<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Lataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ—
sarveṣāṃ khalu vastūnāṃ viśuddhis tathatā smṛtā |
paścād ekaikabhedena devatānāṃ tu kathyate || 1 ||
ṣaḍindriyaṃ pañcaskandhaṃ ṣaḍāyatanaṃ pañcabhūtam |
svabhāvena viśuddham apy ajñānakleśair āvṛtam || 2 ||
Lsvasaṃvedyātmikā śuddhir nānaśuddhyā vimucyate |
viṣayaśuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukham || 3 ||
Lrūpaviṣayādi ye 'py anye pratibhāsante hi yoginaḥ |
sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat || 4 ||
he bhagavan ke te 'viśuddhāḥ ? bhagavān āha—rūpādayaḥ | kasmāt ? grāhyagrāhakabhāvāt | vajragarbha āha—ke te grāhyagrāhakāś ceti || 5 ||
Lbhagavān āha |
cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇena śrūyate |
gandhaṃ nāsikayā vetti jihvayā svādanaṃ viduḥ || 6 ||
kāyena spṛśyate vastu manaḥ sukhādim āpnute |
sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ || 7 ||
rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā |
saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī || 8 ||
vijñānaskandharūpeṇa sthitā nairātmyayoginī |
sadā tāsāṃ viśuddhyā vai sidhyanti tattvayoginaḥ
adhyātmapuṭam || 9 ||
Lpaścād bāhyapuṭaṃ vakṣye aparagauryādiyoginyaḥ |
aiśānyāṃ pukkasī khyātā agnau śavarī kīrtitā |
nairṛtye sthāpya caṇḍālīṃ vāyave ḍombinī sthitā || 10 ||
indre gaurī yame caurī vetālī vāruṇe diśi |
kauvere ghasmarī caiva adhastād bhūcarī smṛtā || 11 ||
ūrdhvaṃ ca khecarī proktā utpattikramapakṣataḥ |
bhavanirvāṇasvabhāvena sthitāv etau dvidevate || 12 ||
rūpe gaurī samākhyātā śabde caurī prakīrtitā |
vetālī gandhabhāge ca rase ghasmarī kīrtitā || 13 ||
Lsparśe ca bhūcarī khyātā khecarī dharmadhātutaḥ |
sadā hy āsāṃ viśuddhyā tu sidhyanti tattvayoginaḥ || 14 ||
bhujānāṃ śūnyatā śuddhiś caraṇā māraśuddhitaḥ |
mukhāny aṣṭavimokṣeṇa netraśuddhis trivajriṇām || 15 ||
pṛthivī pukkasī khyātā abdhātuḥ śavarī smṛtā |
tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrtitā || 16 ||
Ldveṣākhyāpitā nairātmyā rāgā ca vāriyoginī |
īrṣyā ca vajraḍākinī paiśunyaṃ guptagaurikā || 17 ||
moho vajrā tathākhyātā dveṣādīnāṃ tu śodhanam |
etena śodhyate skandham utpattikramapakṣataḥ || 18 ||
yena tu yena badhyate lokas
tena tu tena tu bandhanaṃ muñcet |
loko muhyati vetti na tattvaṃ
tattvavivarjitaḥ siddhiṃ na lapsyet || 19 ||
Ltasmāt gandha na śabda na rūpaṃ
naiva rasa na ca cittaviśuddhiḥ |
sparśa na dharma na sarvaviśuddhyā
śuddhasahāva jago jaga manye || 20 ||
viśuddhipaṭalo navamaḥ ||