User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
vajragarbha āha |
gaganavatsarvadharmeṣu sāgare tumbikā yathā ||
sattvāḥ kathaṃ prasidhyanti sveṣṭadevatārūpataḥ || (1)
bhagavān āha |
nairātmyāyogayuktātmā 'thavā herukayogataḥ ||
kṣaṇam apy anyacittaḥ san na tiṣṭhet siddhikāṅkṣakaḥ || (2)
prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubhaṃ ||
yatrasthaḥ siddhyate mantrī ekacittaḥ samāhitaḥ || (3)
svagṛheṣu niśākāle siddho 'ham iti cetasā ||
bhāvayed yoginīṃ prājño 'thavā śrīherukākṛtiṃ || (4)
aṅghriṃ prakṣālayan bhuñjan ācamapūgaṃ bhakṣayan ||
candanair hastaṃ mardayan kaupinaiś chādayan kaṭiṃ || (5)
niḥsaraṃ bhāṣayan bhāṣāṃ gacchan tiṣṭhan ruṣan hasan ||
Lbhagavatīṃ sevayet prājño yoginīṃ bhāvayed vratī || (6)
kṣaṇam apy anyarūpeṇa avidyāduṣṭacetasā ||
na sthātavyaṃ buddhair yatnāt siddhyarthaṃ siddhikāṅkṣibhiḥ || (7)
vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ ||
siddhyarthaṃ kautukenāpi pakṣam ekaṃ parikṣethāḥ || (8)
sarvacintāṃ parityajya devatāmurticetasā ||
dinam ekam avicchinnaṃ bhāvayitvā parikṣethāḥ || (9)
nānyopāyo 'sti saṃsāre svaparārthaprasiddhaye ||
sakṛd abhyāsitā vidyā sadyaḥ pratyayakāriṇī || (10)
bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ ||
rāgadveṣamahāmohaiḥ sādhako naiva kliśyate || (11)
evaṃ vimṛṣyamāṇā vai hitāhitaphalodayaṃ ||
kathaṃ te kṣaṇam apy ekaṃ yoginaḥ santi raurave || (12)
pañcānantaryakāriṇaḥ prāṇivadharatāś ca ye ||
api tu ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ || (13)
kurūpā vikalagātrāś ca siddhyante te 'pi cintayā ||
daśakuśalābhyāsī ca gurubhakto jitendriyaḥ || (14)
mānakrodhavinirmuktaḥ sa tāvat siddhyate dhruvaṃ ||
sātatyābhyāsayogena siddhilabdhaḥ samāhitaḥ || (15)
māsam ekaṃ cared guptaṃ yāvat mudrā na labhyate ||
ādeśaṃ labhate mantrī yoginībhir ādiśyate || (16)
gṛhītvā amukīṃ mudrāṃ sattvārthaṃ kuru vajradhṛk ||
tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitāṃ || (17)
sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret ||
daśakuśalād ārabhya tasyām dharmaṃ prakāśayet || (18)
devatārūpacittañ ca samayañ caikacittatāṃ ||
māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ || (19)
varalabdhā yato nārī sarvasaṃkalpavarjitā ||
athavā cātmanaḥ śaktyā kṛṣṭvā mudrāṃ prakalpayet || (20)
devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api ||
tāñ ca gṛhya carec caryām ātmano dhairyapratyayāt || (21)
na caryā bhogataḥ proktā yā khyātā bhīmarūpiṇī ||
svacittapratyavekṣāya sthiraṃ kiṃ vācalaṃ manaḥ || (22)
[satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ]
vajragarbha āha ||
nairātmyāyogayuktena mudrārthaṃ viśiṣyate kathaṃ ||
Lmudrayā mudrayā dhvābhyāṃ mudrāsiddhiḥ kathaṃ bhavet || (23)
bhagavān āha |
strīrūpaṃ vihāyānyad rūpaṃ kuryād bhagavataḥ ||
stanaṃ hitvā bhaved bolaṃ kakkolamadhyasaṃsthitaṃ || (24)
tīradvayaṃ bhavet ghaṇṭhā kiñjalkaṃ bolakaṃ bhavet ||
śeṣaṃ rūpaṃ mahātmano herukasya mahārateḥ || (25)
herukayogasya punsaḥ puṃstvam āyāty ayatnataḥ ||
mudrāsiddhir bhaved yasmād vyaktaśaktasya yoginaḥ || (26)
utpattipralayābhyāṃ ca prajñopāyo na bādhyate ||
upāyaḥ saṃbhavo yasmāl layaṃ prajñā bhavāntakī || (27)
tena pralayan nāsyāsti utpādo naiva tatvataḥ ||
pralayāntīyate kaścil layābhāvān na ca kṣayaḥ || (28)
utpattikramayogena prapañcaṃ bhāvayed vratī ||
prapañcaṃ svapnavat kṛtvā prapañcair niḥprapañcayet || (29)
yathā māyā yathā svapnaṃ yathā syād antarābhavaṃ ||
tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ || (30)
mahāmudrābhiṣekeṣu yathājñātaṃ mahat sukhaṃ ||
tasyaiva tatprabhāvaḥ syān maṇḍalaṃ nānyasaṃbhavaṃ || (31)
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ ||
sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ || (32)
sukhaṃ prajñā sukhopāyaḥ sukhaṃ kundurujaṃ tathā ||
sukhaṃ bhāvaḥ sukhābhāvo vajrasattvaḥ sukhasmṛtaḥ || (33)
vajragarbha āha ||
utpannakramayogo 'yaṃ [sat]sukhaṃ mahāsukhaṃ mataṃ |
utpannabhāvanāhīno utpattyā kiṃ prayojanaṃ || (34)
bhagavān āha | aho
śraddhāvegena naṣṭo 'yaṃ mahābodhisattva iti ||
dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate ||
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat || (35)
yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate ||
tathā rūpādyabhāvena saukhyaṃ naivopalabhyate || (36)
bhāvo 'haṃ naiva bhāvo 'haṃ buddho 'haṃ vastubodhanāt ||
māṃ na jānanti ye mugdhāḥ kausīdyopahatāś ca ye || (37)
vihare 'haṃ sukhāvatyāṃ sadvajrayoṣito bhage ||
ekārākṛtirūpe tu buddharatnakaraṇḍake || (38)
vyākhyātāham ahaṃ dharmaḥ śrotāhaṃ sugaṇair yutaḥ ||
Lsādhyo 'haṃ jagataḥ śāstā loko 'haṃ laukiko 'py ahaṃ || (39)
sahajānandasvabhāvo 'haṃ paramāntaṃ viramādikaṃ ||
tathā ca pratyayaṃ putra andhakāre pradīpavat || (40)
dvātriṃśallakṣaṇī śāstā aśītivyañjanī prabhuḥ ||
yoṣidbhage sukhāvatyāṃ śukranāmna vyavasthitaḥ || (41)
vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ ||
sāpekṣam asamarthatvād devatāyogataḥ sukhaṃ || (42)
tasmād buddho na bhāvaḥ syād abhāvarūpo 'pi naiva saḥ ||
bhujamukhākārarūpī cārūpī paramasaukhyataḥ || (43)
tasmāt sahajaṃ jagat sarvaṃ sahajaṃ svarūpam ucyate ||
svarūpam eva nirvāṇaṃ viśuddhyākāracetasā || (44)
devatāyogarūpaṃ tu jātamātre vyavasthitaḥ ||
bhujamukhavarṇasthānāt kiṃ tu prākṛtavāsanā || (45)
yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ ||
tenaiva viṣatattvajño viṣeṇa sphoṭayed viṣaṃ || (46)
yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate ||
vātena hanyate vātaṃ viparītauṣadhikalpanāt ||
bhavaḥ śuddho bhavenaiva vikalpapratikalpataḥ || (47)
karṇe toyaṃ yathā viṣṭaṃ prati toyena kṛṣyate ||
tathā bhavavikalpo 'pi ākāraiḥ śodhyate khalu || (48)
yathā pāvakadagdhāś ca svidyante vahninā punaḥ ||
tathā rāgāgnidagdhāś ca svidyante rāgavahninā || (49)
yena yena hi badhyante jantavo raudrakarmaṇā ||
sopāyena tu tenaiva mucyante bhavabandhanāt || (50)
rāgena badhyate loko rāgenaiva vimucyate ||
viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ || (51)
kundureṣu bhavet pañca pañcabhūtasvarūpataḥ ||
eka eva mahānandaḥ pañcatāṃ yānti bhedanaiḥ || (52)
bolakakkolayogena sparśāt kāṭhinyavāsanā ||
kaṭhinasya mohadharmatvān moho vairocano mataḥ || (53)
bodhicittaṃ dravaṃ yasmād dravaṃ abdhātukaṃ mataṃ ||
apām akṣobhyarūpatvād dveṣo <hy> akṣobhyanāyakaḥ || (54)
dvayor gharṣaṇasaṃyogāt tejo <hi> jāyate sadā ||
rāgo 'mitavajraḥ syād rāgas tejasi saṃbhavet || (55)
kakkolakeṣu yac cittaṃ tat samīraṇarūpakaṃ ||
īrṣyā <hy> amoghasiddhiḥ syād amogho vāyusaṃbhavaḥ || (56)
sukhaṃ rāgaṃ bhaved raktaṃ raktir ākāśalakṣaṇaṃ ||
Lakāśaḥ piśunavajraḥ piśunam ākāśasaṃbhavaṃ || (57)
ekam eva mahac cittaṃ pañcarūpeṇa saṃsthitaṃ ||
pañcakuleṣu saṃbhavās tatrānekasahasraśaḥ || (58)
tasmād ekasvabhāvo 'sau mahāsukhaṃ śaśvatparaṃ ||
pañcatāṃ yāti bhedena rāgādipañcacetasā || (59)
daśagaṅgānadīvālukātulyā
ekakuleṣu tathāgathasaṅghāḥ ||
saṅghakuleṣu <hy> anekakulāni
teṣu kuleṣu kulāni śatāni || (60)
tāni ca lakṣakulāni mahānti
koṭikulāni bahūni bhavanti ||
tatra kuleṣu cāsaṅkhyakulāni
paramānandakulodbhavāni || (61)
hevajre ḍākinījālāsaṃvare siddhinirṇayo nāma dvitīyaḥ paṭalaḥ |