User Tools


<?xml version='1.0' encoding='UTF-8'?>

Provisional edition

The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon

Edited by Ryan Conlon

Published in 2022 by in Universität.

  • Siglum: EdC

This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.

More ▾
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent .
History
Date of production 2020 CE
Place of origin Germany

  • EdC
atha tattvapaṭalaṃ vyākhyāsyāmaḥ |
svarūpeṇa nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotā ca |
na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ |
na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikam || 1 ||
jananīṃ bhaginīṃ caiva pūjayed yogavit sadā |
naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīṃ brāhmaṇīṃ tathā |
prajñopāyavidhānena pūjayet tattvavatsalaḥ || 2 ||
sevitavyāḥ prayatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ || 3 ||
mudrā pañcakulānīti kathyate mokṣahetunā |
vajreṇa mudryate 'neneti mudrā tenābhidhīyate || 4 ||
vajraṃ padmaṃ tathā karma tathāgataṃ ratnam eva ca |
kulāni pañcavidhāny āhur uttamāni mahākṛpa || 5 ||
vajraṃ ḍombī bhaven mudrā padmaṃ nartī tathaiva ca |
karma rajakī samākhyātā brāhmaṇī ca tathāgatā || 6 ||
ratnaṃ caṇḍālinī jñeyā pañcamudrā viniścitā |
tathāgatānāṃ kulaṃ caiva saṃkṣepeṇābhidhīyate || 7 ||
tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca |
anayā prajñayā yuktyā tathāgato 'bhidhīyate || 8 ||
kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā |
paścāt trividhaṃ yānti kāyavākcittabhedanaiḥ || 9 ||
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇām |
kulyate gaṇyate 'neneti kulam ity abhidhīyate || 10 ||
nāsti bhāvako na bhāvo 'sti mantraṃ nāsti na devatā |
tiṣṭhetau mantradevau ca niṣprapañcasvabhāvataḥ || 11 ||
vairocanākṣobhyāmoghaś ca ratnārolikasāttvikaḥ |
brahmā viṣṇuḥ śivaḥ sarvo vibuddhas tattvam ucyate || 12 ||
brahmā nirvṛtito buddho viśaṇād viṣṇur ucyate |
śivaḥ sadā sukalyāṇāt sarvaḥ sarvātmani sthitaḥ || 13 ||
satsukhatvena tattvaṃ ca vibuddho bodhanād rateḥ |
dehe sambhavatīty asmād devateti nigadyate || 14 ||
bhago 'syāstīti buddhasya bhagavānn iti kathyate |
bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ |
athavā kleśādimārāṇāṃ bhañjanād bhagavānn iti || 15 ||
jananī bhaṇyate prajñā janayati yasmāj jagajjanam |
bhaginīti tathā prajñā vibhāgaṃ darśayed yataḥ || 16 ||
rajakīti ca duhitā ca nartakī ca prakathyate |
rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā || 17 ||
guṇasya duhanāt prajñā duhitā ca nigadyate |
nartakī bhaṇyate prajñā cañcalatvān mahākṛpa |
asparśā bhagavatī yasmāt tasmād ḍombī prakathyate || 18 ||
jalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhaḥ syān malanān maṇḍalam ucyate || 19 ||
karasphoṭo bhaven mudrā aṅgulyāmoṭanaṃ tathā |
tad dhyeyaṃ cintitaṃ yac ca dhyānaṃ yasmād vicintanam || 20 ||
pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayam |
maraṇaṃ yena sukhena tat sukhaṃ dhyānam ucyate || 21 ||
tattvapaṭalaḥ pañcamaḥ ||