User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
athāha vajrasatvākhyaḥ sarvadharmaikasamvara ||
nairātmyā cumbayitvā tu jāpaviṣayaṃ prakāśate ||
sphaṭikena stambhanaṃ jāpaṃ | raktaṃ vaśye ca candanaṃ c
riṣṭikayābhicārañ ca | vidveṣai niraṃśukais tathā ||
uccāṭanam asvahaḍḍena | ākarṣaṇaṃ brahmāsthinā |
varṣāpaṇaṃ gajaniraṃśukaiḥ māraṇaṃ mahisya ca |
stambhane kṣīracpānan tu | vaśye svacchandam ācaret |
māraṇaṃ sihlakaṃ caiva | ākṛṣṭau caḥ catursamaḥ |
vidveṣe | śālijaṃ proktaṃ | uccāṭane kastucrikā smṛtāḥ |
athavā antasvam ādisvaṃ | gādi hādiṃ tathaiva caḥ ||
hevajre jāpapaṭalo nāma daśamaḥ || ||
Lgāḍheṇāliṃgya hevajraṃ saṃpīḍyādhara dantakaiḥ |
nairātmyā cpṛcchate tatra dehināṃ kularūpakaṃ |
bhage liṃgya pratiṣṭhāpya ity āha cakranāyakaḥ |
dehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu |
anāmikāmūlake yasya striyo vā cpuruṣasya vā |
navaśūkaṃ bhaved vajraṃ akṣobhyaṃ kulam uttamaṃ ||
vairocanasya bhavec cakraṃ amitanāthasya paṅkajaṃ |
ratnasambho mahāratnaṃ khaḍgaṃ karmakulasya ca |
yo hi cyogī bhavet kṛṣṇo akṣobhyos tasya devatā |
yo hi yogī mahāgauro vairocanaḥ kuladevatā |
yo hi yogī mahāsyāmā amoghas tasya devatā |
yo hi yogī cmahāpiṃgo ratneśaḥ kuladevatāḥ |
raktagauro hi yo yogī amitābhaḥ kuladevatāḥ |
svetagauro hi yo yogī tasya sarvakulaṃ bhavet |
jantavo nāvamantavyā na cviheṭhavyā yogapāragaiḥ |
tathāgatānāṃ kulās tai syuḥ rūpam āsṛtya sāmvṛtaṃ ||
strīṇāṃ lakṣaṇaṃ caiLtat yathā puṃsi tathaiva ca |
tāsām api kulās te syu sāṃcvṛtācārarūpataḥ |
tatra tuṣṭo mahādevī bhagaliṅgasya cumbanāt |
nairātmyāṃ bodhayom āsa śṛṇu devi prapūjanaṃ |
udyāne vijane deśe ātmāgārāntareṣu cca |
nagnīkṛtvā mahāmudrā pūjayed yogavit sadā |
cumbanāliṅganaṃ kṛtvā bhagasparśaṃ tathaiva ca |
cūṣaṇaṃ naranāsāyāḥ pānam adharamadhurasya ca |
madanāṅkaṃ kacraiḥ karmma bolayaṃ kurute sadā |
dolayā kūrppareṇāpi suprasāritakais tathā ||
muhurmuhuḥ kāmayed vajrī adhordvaṃ nirīkṣayet |
prāpnoti vipulāṃ csiddhiṃ sarvabuddhasamo bhavet |
karppūraṃ pīyate tatra madaṃ caiva viseṣataḥ |
balasya bhakṣaṇan tatra kuryāt karpūrahetunā || ||
hevajre sahajārthayogapaṭalo nāma eckādeśaḥ || ||
athāha vajrī catasro abhisekagāthāṃ kathayām āsa |
mahāvajraṃ mahāghaṇṭāṃ Lgṛhṇa vajrapratiṣṭhitaṃ |
vajrācāryo si adyaiva kuru śiṣyacsaṃgrahaṃ |
yathā buddhair anārais tu sicyaṃte bodhiputrakāḥ |
mayā guhyābhiṣekena sikto cittadhārayā |
ratidāṃ sthānadāṃ devīṃ visvarūpo maṇoramāṃ |
gṛhṇa gṛchṇa mahāsatva gṛhītvā pūjanaṃ kuruḥ ||
idaṃ jñāna mahāsūkṣmaṃ vajramaṇḍan nabhopamaṃ |
virajaskaṃ mokṣadaṃ śāntaṃ pitā te tvam api svayaṃ ||
vajrapadmādhiṣṭhānamantraḥ ||
coṁ padma sukhādhāra mahāsukhaṃdada
caturānandabhāga visva hūṃ hūṃ hūṃ kāryaṃ kurusva me ||
oṃ vajra mahādveṣa caturānandadāyaka
khagamukhaikaraso nātha hūṃ hūṃ hūṃ ckāryaṃ kurusva me ||
sirasi oṁkāraṃ hṛdi hūṃkāraṃ | kiñjalke āḥkāraṃ || ||
mahātantrarājamāyākalpaḥ || iti dvātriṃsatkalpoddhṛtakalpadvayam e ..kaṃ hevacjraḍākinījālasamvare mahātantrarājaḥ samāptaḥ || || L ... na śrīhevajrākhyaṃ sarvatantraniruttaraṃ ye na jānanti hevajraṃ sarvactantraniruttaraṃ | te siddhikāṃkṣiṇa bhrāntā bhramanti bhavacakrake | yasya yasya kulodbhūtā tasya tasyānurūpakāḥ yoginya samvṛtākārāḥ pūjanīyā vicakṣaṇaiḥ te ḍhaukacyaṃnti sarvasvaṃ yogināṃ satsukha svayaṃ | svaparārthaikavṛttīnā gambhīrodāracetasām iti || || ye dharmā hetuprabhavā hetu teṣāṃ tathāgato hy avadat teṣāṃ c ca yo nirodha evaṃ vādī mahāśramaṇaḥ || || caṇḍogra bhayabhīkara surapati digdanti pṛṣṭhya sthi vajraṃ trajjani kādada śa śa ta ta, pīṭhas tato vāsuki, śubhraḥ suptaphaṇo ghano jaladharaś caṇḍogra nāmā mahā |
caṇḍogra bhayabhīkara surapati diganti pṛṣyasthi vajraṃ trakka nikādada śa śa ta ta, pīṭhas tato vāsuki, śubhraḥ supta phaṇo ghano jaladharaś caṇḍogra nāmā mahā |