User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
ataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ |
sarveṣāṃ khalu vastūnāṃ viśuddhis tathatā smṛtā ||
paścād ekaikabhedena devatānān tu kathyate || (1)
ṣaḍindriyaṃ pañcaskandhaṃ ṣaḍāyatanaṃ pañcabhūtaṃ ||
svabhāvena viśuddham <apy> ajñānakleśair āvṛtaṃ || (2)
svasaṃvedyātmikā śuddhir nānaśuddhyā vimucyate ||
viṣayaśuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukhaṃ || (3)
rūpaviṣayādi ye 'py anye pratibhāsante hi yoginaḥ ||
sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat || (4)
he bhagavan ke te 'viśuddhāḥ | bhagavān āha | rūpādayaḥ | kasmāt | grāhyagrāhakabhāvāt | vajragarbha āha | ke te grāhyagrāhakāś ceti | (5)
bhagavān āha |
cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇena śrūyate ||
gandhaṃ nāsikayā veti jihvayā svādanaṃ viduḥ || (6)
kāyena spṛśyate vastu manaḥ sukhādim āpnute ||
sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ || (7)
rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā ||
saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī || (8)
vijñānaskandharūpeṇa sthitā nairātmyayoginī ||
sadā tāsāṃ viśuddhyā vai sidhyanti tattvayoginaḥ ||
adhyātmapuṭaṃ | (9)
paścād bāhyapuṭaṃ vakṣye aparagauryādiyoginyaḥ |
aiśānyāṃ pukkasī khyātā agnau śavarī kīrtitā ||
nairṛtye sthāpya caṇḍālīṃ vāyave ḍombinī sthitā || (10)
indre gaurī yame caurī vetālī vāruṇadiśi ||
kauvere ghasmarī caiva adhastād bhūcarī smṛtā || (11)
ūrdhvaṃ ca khecarī proktā utpattikramapakṣataḥ ||
Lbhavanirvāṇasvabhāvena sthitāv etau dvidevate || (12)
rūpe gaurī samākhyātā śabde caurī prakīrtitā ||
vetālī gandhabhāge ca rase ghasmarī kīrtitā || (13)
sparśe ca bhūcarī khyātā khecarī dharmadhātutaḥ ||
sadā hy āsāṃ viśuddhyā tu sidhyanti tattvayoginaḥ || (14)
bhujānāṃ śūnyatā śuddhiś caraṇā māraśuddhitaḥ ||
mukhāny aṣṭavimokṣeṇa netraśuddhis trivajriṇāṃ || (15)
pṛthivī pukkasī khyātā abdhātuḥ śavarī smṛtā ||
tejaś caṇḍāliṇī jñeyā vāyur ḍombī prakīrtitā || (16)
dveṣākhyāpitā nairātmyā rāga ca vāriyoginī ||
īrṣyā ca vajraḍākinī paiśunyaṃ guptagaurikā || (17)
mogho vajrā tathā khyātā dveṣādīnāṃ tu śodhanaṃ ||
etena śodhyate skandham utpattikramapakṣataḥ || (18)
yena tu yena badhyate lokas
tena tu tena tu bandhanaṃ muñcet ||
loko muhyati vetti na tattvaṃ
tattvavivarjitaḥ siddhiṃ na lapsyet ||
tasmāt | (19) gandha na śabda na rūpaṃ
naiva rasa na ca cittaviśuddhiḥ ||
sparśa na dharma na sarvaviśuddhyā
śuddhasahāva jago jaga manye || (20)
viśuddhipaṭalo navamaḥ ||