User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
atha tattvapaṭalaṃ vyākhyāsyāmaḥ | svarūpeṇa
nāsti rūpaṃ na draṣṭā ca na śabdo nāpi śrotā ca ||
na gandho nāpi ghrātā ca na raso nāpi rāsakaḥ ||
na sparśo nāpi spraṣṭā ca na cittaṃ nāpi caittikaṃ || (1)
Ljananīṃ bhaginīṃ caiva pūjayed yogavit sadā ||
naṭīṃ ca rajakīṃ vajrāṃ caṇḍālīṃ brāhmaṇīṃ tathā ||
prajñopāyavidhānena pūjayet tattvavatsalaḥ || (2)
sevitavyāḥ prayatnena yathā bhedo na jāyate ||
agupte kriyate duḥkhaṃ vyāḍacaurāgnibhūcaraiḥ || (3)
mudrāḥ pañcakulānīti kathyate mokṣahetunā ||
vajreṇa mudryate 'nena mudrā tenābhidhīyate || (4)
vajra padma tathā karma tathāgata ratnaiva ca ||
kulāni pañcavidhāny āhur uttamāni mahākṛpa || (5)
vajre ḍombī bhaven mudrā padme nartī tathaiva ca ||
karmaṇi rajaky āhyātā brāhmaṇī ca tathāgate || (6)
ratne caṇḍālinī jñeyā pañcamudrā viniścitāḥ ||
tathāgatakulaṃ caitat saṃkṣepenābhidhīyate || (7)
tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca ||
anayā prajñayā yuktyā tathāgato 'bhidhīyate || (8)
kulāni ṣaḍvidhāny āhuḥ saṃkṣepeṇa tu pañcadhā ||
paścāc ca traividhyaṃ yānti kāyavakcittabhedena || (9)
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ ||
kulyate gaṇyate 'nena kulam ity abhidhīyate || (10)
nāsti bhāvako na bhāvo 'sti mantran nāsti na devatā ||
saṃsthitau mantradevau ca niḥprapañcasvabhāvataḥ || (11)
vairocanākṣobhyāmoghaś ca ratnārolic ca sātvikaḥ ||
brahmā viṣṇuḥ śivaḥ sarvo vibuddhas tattvam ucyate || (12)
brahmā nirvṛtito buddhaḥ viṣanād viṣṇur ucyate ||
śivaḥ sadā sukalyāṇāt sarvaḥ sarvātmani sthitaḥ || (13)
satsukhatvena tattvaṃ ca vibuddho bodhanāt rateḥ ||
dehe saṃbhavatīty asmād devateti nigadyate || (14)
bhago 'syāstīti buddhasya bhagavān iti kathyate ||
bhagāni ṣaḍvidhāny āhur aiśvaryādiguṇākhilāḥ ||
athavā kleśādimārāṇāṃ bhañjanād bhagavān iti || (15)
jananī bhaṇyate prajñā janayati yasmāj jagat ||
bhaginīti tathā prajñā vibhāgaṃ darśayed yathā || (16)
rajakīti duhitā ca nartakī ca prakathyate ||
rañjanāt sarvasattvānāṃ rajakīti tathā smṛtā || (17)
guṇasya duhanāt prajñā duhitā ca nigadyate ||
nartakī bhaṇyate prajñā cañcalatvān mahākṛpa ||
Lasparśā bhagavatī yasmāt tasmād ḍombī prakathyate || (18)
jalpanaṃ japam ākhyātam ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhaḥ syān malanād maṇḍalam ucyate || (19)
karasphoṭo bhaven mudrā aṅgulyāmoṭanaṃ tathā |
tad dhyeyaṃ cintitaṃ yac ca dhyeyaṃ yasmād vicintanaṃ || (20)
pitari prāptaṃ yat saukhyaṃ tat sukhaṃ bhujyate svayaṃ ||
maraṇaṃ yena sukhena tat sukhaṃ dhyānam ucyate || (21)
tattvapaṭalaḥ pañcamaḥ ||