<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
...satvākhyaḥ sarvakarmaicsamvaraṃ |
nairātmyā cumbayitvā tu jāpaviṣayaṃ prakāsate |
sphaṭike|| || na stambhanaṃ jāpaṃ pa syana candana
ri𑑎cṣṭikayā'bhicārukaṃ vidveṣaṃ niraṃśukais tathā |
uccāṭana svahaḍḍeL
Lmo bhavet || 14 ||
karppūraṃ pīyate tatra madanaṃ caiva viśecṣataḥ |
balasya bhakṣaṇan tatra kuryāt karppūrahetunā ||
hevajre ḍākinījālasamvare sahajārthayogapaṭala ekādasaḥ |c || ||
athāha vajrī caturo 'bhiṣeka kathayām āsa |
mahāvajraṃ mahāghaṇṭāṃ ca gṛhṇa vajrapratiṣṭhitaḥ ||
c|| || ācāryas tvam adyaiva kuru siṣyasaṃgrahaṃ ||
yathā buddhair āryais tu sicyate bodhiputrakāḥ |
mayā guhyācbhiṣikto si cittadhārayā |
ratidāṃ sthānadāṃ devīṃ visvarūpāṃ manoharāṃ |
gṛhṇa gṛhṇa mahāsatva gṛhītvā pūjanaṃ kuru c ||
idaṃ jñāna mahāsūkṣmaṃ vajramaṇḍaṃ nabhopamaṃ |
virajaskaṃ mokṣadaṃ śāntaṃ pitā te tvam api svayaṃ |
vajrapadmādhiṣṭhānamacntraḥ ||
oṁ padma sukhādhāra mahārāga sukhaṃdada |
catvāro nanda𑑎bhāg visva hūṁ hūṁ hūṁ kāryaṃ kuruṣva me |
oṁ vajra macdveṣa caturānandadāyaka
khagamukhaikaraso nātha hūṁ hūṁ hūṁ Lkāryaṃ kuruṣva me |
sirasi oṁkāraṃ hṛdi hūṁckāraṃ kijalke āḥkāram ||
mahāmantrarājasya mahākalpaḥ | || || dvātṛiṃsatkalpoddhṛtakalpadvayātmakamahātantraṛajaḥ samāptaḥ || bla ma lo tsa ba mgos lhas btsas gyi phyag dpe dpal brtag pa gnyis pa'i rgyud lagso | chos rjes sa skya paṇḍi ta'i phyag dpe sa skya'i dpe ... :drung chos kyi rje rin po che pas spyan drangs pa'i phyag dpe lagso| |