇṇasaṃsthānāt kiṃtu prākṛtavāsanā |
yenaiva viṣakhaṇḍena mriyaṃte sarvajantavaḥ |
tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣaṃ ||
yathā vātagṛhītasya māṣabhackṣyaṃ dīyate |
vātena hanyate vātāṃ viparītauṣadhikalpanā |
bhava śuddho bhavenaiva vikalpaṃ pratikalpataḥ |
karṇṇe toyaṃ yathā cviṣṭaṃ pratitoyena kṛṣyate |
tathā bhavavikalpo ṣi ākāraiḥ śodhyate khalu ||
yathā yāvadagdhāś ca svidyaṃte vahninā punaḥ |
ctathā rāgāgnidagdhāś ca svidyante rāgavahninā ||
yena yena hi badhyante jantavo raudrakarmaṇā |
sopāyena tu tenaiva mucyate cbhavabandhanāt ||
rāgeṇa badhyate loko rāgeṇaiva vimucyate |
viparītabhāvanā hy eṣā na jñātā buddhatīrthakaiḥ ||
kundureṣu bhavet paṃca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ paṃcatāṃ yāti bhedanaiḥ ||
Lbolakakkolayogena sparśāt kaṭhinyavāsanā |
kaṭhinasya mohadharmmatvāt moho vairocano mataḥ ||
bodhicittaṃ dravaṃ yasmād dravam abdhātukaṃ mataṃ |
apām akṣobhyarūpatvād dveṣo 'kṣonācyakaḥ ||
dvayor gharṣaṇasaṃyogāt tejo jāyate sadā |
rāgo amitavajraḥ syād rāgas tejasi sambhavaḥ ||
kakkolake tu yac cicttan tat samīraṇasvarūpakaṃ |
īrṣyā amoghasiddhiḥ syād amogho vāyusambhavaḥ ||
sukhaṃ rāgam bhaved raktaṃ rakṣir ākāsalackṣaṇā |
ākāśaṃ piśunavajraḥ syāt piśunam ākāśasambhavaḥ ||
ekam eva mahac cittaṃ paṃcarūpeṇa lakṣitaṃ |
paṃcamu kucleṣūtpannās tatrānekasahasraśaḥ ||
tasmād ekasvabhāvo sau mahāsukha paramaśāsvataḥ |
paṃcatāṃ yāti bhedena rāgādipañcacetasā ||
daśagaṃgānadivālukatulyā
ekakuleṣu tathāgatasaṃṣyāḥ |
saṅghakuLkuleṣu anekakulāni
teṣu kuleṣu kulāni śatāni ||
tāni ca lakṣakulāni mahānti
koṭikuleṣu asaṃkhya bhavanti |
tatra kuleṣv asaṃkhyakulāni
paramānandakulodbhavācni ||
|| hevajraḍākinījālasambhavare siddhinirṇṇanayo nāmā dvitīyaḥ paṭalaḥ || ||