<?xml version='1.0' encoding='UTF-8'?>
National Archives Kathmandu, 5/93 (NGMPP A 48-8)
-
National Archives Kathmandu
- Known as: NAK 5/98, NGMPP A 4808.
- Siglum: Nb
A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Proto Bengali. |
Format |
pathi |
Material |
palm leaf |
Extent |
28 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Beng script in ink.
|
History |
Date of production |
|
Place of origin |
|
...⸤ha vajrasatvākhyaḥ sarvvadharmmaikasamvaraḥ |
nairātmyāṃ cumbayitvā tu jāpaviṣayaṃ prakāśate
...⸤⸤ākarṣaṇaṃ brahmāsthinā |
varṣāvaṇaṃ gajaniraṃśukaiḥ | māraṇe māhiṣasya ca |
...Lkastūrikā matā |
athavā antasvam ādisvañ ca nādi gādin tathaiva ca ||
...⸤ha cakranāyakaḥ |
dehināṃ svakulam vakṣe prajñāpāramite śṛṇu |
anamikāmūlake yasya ...
...
...
⸤ratnasambhor mmahāratnaṃ khaṅgaṃ karmmakulasya ca |
yo hi yogī bhavet kṛṣṇo ctasya ...
...
...⸤tā |
yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā |
raktagauro hi cyo yogī...
...
...⸤gapāragaiḥ |
tathāgatānāṃ kulās te syu rūpam āśritya sāṃvṛtaṃ |
strīṇāṃ lackṣaṇañ caita...
...
...
...⸤śṛṇu devī prapūjanaṃ |
udyāne vijane deśe ātmāgārāntareṣu ca |
nagnīkṛ...
... ⸤bolavān kurute sadā |
dolayā kurpareṇāpi suprasāritakai...
...
...Llasya bhakṣaṇaṃ tatra kuryāt karpūrahetunā ||
...
...
...⸤cāryo si adyaiva kuru śiṣyasaṃgraham |
yathā buddhair atītais tu sicya...
...
...
...⸤ 2 mahāsatva gṛhītvā pūjanaṃ kuru |
idaṃ jñānaṃ mahāsūkṣmaṃ vajramaṇḍa cnabho...
...
...
...⸤da
caturānandabhāka viśva hūṁ 3 kāryaṃ kurusva me |
oṁ vajra mahādveṣa ccaturā...
...
...
⸤mahāmantrarājamāyākalpaḥ | dvātriṃśatakalpoddhṛtakalpadvayātmackamah... ⸤tantraniruttaraṃ | te siddhikāṃkṣiṇo bhrāntā bhramanti bhavacārake || yasya yasya kulodbhūta... ⸤gināṃ satsukhaṃ svayaṃ svaparārthaikavṛttīnāṃ gambhīrodāracetasāṃ | ye dharmmā hetu...