<?xml version='1.0' encoding='UTF-8'?>
Provisional edition
The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon
Edited by Ryan Conlon
Published in 2022 by in Universität.
This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.
More ▾
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2020 CE |
Place of origin |
Germany |
athāto vajrasattvākhyaḥ sarvadharmaikasamvaraḥ |
nairātmyāṃ cumbayitvā tu jāpaviṣayaṃ prakāśate || 1 ||
sphaṭikena stambhanaṃ jāpyaṃ vaśye ca raktacandanam |
riṣṭikayābhicārukaṃ vidveṣaṃ niraṃśukais tathā || 2 ||
uccāṭanam aśvahaḍḍenākarṣaṇaṃ brahmāsthinā |
varṣāpaṇaṃ gajāsthikair māraṇaṃ mahiṣasya ca || 3 ||
stambhane kṣīrapānaṃ tu vaśye svacchandam ācaret |
māraṇe sihlakaṃ caiva ākṛṣṭau ca catuḥsamam || 4 ||
vidveṣe śālijaṃ proktam uccāṭane kastūrikā |
athavā antaśvam ādiśvaṃ nādiṃ gādiṃ hādiṃ tathaiva ca || 5 ||
gāḍheṇāliṃgya hevajraṃ saṃpīḍyādhara dantakaiḥ |
nairātmyā pṛcchate tatra dehināṃ kularūpakam || 1 ||
bhage liṅgaṃ pratiṣṭhāpya ity āha cakranāyakaḥ |
dehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu || 2 ||
anāmikāmūle yasya striyo vā puruṣasya vā |
navaśūkaṃ bhaved vajram akṣobhyakulam uttamam || 3 ||
vairocanasya bhavec cakraṃ amitābhasya paṅkajam |
ratnasaṃbhavo mahāratnaṃ khaḍgaṃ karmakulasya ca || 4 ||
yo hi yogī bhavet kṛṣṇaḥ akṣobhyas tasya devatā |
yo hi yogī mahāgauro vairocanaḥ kuladevatā || 5 ||
yo hi yogī mahāśyāmaḥ amoghas tasya devatā |
yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā || 6 ||
raktagauro hi yo yogī amitābhaḥ kuladevatā |
śvetagauro hi yo yogī tasya vajrasattvakulaṃ bhavet || 7 ||
jantavo nāvamantavyā na viheṭhyā yogapāragaiḥ |
tathāgatānāṃ kulās te syū rūpam āśritya sāṃvṛtam || 8 ||
strīṇāṃ lakṣaṇaṃ caitad yathā puṃsi tathaiva ca |
tāsām api kulās te syuḥ saṃvṛtyācārarūpataḥ || 9 ||
tatra tuṣṭo mahāvajrī bhagaliṅgasya cumbanāt |
nairātmyāṃ bodhayām āsa śṛṇu devi prapūjanam || 10 ||
udyāne vijane deśe ātmāgārāntareṣu ca |
nagnīkṛtvā mahāmudrāṃ pūjayed yogavit sadā || 11 ||
cumbanāliṅganaṃ kṛtvā bhagasparśan tathaiva ca |
vṛṣaṇaṃ naranāsāyāḥ pānam adharamadhusya ca || 12 ||
madanāṅkakaraiḥ karma bolavān kurute sadā |
dolayā kūrpareṇāpi suprasāritakais tathā || 13 ||
muhurmuhuḥ kāmayed vajrī adhordhvaṃ nirīkṣayet |
prāpnoti vipulāṃ siddhiṃ sarvabuddhasamo bhavet || 14 ||
karpūraṃ pīyate tatra madanaṃ caiva viśeṣataḥ |
balasya bhakṣaṇaṃ tatra kuryāt karpūrahetunā || 15 ||
sahajārthapaṭala ekādeśaḥ ||
athāto vajrī caturo 'bhiṣekān kathayām āsa |
mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ |
vajrācāryasya adyaiva kuru śiṣyasya saṃgraham || 1 ||
yathā buddhair atītais tu sicyante bodhiputrakāḥ |
mayā guhyābhiṣekeṇa sikto 'si cittadhārayā || 2 ||
ratidāṃ sthānadāṃ devīṃ viśvarūpāṃ manoramām |
gṛhṇa gṛhṇa mahāsattva gṛhītvā pūjanaṃ kuru || 3 ||
idaṃ jñānaṃ mahāsūkṣmaṃ vajramaṇḍaṃ nabhopamam |
virajasktaṃ mokṣadaṃ śāntaṃ pitā te tvam asi svayam || 4 ||
vajrapadmādhiṣṭhānamantraḥ |
oṁ padmasukhādhāra mahārāga sukhaṃdada |
caturānandasvabhāg viśva hūṁ hūṁ hūṁ kāryaṃ kuruṣva me || 5 ||
oṁ vajra mahādveṣa caturānandadāyaka |
khagamukhaikaraso nātha hūṃ hūṃ hūṃ kāryaṃ kuruṣva me |
śirasi oṃkāraṃ hṛdi hūṃkāraṃ kiñjalke āḥkāram || 6 ||
mahātantrarājamāyākalpo dvitīyaḥ ||