<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Latha tattvapaṭalaṃ vyākhyāsyāmaḥ | svarūpeṇa—
nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotā ca |
na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ |
na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikam || 1 ||
Ljananīṃ bhaginīṃ caiva pūjayed yogavit sadā |
naṭīṃ ca rajakīṃ vajrāṃ caṇḍālīṃ brāhmaṇīṃ tathā |
prajñopāyavidhānena pūjayet tattvavatsalaḥ || 2 ||
Lsevitavyāḥ prayatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ || 3 ||
mudrāḥ pañcakulānīti kathyate mokṣahetunā |
vajreṇa mudryate 'nena mudrā tenābhidhīyate || 4 ||
vajra padma tathā karma tathāgata ratnaiva ca |
kulāni pañcavidhāny āhur uttamāni mahākṛpa || 5 ||
vajre ḍombī bhaven mudrā padme nartī tathaiva ca |
karmaṇi rajaky āhyātā brāhmaṇī ca tathāgate || 6 ||
ratne caṇḍālinī jñeyā pañcamudrā viniścitāḥ |
tathāgatakulaṃ caitat saṃkṣepeṇābhidhīyate || 7 ||
Ltathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca |
anayā prajñayā yuktyā tathāgato 'bhidhīyate || 8 ||
kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā |
paścāc ca traividhyaṃ yānti kāyavākcittabhedena || 9 ||
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇām |
kulyate gaṇyate 'nena kulam ity abhidhīyate || 10 ||
Lnāsti bhāvako na bhāvo 'sti mantraṃ nāsti na devatā |
saṃsthitau mantradevau ca niḥprapañcasvabhāvataḥ || 11 ||
vairocanākṣobhyāmoghaś ca ratnārolic ca sāttvikaḥ |
brahmā viṣṇuḥ śivaḥ sarvo vibuddhas tattvam ucyate || 12 ||
Lbrahmā nirvṛtito buddhaḥ viṣaṇād viṣṇur ucyate |
śivaḥ sadā sukalyāṇāt sarvaḥ sarvātmani sthitaḥ || 13 ||
satsukhatvena tattvaṃ ca vibuddho bodhanāt rateḥ |
dehe saṃbhavatīty asmād devateti nigadyate || 14 ||
bhago 'syāstīti buddhasya bhagavān iti kathyate |
bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ |
athavā kleśādimārāṇāṃ bhañjanād bhagavān iti || 15 ||
Ljananī bhaṇyate prajñā janayati yasmāj jagat |
bhaginīti tathā prajñā vibhāgaṃ darśayed yathā || 16 ||
rajakīti duhitā ca nartakī ca prakathyate |
rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā || 17 ||
guṇasya duhanāt prajñā duhitā ca nigadyate |
nartakī bhaṇyate prajñā cañcalatvān mahākṛpa |
asparśā bhagavatī yasmāt tasmād ḍombī prakathyate || 18 ||
Ljalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhaḥ syān malanād maṇḍalam ucyate || 19 ||
karasphoṭo bhaven mudrā aṅgulyāmoṭanaṃ tathā |
tad dhyeyaṃ cintitaṃ yac ca dhyānaṃ yasmād vicintanam || 20 ||
pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayam |
maraṇaṃ yena sukhena tat sukhaṃ dhyānam ucyate || 21 ||
tattvapaṭalaḥ pañcamaḥ ||