<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
ataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ |
sarvveṣāṃ khalu vastūcnāṃ viśuddhis tathatā smṛtā |
paścād ekaikabhedena devatānān tu kathyate ||
ṣaḍ indriyaṃ pañca skandhaṃ ṣaḍ āyatanaṃ pañca mahābhūta
svabhāvena viśuddhaṃ | ajñānakleśair āvṛtaṃ viśodhyate ||
svasaṃvedyātmikā cśuddhir nānyuśuddhyā vimucyate |
viṣayāṇāṃ śuddhabhāvatvāt | svasamvedyaṃ paraṃ sukhaṃ |
rūpaviṣayādi ye py anye pratibhāsante hi yoginaḥ |
sarvve te śuddhabhāvā hi yasmād buddhamayaṃ jagat ||
he bhagavan ke te aviśuddhāḥ bhagavān āha | rūpādayaḥ | kasmād grāhyagrāhakabhāvāt | vajragarbha vāca | ke te grāhakāḥ grāhyāś ceti |
bhagavān āha |
cakṣuṣā gṛhyate rūpaṃ śabda karṇṇena gṛhyate |
gandhaṃ nāsikayā ceti jihvayā svādanam viduḥ |
kāyena spṛśyate vastu manaḥ sukhādim āpnute ||
sevitavyā ime sevyā nirvviṣīkṛtya śuddhitaḥ |
rūpaskandhe bhaved vajrā Lgaurī vedanāyāṃ smṛtā |
saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī |
vijñānaskandharūpeṇa sthitā nairātmyayoginī |
adhyātmapuṭe
sadā hy āsāṃ viśuddhā vai sidhyante tatvayoginaḥ |
bāhyapuṭe
aiśānye pukkasī khyātā | agnau śabarī tathaiva ca |
nairṛtye sthāpya caṇḍālīṃ vāyavo ḍombinī sthitā
paścād bāhyapuṭam vakṣye aparā gauryādidevatī
dvāre indre gaurī yame caurī vettālī vāruṇe diśi |
kauverī ghasmarī ca | adhare bhūcarīkā smṛtā |
ūrdve khecarī proktā utpattikramapakṣataḥ |
bhavanicrvvāṇasvabhāvena sthitāv etau dvidevatī |
rūpe gaurī samākhyātā | śabde caurī prakīrttitā |
vetālī gandhabhāge ca | rase ghasma...rttitā |
sparśe bhūcarī khyātā | khecarī dharmmadhātutaḥ |
sadā hy ācsāṃ viśuddhā tu sidhyante tatvayoginaḥ |
bhujānāṃ śūnyatā viśuddhiś caraṇo māraviśuddhitaḥ |
mukhāṣṭavimokṣeṇa netraśuddhi...
...thivī pukkasī khyātā | abdhātu śabarī smṛtā |
tejaś cacṇḍālinī jñeyā vāyur ḍombī prakīrttitā |
dveṣākhyāpitā vajrī rāgā ca vāriyoginī |
īrṣyā ca vajraḍākī ca | paiśūnyā gupta...
... jrā tathākhyātā dveṣādīnān tu śodhanaṃ |
etena śodhyate skandha utpattikramapakṣataḥ ||
yena tu 2 badhyati lokas
tena tu tena tu bandhana muñce |
loko muhyati vetti na tatvaṃ
tattvavivarjita ...
...paṃ
naiva rasaṃ na ca cittaviśuddhiḥ |
sparṣa na dharmma na sarvvaviśuddhyā
śuddhasahāva jrago jagu manye ||
viśuddhipaṭalo navamaḥ || ||