<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
vajragarbha āha |
gaganavat sarvadharmeṣu sāgare tumbikā yathā |
satvāḥ kathaṃ sidhyante sveṣṭadevatacrūpataḥ |
bha|| ||gavān āha |
nairātmāniyogātmā tu atha śrīherukodyataḥ ||
kṣaṇam apy anyacetaḥ san na tiṣṭhact siddhikāṃkṣakaḥ |
prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubham |
yatraLstha sidhyate mantrī ekacittaḥ samāhitaḥ |
svagṛhecṣu nisākāle siddho ham iti cetasā |
bhāvayed yogīnī prājño athavā śrīherukākṛtiṃ |
aṃghrīn prakhyālayan bhuñjayan āccaman pūgaṃ bhakṣayana
candanai hastaṃ marddayan
prājño yoginī bhāvayed vratī
kṣaṇam apy anurūpeṇa avidyāduṣṭacetasā |
na sthāctavyaṃ budhair yatnāt sidhyarthaṃ siddhikāṃkṣibhiḥ |
vajragarbbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ |
sidhyarthaṃ kautukenāpi pakṣam eckaṃ parīkṣatāṃ |
sarvacintāṃ parityajya devatāmūrtticetasā |
dinam ekam avacchinna bhāvayitvā parīkṣatha |
nānyopāyo sti csaṃsāre svaparārthaprasiddhaye |
sakṛt ābhyāsitā vidyā sadyaḥ pratyayaḥkāriṇī |
bhayonmādais tathā duḥkhaiḥ śokapīḍādyucpadravaiḥ |
rāgadveṣamahāmohaiḥ sādhako naiva kliṣyate |
evaṃ vimṛṣyamāṇo vai hitāhitaphalodayam |
kathan te kṣaṇam acpy evaṃ yoginaḥ santi raurave |
pañcānantaryakārī ca prāṇivadhe ratāś ca Lye |
api tu ye janmahīnā ye mūrkhā krūrakarmiṇacḥ |
kurūpā vikalagātrā ca sidhyante te pi cintayā |
daśakuśalābhyāsī ca gurubhakto jitendriyaḥ |
mānakrodhavinirmuktacḥ | sa tāvat sidhyate dhruvam |
sātatyāsayogena siddhiṃ labdhā samāhitaḥ |
māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate |
ādecśaṃ labhyate mantrī yoginībhir ādṛśyate ||
gṛhītvā amukīṃ mudrāṃ satvārthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālākṣīṃ rūpacyauvanamaṇḍitām |
sihlakarppūrasaṃyuktāṃ bodhicittena saṃskaret |
daśakuśālād ārabhya tasyāṃ dharmaṃ prakāśayet |
devatācrūpacittaṃ ca samayañ caikacittatām |
māsam eke bhavyā sā bhaven naivātra saṃsayaḥ |
varalabdhā yato nārī sarvasaṅkalpavacrjjitāḥ |
athavā cātmanaḥ saktā kṛṣyā mudrāṃ prakalpayet |
devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api |
tāñ ca gṛhya ccarec caryām ātmano dhairyaprayāt |
na caryā bhogataḥ proktā yā khyātā Lbhīmarūpiṇī |
svacittapratyavekṣayā sthiram vā caclam manaḥ
satataṃ devatāmūrttā sthātavyaṃ yoginā yataḥ ||
vajragarbha āha |
nairātmayogayuktena mudrātvaṃ viśiṣyate kathaṃ
mudracyā mudrayed dvābhyāṃ mudrāsiddhi kathaṃ bhavet |
bhagavān āha |
strīrūpan tu vihāyānyad rūpaṃ kuryād bhagavata |
stanau hṛtvā bhaved bocla kakkolaṃ madhyasaṃsthitam |
tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet |
śeṣarūpaṃ mahātmāno herukasya mahārateḥ |
hecrukayogasya punsaḥ puṃstvam āyāty ayatnataḥ |
mudrāsiddhir bhavet tasyā vyaktaśaktasya yoginaḥ |
utpattipralayābhyāñ ca pracjñopāyan na bādhyate |
upāyaḥ saṃbhavo yasyāḥ layaṃ prajñā bhavāntakī |
tena pralayan nāsyāsti ... tatvataḥ |
pralayācl līyate kaścil layābhāvān na ca kṣayaḥ |
utpattikramayogena prapañcam bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā prapañcair nicḥprapañcayet |
yathā māyā tathā svapnaṃ yathā syā ntarābhavam |
tathaiva Lmaṇḍalaṃ bhāti sātatyābhyāsayogataḥ |
mahācmudrābhiṣekeṣu yathā jñātaṃ mahat sukham |
tasyaivaitat prabhāva syān maṇḍalaṃ nānyasambhavam |
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ craktaṃ sukhaṃ sitaṃ
sukhaṃ syāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ sacarācaram |
sukhaṃ prajñā sukhopāya sukhaṃ kundurujaṃ tathā |
sukhaṃ cbhāvaḥ sukhābhāvo vajrasatvaḥ sukhaḥ smṛtaḥ |
vajragarbbha āha |
utpannakramayogo yaṃ satsukhaṃ mahāsukham matam |
cutpanno bhāvanāhīna utpattyā kiṃ prayojanam |
bhagavān āha |
aho śraddhāvegena naṣṭo mahābodhisatva iti |
dehācbhāve kutaḥ saukhyaṃ saukhyaṃ vaktun na śakyate |
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat ||
yathā puṣpāśritaṃ gandhaṃ cpuṣpābhāvān na gamyate |
yathā rūpādyabhāvena sukhan naivopalabhyate |
bhāvo han naiva bhāvo ham buddho haṃ vastubodhanāt |
māṃ cna yānanti ye mūḍhāḥ kausīdyopahatāś ca ye ||
vihare haṃ sukhāvatyāṃ Lsadvajrayoṣidbhageṣu |
ekārākṛtirūpe tu buddhactnakaraṇḍake |
vyākhyātāhan dharma śrotāhaṃ svagaṇair yutaḥ ||
sādhyo haṃ jagatśāstā loko haṃ laukiko py ahaṃ |
sahajānandasvarūpo haṃ | cparamāntaviramādikaṃ |
tathā ca pratyayaṃ putra andhakāre pradīpavat |
dvātriṃśallakṣaṇī śāstā aśītyanuvyaṃjanī prabhuḥ |
yoṣidbhacgeṣu | sukhāvatyāṃ śukranāmnā vyavasthitaḥ |
vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ |
sāpekṣ asamarthatvāt devatāyogataḥ csukhaṃ |
tasmād buddho na bhāvaḥ syād abhāvarūpo pi naiva saḥ |
bhujamukhākārarūpī cārūpī paramasaukhyataḥ |
tasmāt sahajaṃ jacgat sarvaṃ sahajaṃ svarūpam ucyate |
svarūpam eva nirvāṇaṃ viśuddhyākāracetasā |
devatārūpayogan tu jātamātre vyavasthitaḥ |
bhujamuckhavarṇṇasaṃsthānāt kintu prākṛtavāsanā ||
yenaiva viṣakhaṇḍena mṛyante sarvajantavaḥ |
tenaiva viṣatatvajño viṣeṇa sphoṭayed vicṣam |
yathā vātagṛhītasya māṣabhakṣaṇaṃ pradīyate |
vātena hanyate vātaṃ Lviparītauṣadhikalpanāt |
bhava śuddho bhavennaivaṃ vickaṃlpaṃ pratikalpitaḥ |
karṇṇatoyaṃ yathā viṣṭaṃ pratitoyenākṛṣyate ||
tathā bhavavikalpo pi ākāraiḥ śodhyate khaluḥ |
yathā pāvakadagdhāś ca svidyante vahninā punaḥ |
tathā rāgāgnidagdhāś ca svidyante rāgavahninā ||
yena yena ...crmmaṇā |
sopāyena tu tenaiva mucyante bhavabandhanāt |
rāgeṇa badhyate loko rāgeṇaiva vimucyate |
viparītabhāvanā hy ecṣā na jñātā buddhatīrthikaiḥ |
kundureṣu bhavet pañca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ pañcatāṃ yāti bhedanaiḥ |
bolakackkolayogena sparśāt kāṭhinyavāsanā |
kāṭhinyasya mohadharmatvāt moho vairocano mataḥ |
bodhicittaṃ dravaṃ yasmād dravam acbdhātukam matam |
āpam akṣobhyarūpatvāt dveṣo 'kṣobhyanāyakaḥ |
dvayor gharṣaṇasaṃyogāt tejo jāyate sadā |
rāgo 'mitacvajraḥ syād rāgas tejasi sambhavet |
kakkolake yac cittaṃ tat samīraṇaLrūpakam |
īrṣyā amoghasiddhiḥ syād amogho vācyusaṃbhavaḥ |
sukhaṃ rāgaṃ bhaved raktaṃ raktir ākāśalakṣaṇā |
ākāśaṃ piśunavajraḥ syāt piśunam ākāśasaṃbhavaḥ |
ekaṃ eva mahac cicttaṃ pañcarūpeṇa lakṣitam |
pañcasu kulesūtpannās tatrānekasahasraśaḥ ||
tasmād ekasvabhāvo sau mahāsukhaṃ paramaśāśvataḥ ||
pañcatāṃ yānti bhedena rāgādipañcacetasā |
daśagaṅgānadivālukātulyā
eka...
saṅghakuleṣu anekakuclāni
teṣu kuleṣu kulāni śatāni ||
tāni ca lakṣakulāni mahānti
koṭi...
...kulāni
cparamānandakulodbhavāni |
hevajre ḍākinījālasamvare siddhinninna...