<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
L
Lmahākaruṇā vajraṃ prajñā ca bhaṇyate |
prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ | śṛṇu |
dṛṣṭyākrṣṭimahācchommaṃ sāmarthaṃ bahuvidhaṃ viduḥ |
stambhanoccāṭanañ caiva sainyastambhābhicārakaṃ |
yoginīnāṃ yathānyāyaṃ utpattisthitikāraṇaṃ |
sāmarthaṃ jñānavijñānaṃ devatānāṃ yathodayaṃ |
prathamaṃ tāvad bhaved ekaṃ herukotpattikāraṇaṃ |
bhāvenaiva vimucyante vajracgarbha mahākṛpa |
badhyante bhāvabandhena mucyante tatparijñayā
bhāvaṃ bhāvyaṃ bhavet prājña abhāvasya parijñayā |
tadvad dherukaṃ bhāvyam abhāvasyac parijñayā |
dehasthaṃ mahājñānaṃ sarvvasaṃkalpavarjjitaṃ |
vyāpakaṃ sarvvavastūnāṃ dehastho 'pi na dehajaḥ
vajragarbha uvāca | he bhagavan vajradehe katame nāḍyaḥ ||
bhagavān āha | dvātriṅśan nāḍyaḥ | dvātriṅśad bodhicittāvahā mahāsukhasthāne śravantyaḥ tāsām madhye trīṇi nāḍyaḥ pradhānāḥ | lalanā | rasanā | avadhūtī ceti |
lalanā prajñāsvabhāvena | rasanopāyena saṃsthitā |
avadhūtī madhyadeśe tu grāhyagrāhakavarjj.......
Lakṣobhyāvahā lalanā rasanā raktaāvahā tathā |
prajñācandraāvahākhyātā | avadhūtī sā prakīrttitā |
abhedyā sūkṣmarūpā ca divyā vāmā tu vāmanī |
kūrmmajā bhāvakī śekā doṣā viā ca mātarā |
sarvvarī śītadā coṣmā | lalanā | avadhūtī | rasanā |
pramāṇā kṛṣṇavarṇṇā ca | sāmānyā | hetudāyikā |
viyogā | premaṇī | siddhā | pāvakī sumanās tathā
tṛvṛttā kāminī gehā | caṇḍikā | kātyāyanī | māradāyikā |
cetā dvātriṅśan nāḍyaḥ | bhagavan | kīdṛśāḥ |
bhagavān āha |
tribhavapariṇatāḥ sarvvagrāhyagrāhakavarjjitāḥ |
athavā sarvvopāyena bhāvalakṣaṇakalpicḥ |
samvarabhedaṃ kathyate | alikāli prajñopāya | dharmmasambhoganirmmāṇa kāyavākcittaṃ |
evaṃ mayā ekāreṇa locanādevī | vaṃkāreṇa māmakī smṛtā |
maṃkārecṇa pāṇḍarādevī | yāṃkāreṇa tāriṇī smṛtā |
nirmmāṇacakre padma catuḥṣaṭidalaḥ | dharmmacakre aṣṭadalaḥ | sambhogacakre ṣoḍasaḥ | mahāsukhacakre dvātriṅśat cakrasaṃkhyākrameṇa vyavasthāpanaṃ |
catvāraḥ kṣaṇāḥ | vicitravipāka | vimardda | vilakṣaṇaḥ |
caturāryasatvaḥ | duḥkhasamudayanirodhamārggaḥ |
catvāri tatvāni | ātmatatvaṃ | mantratatvaṃ | devatātatvaṃ | jñānatatvaṃ |
catvāraḥ | ānandāḥ | ānandaḥ | paramānando | viramānanda sahajānandaḥ |
catvāro nikāyāḥ | sthāvarī sarvvāstivādaḥ | samvidī | mahāsaṅghī |
candrasūryayor ālikāli ṣoḍaśasaṃkrānti | catuṣaṣṭidaṇḍaḥ | dvātriṅśannāḍī | Lcatvāraḥ praharāḥ | evaṃ sarvve catvāraḥ |
caṇḍālī jvalitā | nābhau dahati | pañcatathāgatān |
dahati ca locanādīnāṃ | dagdhe haṃ śravate śaśī |
vajrakulapaṭalaṃ samāptaṃ || ||