<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
atha tatvapaṭalaṃ vyākhyāsyāmaḥ |
svarūpeṇa nāsti rūpan na draṣṭā na ca śabdo nāpi śrotā ca |
na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ |
na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikaṃ |
jananīṃ bhaginīñ caiva pūjayed yogavit sadā |
naṭīṃ rajakīṃ tathā vajrīṃ caṇḍālīṃ brāhmaṇīn tathā ||
prajñopāyavidhānena pūjayet tatvaLvatsalaḥ ||
sevitavyāḥ prayatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ |
mudrā pañcakulānīti kathyate mokṣahetunā
vajreṇa mudryate 'neneti mudrā tenābhidhīyate ||
vajraṃ padman tathā karmma tathāgata ratnam eva ca |
kulāni pañcavidhāny āhur uttamāni mahākṛpa |
vajraṃ ḍombī bhaven mudrā padmaṃ narttī tathaiva ca |
karmma rajakī samākhyātā | brāhmaṇī ca tathāgatā |
ratna caṇḍālinī jñeyā pañcamudrā viniścitāḥ ||
tathāgatānāṃ kulañ caiva saṃkṣepecṇābhidhīyate |
tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca |
anayā prajñayā yuktyā tathāgato 'bhidhīyate ||
kulāni ṣaḍvidhāny āhuḥ saṃkṣeṇa tu pañcadhā |
paścāt trividhaṃ yānti kāyavāckcittabhedanaiḥ ||
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ |
kulyate gaṇyate 'neneti kulam ity abhidhīyate ||
nāsti ......... na bhāvyo sti mantran nāsti na devatā |
tiṣṭhettau mantradevau cca niṣprapañcasvabhāvāataḥ ||
vairocanākṣobhyāmoghāś ca ratnārolikasātvikaḥ |
brahmā viṣṇuḥ śivaḥ sarvvo vibuddhas ta...
...nivṛttito buddhaḥ viśanād viṣṇur ucyate |
śivaḥ sadā sukalyāṇāt sarvvaḥ sarvvātmani sthitaḥ ||
satsukhatvena tatvañ ca vibuddho bodhanād rateḥ |
dehe sambhavatīty asmād devateti ni...
... bhagavānn iti kathyate |
bhagāniti ṣaḍvidhāny āhuḥ aiśvaryādiguṇākhilāḥ ||
athavā kleśādimārāṇām bhañjanād bhagavān iti kathyate |
jananī bhaṇyate prajñā jaL...
...thā prajñā vibhāgan darśayed yataḥ |
rajakī ca duhitā ca narttakīti ca kathyate |
rañjanāt sarvvasatvānāṃ rajakīti tathā smṛtā ||
guṇasya duhanāt prajñā duhitā ca nigadya...
... cañcalatvān mahākṛpa ||
sparśā bhagavatī yasmād ḍombī tasmāt prakalpyate |
jalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhaḥ syāt | malanān maṇḍala...
... bhaven mudrā aṅgulyāmoṭanaṃ tathā ||
tad dhyeyacñ cintitaṃ yac ca dhyeyaṃ yasmād vicintanaṃ |
pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayaṃ |
maraṇaṃ yena sukheneha tat sukhaṃ dhyānam ucyate ||
tatvapaṭalaḥ pañcamaḥ || __​_​ ||