<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
athaḥ paraṃ viśuddhipaṭalaṃ vyākhyāmaḥ ||
sarvveṣāṃ khalu vacstūnām viśuddhis tathatā smṛtā |
paścād ekaikabhedena devatānān tu kathyate |
ṣaḍ indriyaṃ pañca skandhāḥ ṣaḍ āyatanaṃ pañca cmahābhūtaṃ
svabhāvena viśuddhaṃ mahājñānakleśair āvṛtaṃ visodhyate |
svasaṃvedyānmikā śuddhi nānyaśuddhyā vimucyate |
cviṣayāṇāṃ viśuddhibhāvatvāt svasaṃvedyaṃ paraṃ sukhaṃ |
rūpaviṣayādi ye py anye pratibhāsante hi yoginaḥ |
sarve te svabhāvaśuddhā hi yasmād buddhamayaṃ jagat ||
vajragarbha āha || he bhagavan ke te 'viśuddhyā || ||L|| bhagavān āha || rūpādayaḥ kasmād grāhyagrāhakabhāvāt || vajragarbha āha || ke te grāhyāḥ ke te grāhakāś ceti ||
bhagavān āha ||
cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇṇena śruyate |
cgandhan nāsikayā vetti jihvayā svādanam viduḥ |
kāyena spṛsyate vastu manaḥ sukhādim āpnute |
sevitavyā ime secvyā nirviṣīkṛtya śuddhitaḥ ||
rūpaskandha bhaved vajrā gaurī vedanā smṛtā |
saṃjñāyā vāriyoginī saṃskāre vajraḍāckinī |
vijñānaskandharūpeṇa sthitā nairātmaāyoginī |
adhyātmapuṭe
savā hy āsāṃ viśuddhyā vaiḥ sidhyante tatvayocginaḥ ||
bāhyapuṭe |
aiśānye pukkasī khātā | agnau sabarī tathaiva ca |
naiṛtye sthāpya caṇḍālī | vāyavye ḍombinī sthitā ||
aparaṃ gauryādidevatī
dvāre | indre gaurī yama caurī | vetālī vāLruṇe diśi
kauveryāṃ ghasmīrī caiva adhare bhūcarī smṛtā |
ūrdve khecarī proktā utpattikramayogataḥ |
bhavanirvāṇasvabhāveṇa sthitāv etau dvidevatī |
rūpe gaurī sadākhyātā | sacbde caurī prakīrttitā |
vetālī gandhabhā... ca | rase ghasmīrī prakīrttitā |
sparśe bhūcarī khyātā | khecarī dharmmadhātuctaḥ |
sadā hy āsāṃ viśuddhyā tu sidhyante tatvayoginaḥ |
bhujānāṃ śunyatā śuddhiś caraṇau māraviśuddhitaḥ |
muckhāṣṭavimokṣeṇa tatra śuddhis trivajriṇāṃ ||
pṛthvī pukkasī khyātā āpdhātu śabarī smṛtā |
tejaś caṇḍālinī jñeyā vāyu cḍombī prakīrttitā |
dveṣākhyāpitā vajrī rāgā ca vāriyoginī |
īrṣyā vajraḍākī ca | paiśunyā guptagaurikā |
moha vajra tathākhyātā | dveṣādīnān tu sodhanaṃ |
etena sodhyate skandha utpattikraLrmapakṣataḥ ||
yena tu yena tu badhyati lokas
tena tu tena tu bandhana muucyate |
loko muhyati vetti na tatvan
tatvavivarjita siddhi na lapsye ||
tasmād gandha na śabda na rūpan
naiva rasan na ca cittacviśuddhiḥ
sparśa na dharmma na sarvvaviśuddhyā
śuddhasabhāva jago jaro manye || ||
viśuddhipaṭalo navamaḥ || ||