<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
atha tatvapaṭalaṃ vyākhyāsyāmaḥ |
nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotāraḥ |
na gandho nāpi Lghrātā ca | na raso nāpi rāsakaḥ |
na sparśo nāpi spraṣṭā ca | na cittaṃ nāpi caittikaṃ |
jananīṃ bhaginīṃ caiva pūjayet yogavit sadā |
naṭī rajakī tathā vajrī cāṇḍālī brāhmaṇī tathā |
prajñopāyavidhānena | pūjayet tatvavatsalaḥ |
sevitavyāḥ prayatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ |
mudrā pañcakulānīti kathyate mokṣahetunā
vajreṇa mudryate aneneti | mudrā tenābhidhīyate |
vajra padma ctathā karmma tathāgata ratnam eva ca |
kulāni pañcavidhāny āhur uttamāni mahākṛpa |
vajraṃ ḍombī bhaven mudrā | padma narttī tathaiva ca |
karmma rajakī sadākhyātā | brāhmaṇī cca tathāgatā |
ratnaṃ caṇḍālinī jñeyā pañcamudrā viniścitā |
tathāgatānāṃ kulañ caiva saṃkṣepeṇābhidhīyate |
tathatāyā gataḥ śrīmān | āgataś ca tathaiva ca |
canayā prajñayā yuktyā tathāgato 'bhidhīyate |
kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā
paścāt trividhā yānti kāyavākcittabhedanaiḥ |
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ |
kulyate gaṇyate aneneti kulam ity abhidhīyate |
nāsti bhāvo nābhāvo sti mantraṃ nāsti na devatā |
tiṣṭhettau mantradevau ca niṣprapañcasvabhāvataḥ |
vairocanākṣobhyāmoghaś ca | ratnācārolikasātvikaḥ |
brahmā viṣṇuḥ śivaḥ sarvve vibuddhas tatvam ucyate |
brahmā nirvṛttiLto buddhaḥ viśanāt viṣṇur ucyate |
śivaṃ sadā sukalyāṇāt sarvva sarvvātmani sthite |
satasukhatvena tatvañ ca vibuddho bodhanād rateḥ |
dehe sambhavatīty asmād devateibhidhīyate |
bhago 'syāstīti buddhasya bhagavānn iti kathyate |
bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ |
athavā kleśādimārāṇāṃ bhañjanād bhagavān iti |
jananīti bhaṇyate | prajñā janayati yasmāj jagajjanaṃ |
bhaginīti tathā prajñā vibhāgaṃ cdarśayed yataḥ |
rajakīti ca duhitā | narttakīti ca prakathyate |
rañjanāt sarvvasatvānāṃ rajakīti tathā smṛtā |
guṇasya duhanāt prajñā duhitā ca nigadyate |
narttakīcti bhaṇyate prajñā cañcalatvān mahākṛpa |
sparśā bhagavatī yasmāt tasmād ḍombī prakalpyate |
jalpanaṃ jāpyam ākhyātaṃ | alikālyoḥ prajalpanāt |
maṇḍala pādaclekha syān maṇḍalanānān maṇḍalam ucyate |
karasphoṭo bhaven mudrā aṅgulyāmoṭanāt tathā |
tad dheyaṃ cintitaṃ yac ca dheyaṃ yasmād vicintanam |
pitari prāpytaṃ yat saukhyaṃ tat sukhaṃ bhuñjate svayaṃ |
maraṇaṃ yena sausukhyena tat sukhaṃ dhyānam ucyate ||
tatvapaṭala pañcamaḥ || ||