<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Lvajragarbha āha—
gaganavat sarvadharmeṣu sāgare tumbikā yathā |
sattvāḥ kathaṃ prasidhyanti sveṣṭadevatārūpataḥ || 1 ||
bhagavān āha—
nairātmyāyogayuktātmā 'thavā herukayogataḥ |
kṣaṇam apy anyacittaḥ san na tiṣṭhet siddhikāṅkṣakaḥ || 2 ||
prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubham |
yatrasthaḥ siddhyate mantrī ekacittaḥ samāhitaḥ || 3 ||
Lsvagṛheṣu niśākāle siddho 'ham iti cetasā |
bhāvayed yoginīṃ prājño 'thavā śrīherukākṛtim || 4 ||
aṅghriṃ prakṣālayan bhuñjan ācaman pūgaṃ bhakṣayan |
candanair hastaṃ mardayan kaupinaiś chādayan kaṭim || 5 ||
niḥsaran bhāṣayan bhāṣāṃ gacchan tiṣṭhan ruṣan hasan |
bhagavatīṃ sevayet prājño yoginīṃ bhāvayed vratī || 6 ||
kṣaṇam apy anyarūpeṇa avidyāduṣṭacetasā |
na sthātavyaṃ budhair yatnāt siddhyarthaṃ siddhikāṃkṣibhiḥ || 7 ||
vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanam |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ parikṣethāḥ || 8 ||
Lsarvacintāṃ parityajya devatāmūrticetasā |
dinam ekam avicchinnaṃ bhāvayitvā parikṣethāḥ || 9 ||
nānyopāyo 'sti saṃsāre svaparārthaprasiddhaye |
sakṛd abhyāsitā vidyā sadyaḥ pratyayakāriṇī || 10 ||
bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ |
rāgadveṣamahāmohaiḥ sādhako naiva kliśyate || 11 ||
evaṃ vimṛṣyamāṇā vai hitāhitaphalodayam |
kathaṃ te kṣaṇam apy ekaṃ yoginaḥ santi raurave || 12 ||
pañcānantaryakāriṇaḥ prāṇivadharatāś ca ye |
api tu ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ || 13 ||
Lkurūpā vikalagātrāś ca siddhyante te 'pi cintayā |
daśakuśalābhyāsī ca gurubhakto jitendriyaḥ || 14 ||
mānakrodhavinirmuktaḥ sa tāvat siddhyate dhruvaṃ |
sātatyābhyāsayogena siddhilabdhaḥ samāhitaḥ || 15 ||
māsam ekaṃ cared guptaṃ yāvat mudrā na labhyate |
ādeśaṃ labhate mantrī yoginībhir ādiśyate || 16 ||
gṛhītvā amukīṃ mudrāṃ sattvārthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitām || 17 ||
sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret |
daśakuśalād ārabhya tasyāṃ dharmaṃ prakāśayet || 18 ||
devatārūpacittañ ca samayaṃ caikacittatām |
māsam ekena bhāvyā sā bhaven naivātra saṃśayaḥ || 19 ||
Lvaralabdhā yato nārī sarvasaṃkalpavarjitā |
athavā cātmanaḥ śaktyā kṛṣṭvā mudrāṃ prakalpayet || 20 ||
devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api |
tāṃ ca gṛhya carec caryām ātmano dhairyapratyayāt || 21 ||
na caryā bhogataḥ proktā yā khyātā bhīmarūpiṇī |
svacittapratyavekṣāya sthiraṃ kiṃ vā calaṃ manaḥ |
satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ || 22 ||
vajragarbha āha—
nairātmyāyogayuktena mudrārthaṃ viśiṣyate katham |
mudrayā mudrayā dvābhyāṃ mudrāsiddhiḥ kathaṃ bhavet || 23 ||
bhagavān āha—
strīrūpaṃ vihāyānyad rūpaṃ kuryād bhagavataḥ |
stanaṃ hitvā bhaved bolaṃ kakkolamadhyasaṃsthitam || 24 ||
Ltīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet |
śeṣaṃ rūpaṃ mahātmano herukasya mahārateḥ || 25 ||
herukayogasya punsaḥ puṃstvam āyāty ayatnataḥ |
mudrāsiddhir bhaved yasmād vyaktaśaktasya yoginaḥ || 26 ||
utpattipralayābhyāṃ ca prajñopāyo na bādhyate |
upāyaḥ saṃbhavo yasmāl layaṃ prajñā bhavāntakī || 27 ||
Ltena pralayan nāsyāsti utpādo naiva tattvataḥ |
pralayāl līyate kaścil layābhāvān na ca kṣayaḥ || 28 ||
utpattikramayogena prapañcaṃ bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā prapañcair niṣprapañcayet || 29 ||
Lyathā māyā yathā svapnaṃ yathā syād antarābhavam |
tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ || 30 ||
mahāmudrābhiṣekeṣu yathājñātaṃ mahat sukham |
tasyaiva tatprabhāvaḥ syān maṇḍalaṃ nānyasaṃbhavam || 31 ||
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitam |
sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaram || 32 ||
Lsukhaṃ prajñā sukhopāyaḥ sukhaṃ kundurujaṃ tathā |
sukhaṃ bhāvaḥ sukhābhāvo vajrasattvaḥ sukhasmṛtaḥ || 33 ||
vajragarbha āha—
utpannakramayogo 'yaṃ tatsukhaṃ mahāsukhaṃ matam |
utpannabhāvanāhīno utpattyā kiṃ prayojanam || 34 ||
Lbhagavān āha—aho,
śraddhāvegena naṣṭo 'yaṃ mahābodhisattva iti |
dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate |
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat || 35 ||
yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate |
tathā rūpādyabhāvena saukhyaṃ naivopalabhyate || 36 ||
bhāvo 'haṃ naiva bhāvo 'haṃ buddho 'haṃ vastubodhanāt |
māṃ na jānanti ye mūḍhāḥ kausīdyopahatāś ca ye || 37 ||
Lvihare 'haṃ sukhāvatyāṃ sadvajrayoṣito bhage |
ekārākṛtirūpe tu buddharatnakaraṇḍake || 38 ||
Lvyākhyātāham ahaṃ dharmaḥ śrotāhaṃ sugaṇair yutaḥ |
sādhyo 'haṃ jagataḥ śāstā loko 'haṃ laukiko 'py aham || 39 ||
sahajānandasvabhāvo 'haṃ paramāntaṃ viramādikam |
tathā ca pratyayaṃ putra andhakāre pradīpavat || 40 ||
Ldvātriṃśallakṣaṇī śāstā aśītivyañjanī prabhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ || 41 ||
vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ |
sāpekṣam asamarthatvād devatāyogataḥ sukham || 42 ||
tasmād buddho na bhāvaḥ syād abhāvarūpo 'pi naiva saḥ |
bhujamukhākārarūpī cārūpī paramasaukhyataḥ || 43 ||
Ltasmāt sahajaṃ jagat sarvaṃ sahajaṃ svarūpam ucyate |
svarūpam eva nirvāṇaṃ viśuddhyākāracetasā || 44 ||
devatāyogarūpaṃ tu jātamātre vyavasthitaḥ |
bhujamukhavarṇasthānāt kiṃ tu prākṛtavāsanā || 45 ||
Lyenaiva viṣakhaṇḍena mriyante sarvajantavaḥ |
tenaiva viṣatattvajño viṣeṇa sphoṭayed viṣam || 46 ||
yathā vātagrahī tasya māṣabhakṣyaṃ pradīyate |
vātena hanyate vātaṃ viparītauṣadhikalpanāt |
bhavaḥ śuddho bhavenaiva vikalpapratikalpataḥ || 47 ||
karṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate |
tathā bhavavikalpo 'pi ākāraiḥ śodhyate khalu || 48 ||
Lyathā pāvakadagdhāś ca svidyante vahninā punaḥ |
tathā rāgāgnidagdhāś ca svidyante rāgavahninā || 49 ||
yena yena hi badhyante jantavo raudrakarmaṇā |
sopāyena tu tenaiva mucyante bhavabandhanāt || 50 ||
rāgena badhyate loko rāgenaiva vimucyate |
viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ || 51 ||
kundureṣu bhavet pañca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ pañcatāṃ yānti bhedanaiḥ || 52 ||
Lbolakakkolayogena sparśāt kāṭhinyavāsanā |
kaṭhinasya mohadharmatvān moho vairocano mataḥ || 53 ||
bodhicittaṃ dravaṃ yasmād dravam abdhātukaṃ matam |
apām akṣobhyarūpatvād dveṣo hy akṣobhya nāyakaḥ || 54 ||
dvayor gharṣaṇasaṃyogāt tejo hi jāyate sadā |
rāgo 'mitavajraḥ syād rāgas tejasi saṃbhavet || 55 ||
kakkolakeṣu yac cittaṃ tat samīraṇarūpakam |
īrṣyā hy amoghasiddhiḥ syād amogho vāyusaṃbhavaḥ || 56 ||
Lsukhaṃ rāgaṃ bhaved raktaṃ raktir ākāśalakṣaṇam |
ākāśaḥ piśunavajraḥ piśunam ākāśasambhavam || 57 ||
ekam eva mahac cittaṃ pañcarūpeṇa saṃsthitam |
pañcakuleṣu saṃbhavās tatrānekasahasraśaḥ || 58 ||
tasmād ekasvabhāvo 'sau mahāsukhaṃ śāśvatparaṃ |
pañcatāṃ yāti bhedena rāgādipañcacetasā || 59 ||
daśagaṅgānadīvālukātulyā
ekakuleṣu tathāgatasaṅghāḥ |
saṅghakuleṣu hy anekakulāni
teṣu kuleṣu kulāni śatāni || 60 ||
Ltāni ca lakṣakulāni mahānti
koṭikulāni bahūni bhavanti |
tatra kuleṣu cāsaṃkhyakulāni
paramānandakulodbhavāni || 61 ||
hevajre ḍākinījālasaṃvare siddhinirṇayo nāma dvitīyaḥ paṭalaḥ ||