<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
ata para viśuddhipaṭalaṃ vyākhyāsyāmaḥ |
sarvveṣāṃ khalu vasnāṃ tathatā viśuddhi smṛtāḥ |
paścād ekaikabhedena devatānān tu kathyate |
ṣaḍ iendriyaṃ pañca skandhaṃ ṣaḍ āyatanaṃ pañca mahābhūtaṃ
svabhāvena viśuddhaṃ | ajñāna𑑎𑑎𑑎 𑑎𑑎𑑎Lkleśair āvṛtam viśodhyate |
svasamvedyātmikā śuddhir nnānyaśuddhyā vimucyate |
viṣayāṇāṃ śuddhasvabhāvatvāt | svasamvedyaṃ paraṃ sukhaṃ |
rūpaviṣayādi ye py anye napratibhāṣante hi yoginaḥ |
sarvve te śuddhasvabhāvā hi yasmād buddhamayaṃ jagat |
he bhagavan ke te aviśuddhāḥ | bhagavānn āha | rūpādayaḥ | kasmād grāhyagrāhakabhāvāt | ke te grāhakāḥ grāhyāś ceti |
bhagavān āha |
cakṣuṣā gṛhyate rūpaṃ | śabdaḥ kacrṇṇena gṛhyate |
gandhaṃ nāsikayā ceti | jihvayā svādanam viduḥ |
kāyena spṛśyate vastu manaḥ sukhādim aśnute |
sevitavyā ime sevyā nicrvviṣīkṛtya śuddhitaḥ |
rūpaskandhe bhaved vajrā gaurī ca vedanāyāṃ smṛtā |
saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī |
vijñānaskandharūpeṇa sthictā nairātmayoginī
sadā hy āsāṃ viśuddhyā vai sidhyante tatvayoginaḥ |
bāhyapuṭe |
aiśānye pukkasī khyātā | agnau sabarī tathaiva ca |
naiṛtye sthāpya caṇḍālī | vāyavye ḍombinī sthitā |
paścād bāhyapuṭam vakṣye aparagauryādidevatīṃ |
indre gaurī yame caurī | vettālī vāruṇe diśi |
kauvere ghasmarī caiva | adho bhūcarī smṛtā |
urdve khecarī proktā | utpattikramapakṣataḥ |
bhavanirmmāṇasvabhāvena Lsthitāv etau dvidevatī |
rūpe gaurī samākhyātā | śabde caurī prakīrttitā |
vetālī gandhabhāge ca | rase ghasmarī prakīrttitā |
sparśe bhūcarī khyātā | khecarī dharmmadhātutaḥ |
sadā hy āsāṃ viśuddhā tu sidhyante tatvayoginaḥ |
bhujānāṃ śūnyatā viśuddhiḥ | caraṇau māraviśuddhitaḥ |
mukhāṣṭavimokṣeṇa | netraśuddhiḥ trivajriṇā |
pṛthivī pukkasī khyātā | āpdhātu sabarī smṛtā |
tejaoś caṇḍāliṇī jñeyā | cvāyu ḍombī prakīrttitā |
dveṣākhyāpitā vajrī| rāgā ca vāriyoginī |
īrṣā vajraḍākinī ca | paiśunyā guptagaurikā |
moha vajrā tathākhyātā | dveṣācdiīnān tu śodhanaṃ |
etena śodhyate skandhaṃ utpattikramapakṣataḥ |
yena yena tu badhyati lokas
tena tena tu bandhana muñce |
loko muhyati vetti na tatvaṃ |
tatvavicvarjjita siddhi na lapse |
tasmād gandha na rūpaṃ na śabda na
naiva rasaṃ na ca cittaviśuddhiḥ |
sparśa na dharmma na sarvvaviśuddhāḥ
śuddhasvabhāva jago jaga manye ||
viśuddhipaṭalo navamaḥ || ||